ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                                            Therīgāthāya mahānipāto
     [474] |474.449| 1 Mantāvatiyā nagare rañño    koñcassa aggamahesiyā
                        dhītā āsi 1- sumedhā       pāsādikā sāsanakarehi.
    |474.450| Sīlavatī cittakathikā            bahussutā buddhasāsane vinītā
                        mātāpitaro upagamma       bhaṇati ubhayo nisāmetha.
     |474.451| Nibbānābhiratā ahaṃ        asassataṃ bhavagataṃ yadipi dibbaṃ
                      kimaṅgaṃ pana tucchā kāmā     appassādā bahuvighātā.
    |474.452| Kāmā kaṭukā āsīvisūpamā  yesu mucchitā bālā
                      te dīgharattaṃ niraye    samappitā haññante 2- dukkhitā.
    |474.453| Socanti pāpakammā          vinipāte pāpabuddhino sadā
                        kāyena vācāya ca            manasā ca asaṃvutā bālā.
    |474.454| Bālā te duppaññā acetanā   dukkhasamudayoruddhā
@Footnote: 1 Ma. āsiṃ. 2 Ma. haññanti.
                       Desente ajānantā         na bujjhare ariyasaccāni.
    |474.455| Saccāni amma buddhavaradesitāni   te bahutarā ajānantā ye
                       abhinandanti bhavagataṃ          pihanti devesu upapattiṃ.
    |474.456| Devesupi upapatti             asassatā bhavagate aniccamhi
                     na ca uttasanti 1- bālā    punappunaṃ jāyitabbassa.
     |474.457| Cattāro vinipātā           dve ca gatiyo kathañci labbhanti
                        na ca vinipātagatānaṃ          pabbajjā atthi nirayesu.
    |474.458| Anujānātha maṃ ubhayo         pabbajituṃ dasabalassa pāvacane
                       appossukkā ghaṭissaṃ       jātimaraṇappahānāya.
    |474.459| Kiṃ bhavagatena 2- abhinanditena  kāyakalinā asārena
                       bhavataṇhāya nirodhā          anujānātha pabbajissāmi.
    |474.460| Buddhānaṃ uppādo vivajjito akkhaṇo khaṇo laddho
                       sīlāni brahmacariyaṃ            yāvajīvaṃ na dūseyyaṃ.
    |474.461| Evaṃ bhaṇati sumedhā            atha 3- naṃ mātāpitaro ahaṃsu
                    na mayaṃ 4- gahaṭṭhā maraṇavasaṃ   gatāva jahessāma 5-.
    |474.462| Mātā dukkhitā rodati pitā ca    dukkhito 6- tathā sokasamabhibhūto
                       ghaṭenti taṃ saññāpetuṃ      pāsādatale chamā patitaṃ.
    |474.463| Uṭṭhehi puttike kiṃ socitena  dinnāsi vāraṇavatimhi
@Footnote: 1 Ma. Yu. santasanti. 2 Ma. bhavagate. 3 Ma. mātāpitaro na tāva.
@Yu. mātāpitaro na tāva āhāraṃ. 4 Ma. āhāraṃ āharissaṃ. Yu. āhariya.
@5 Yu. hessāmi. 6 Ma. assā sabbaso samabhihato. Yu. assā sabbaso samabhisāto.
                       Rājā anikaratto             abhirūpo tassa tvaṃ dinnā.
    |474.464| Aggamahesī bhavissasi         anikarattassa rājino bhariyā
                       sīlāni brahmacariyaṃ           pabbajjā dukkarā puttike.
    |474.465| Rajje āṇā dhanamissariyaṃ   bhogā sukhā daharikāpi 1-
                    tasmā bhuñjāhi kāmabhoge    vāreyyaṃ hotu te putta.
    |474.466| Atha ne bhaṇati sumedhā        mā edisakāni bhavagataṃ asāraṃ
                       pabbajjā vā hotu 2-      maraṇaṃ vā   me na ceva vāreyyaṃ.
    |474.467| Kimiva pūtikāyaṃ asuciṃ          savanagandhaṃ bhayānakaṃ kuṇapaṃ
                       abhisaṃviseyyaṃ bhastaṃ            sakipaggharitaṃ asucipuṇṇaṃ.
    |474.468| Kimiva tāhaṃ jānantī          vikūlakaṃ maṃsalohitupalittaṃ 3-
                       kimikulālayaṃ sakuṇabhattaṃ     kaḷevaraṃ kissa diyyatīti.
    |474.469| Nibbuyhati susānaṃ aciraṃ    kāyo apetaviññāṇo
                       chaḍḍito 4- kaliṅgaraṃ viya    jigucchamānehi ñātīhi.
    |474.470| Chaḍḍūna 5- naṃ susāne parabhattaṃ   nhāyanti jigucchantā
                       niyakā mātāpitaro          kiṃ pana sādhāraṇā janatā.
   |474.471| Ajjhositā asāre kaḷevare   aṭṭhinhārusaṅghāte
                       kheḷassuccārassava            paripuṇṇe pūtikāyamhi.
    |474.472| Yo naṃ vinibbhujitvā          abbhantaramassa bāhiraṃ
@Footnote: 1 Ma. daharikāsi. 2 Yu. hohiti. 3 Ma. maṃsasoṇitupalittaṃ. Yu. maṃsasoṇitapalittaṃ.
@4 Ma. chuddho. 5 Ma. chuddhūna.
                       Kayirā gandhassa asahamānā  sakāpi mātā jiguccheyya.
   |474.473| Khandhadhātuāyatanaṃ             saṅkhataṃ jātimūlakaṃ dukkhaṃ
                     yoniso aruciṃ 1- bhaṇanti    vāreyyaṃ kissa iccheyyaṃ.
   |474.474| Divase divase tisattisatāni   navanavā pāteyyuṃ kāyamhi
                       vassasatampi paghāto 2-    seyyo dukkhassa ceva khayo.
    |474.475| Ajjhupagacche ghātaṃ yo      viññāyevaṃ satthuno vacanaṃ
                       dīgho ca 3- tesaṃ saṃsāro     punappunaṃ haññamānānaṃ.
    |474.476| Devesu manussesu ca           tiracchānayoniyā asurakāye
                     petesu ca nirayesu ca      aparimitā dīyante 4- ghātā.
    |474.477| Nirayesu bahū vinipātagatassa   kilissamānassa
                       devesupi attāṇaṃ            nibbānasukhā paraṃ natthi.
   |474.478| Pattā te nibbānaṃ ye yuttā   dasabalassa pāvacane
                    appossukkā ghaṭenti     jātimaraṇappahānāya.
    |474.479| Ajjeva tāta abhinikkhamissaṃ   bhogehi kiṃ asārehi
                       nibbiṇṇā me kāmā      vantasamā tālavatthukatā.
    |474.480| Sā cevaṃ bhaṇati pitaraṃ         anikaratto ca yassa dinnā
                     upayāsipi 5- taruṇāvuto   vāreyyaṃ upaṭṭhite kāle.
   |474.481| Atha asitanicitamuduke         kese khaggena chindiya
               sumedhā pāsādañca pidhetvā 6-   paṭhamajjhānaṃ samāpajji.
@Footnote: 1 Ma. anuvicinantī. 2 Yu. ca ghāto. 3 Ma. Yu. casaddo natthi. 4 Ma. dissare.
@5 Ma. upayāsi vāraṇavate. Yu. upayāsi pītaruṇāvuto. 6 Ma. pidahitvā.
    |474.482| Samāpattīhi 1- samāpannā   anikaratto ca āgato nagaraṃ
                       pāsādeva sumedhā            aniccasaññā subhāveti.
   |474.483| Sā ca manasi karoti             anikaratto ca āruhi turitaṃ
                       maṇikanakabhūsitaṅgo           katañjalī yācati sumedhaṃ.
    |474.484| Rajje āṇā dhanamissariyaṃ    bhogā sukhā daharikāpi 2-
                       bhuñjāhi kāmabhoge          kāmasukhā dullabhā loke.
    |474.485| Nissaṭṭhaṃ te rajjaṃ bhogeva    bhuñjassu dehi dānāni
                       mā dummanā ahosi          mātāpitaro te dukkhitā.
    |474.486| Tantaṃ bhaṇati sumedhā         kāmehi  anatthikā vigatamohā
                       mā kāme abhinandi          kāmesvādīnavaṃ passa.
    |474.487| Cātuddīpo rājā mandhātā   āsi kāmabhoginaṃ aggo
                       atitto kālakato            na cassa paripūritā icchā.
    |474.488| Satta ratanāni vasseyya     vuṭṭhimā dasadisā samantena
                       na catthi titti kāmānaṃ       atittāva maranti narā.
    |474.489| Asisūnūpamā kāmā           kāmā sappasiropamā
                        ukkopamā anudahanti     aṭṭhikaṅkalasannibhā.
    |474.490| Aniccā addhuvā kāmā    bahudukkhā mahāvisā
                       ayoguḷova santatto        aghamūlā dukkhapphalā.
    |474.491| Rukkhapphalūpamā kāmā       maṃsapesūpamā dukhā
@Footnote: 1 Yu. sā ca tahiṃ. 2 Ma. daharikāsi.
                       Supinopamā vañcanīyā      kāmā yācitakūpamā.
    |474.492| Sattisūlūpamā kāmā        rogo gaṇḍo aghaṃ nighaṃ
                       aṅgārakāsusadisā           aghamūlaṃ bhayaṃ vadho.
    |474.493| Evaṃ bahudukkhā kāmā       akkhātā antarāyikā
                       gacchatha na me bhavagate        vissāso atthi attano.
    |474.494| Kiṃ mama paro karissati         attano sīsamhi ḍayhamānamhi
                       anubandhe jarāmaraṇe        tassa ghātāya ghaṭitabbaṃ.
    |474.495| Dvāraṃ apāpuṇitvānāyaṃ 1- mātāpitaro anikarattañca
                       disvāna chamaṃ nisinne        rodante idamavoca
    |474.496| dīgho bālānaṃ saṃsāro       punappunañca rodataṃ
                       anamatagge pitu maraṇe      bhātu vadhe attano ca vadhe.
    |474.497| Assu thaññaṃ rudhiraṃ saṃsāraṃ    anamataggato saratha
                       sattānaṃ saṃsarataṃ sarāhi      aṭṭhīnañca sannicayaṃ.
    |474.498| Sara caturodadhī upanīte       assuthaññarudhiramhi
                       sara ekakappamaṭṭhīnaṃ         sañcayaṃ vipulena samaṃ.
    |474.499| Anamatagge saṃsarato          mahiṃ jambudīpamupanītaṃ
                       kolaṭṭhimattaguḷikā          mātāpitūsveva nappahonti.
    |474.500| Sara tiṇakaṭṭhasākhāpalāsaṃ    upanītaṃ anamataggato
                     pitūsu caturaṅgulikā ghaṭikā   pitupitūsve nappahonti.
    |474.501| Sara kāṇakacchapaṃ pubbe     samudde aparato ca yugacchiddaṃ
@Footnote: 1 Ma. apāpuritvānahaṃ ... idamavocaṃ.
                       Siraṃ tassa ca paṭimukkaṃ         manussalābhamhi opammaṃ.
    |474.502| Sara rūpaṃ pheṇapiṇḍopamassa  kāyakalino asārassa
                       khandhe passa anicce          sarāhi niraye bahuvighāte.
    |474.503| Sara kaṭasiṃ vaḍḍhente        punappunaṃ tāsu tāsu jātīsu
                       sara kumbhīlabhayāni ca          sarāhi cattāri saccāni.
    |474.504| Amatamhi vijjamāne         kiṃ tava pañcakaṭukena pītena
                       sabbā hi kāmaratiyo        kaṭukatarā pañcakaṭukena.
    |474.505| Amatamhi vijjamāne         kiṃ tava kāmehi ye pariḷāhā
                   sabbā hi kāmaratiyo     jalitā ca kuthitā kupitā 1- santāpitā.
    |474.506| Asapattamhi samāne         kiṃ tava kāmehi ye bahusapattā
                    rājaggicoraudakappiyehi    sādhāraṇā kāmā bahusapattā.
    |474.507| Mokkhamhi vijjamāne        kiṃ tava  kāmehi yesu vadhabandho
                       kāmesu hi vadhabandho         kāmakāmā dukkhāni anubhonti.
    |474.508| Ādīpitā tiṇukkā gaṇhantaṃ   dahanti neva muñcanti 2-
                       ukkopamā hi kāmā         dahanti ye te na muñcanti.
    |474.509| Mā appakassa hetu kāma-   sukhassa vipulaṃ jahi sukhaṃ
                       mā puthulomova balisaṃ        gilitvā pacchā vihaññasi.
    |474.510| Kāmehi 3- mā paribbhamasi     sunakhova saṅkhalābaddho
                   kāhanti 4- khu taṃ kāmā chātā    sunakhaṃva caṇḍālā.
@Footnote: 1 Ma. kampitā. 2 Ma. Yu. muñcantaṃ. 3 Ma. Yu. kāmaṃ kāmesu damassu tāva.
@4 Yu. kāhinti.
    |474.511| Aparimitañca dukkhaṃ            bahūni ca cittadomanassāni
                       anubhohisi kāmayutto 1-   paṭinissaja addhuve kāme.
    |474.512| Ajaramhi vijjamāne           kiṃ tava kāmehi ye sujarā 2-
                       maraṇabyādhigahitā           sabbā sabbattha jātiyo.
    |474.513| Idamajaramidamaraṇaṃ             idamajarāmaraṇapadamasokaṃ 3-
                       asapattamasambādhaṃ           akhalitamabhayaṃ nirupatāpaṃ.
    |474.514| Adhigatamidaṃ bahūhi amataṃ      ajjāpi ca labhanīyaṃ idaṃ
                       yo yoniso payuñjati         na ca sakkā aghaṭamānena.
    |474.515| Evaṃ bhaṇati sumedhā           saṅkhāragate ratiṃ alabhamānā
                       anunentī anikarattaṃ         keseva chamaṃ khipi sumedhā.
    |474.516| Uṭṭhāya anikaratto pañjaliko   yāci tassā pitaraṃ so
                     vissajjetha sumedhaṃ pabbajituṃ     vimokkhasaccadassāvī 4-.
    |474.517| Sā 5- vissajjitā mātāpitūhi   pabbaji sokabhayabhītā
                       cha abhiññā sacchikatā      aggaphalaṃ sikkhamānāya.
    |474.518| Acchariyamabbhutantaṃ           nibbānaṃ āsi rājakaññāya
                       pubbenivāsacaritaṃ yathā      byākari pacchime kāle.
    |474.519| Bhagavati konāgamane          saṅghārāmamhi navanivesamhi
                       sakhiyo tisso 6- janiyo     vihāradānaṃ adāsimhā 7-.
    |474.520| Dasakkhattuṃ satakkhattuṃ        dasasatakkhattuṃ satāni ca satakkhattuṃ
@Footnote: 1 Yu. kāmesu yutto. 2 Ma. yesu jarā. 3 Ma. idamajaramidamamaraṃ idamajarāmaraṃ padamasokaṃ.
@4 Ma. Yu. ... dassā. 5 Ma. Yu. ayaṃ pāṭho natthi. 6 Yu. tīṇi. 7 Ma. adāsimhi.
                       Devesu upapajjimhā        ko pana vādo mānusakesu 1-.
    |474.521| Devesu mahiddhikā ahumhā   mānusakamhi ko pana vādo
                       sattaratanassa mahesī         itthīratanaṃ ahaṃ āsiṃ.
    |474.522| So hetu so pabhavo            taṃ mūlaṃ ca sāsane khamaṃ 2-
                       taṃ paṭhamasamodhānaṃ              taṃ dhammaratāya nibbānaṃ.
    |474.523| Evaṃ kathenti 3- ye saddahanti    vacanaṃ anomapaññassa
                       nibbindanti bhavagate        nibbinditvā virajjantīti.
                                              Sumedhā.
                                    Mahānipāto samatto.
                       Gāthāsatāni cattāri        asīti puna cuddasa
                       theriyekuttarasattā 4-      sabbā tā āsavakkhayāti.
                                    Theriyā gāthāyo samattā.
                                           ------------------
@Footnote: 1 Yu. manussesu. 2 Ma. taṃ mūlaṃ tāva sāsane khanti. 3 Ma. evaṃ karonti.
@4 theriyekuttarasattati iti vacanaṃ yuttataraṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 499-507. http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=474&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=474&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=474&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=474&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=474              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=7270              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=7270              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :