ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [98] |98.95| 1 Naggā dubbaṇṇarūpāsi   kīsā dhamanisaṇṭhitā 4-
                      upphāsuḷike kīsike       kā nu tvaṃ idha tiṭṭhasīti.
         |98.96| Ahaṃ bhadante petīmhi    duggatā yamalokikā
                     pāpakammaṃ karitvāna      petalokamito gatāti.
           |98.97| Kinnu kāyena vācāya  manasā dukkaṭaṃ kataṃ
                      kissa kammavipākena       petalokaṃ ito gatāti.
           |98.98| Anukkampakā mayhaṃ nāhesuṃ bhante
                       pitā mātā ca atha vāpi ñātakā
                       ye maṃ niyojeyyuṃ dadāhi dānaṃ
                       pasannacittā samaṇabrāhmaṇānaṃ.
           |98.99| Ito ahaṃ vassasatāni pañca
                      yaṃ evarūpā vicarāmi naggā
@Footnote: 1 tassuddānaṃ.
@2 Ma.     khettaṃ ca sūkaraṃ pūti        piṭṭhaṃ cāpi tirokuṭṭaṃ
@         pañcāpi sattaputtañca   goṇaṃ pesakārakañca
@         tathā khallāṭiyaṃ nāgaṃ       dvādasaṃ udagañcevāti.
@3 Yu. idaṃ uddānaṃ na dissati .  4 Ma. dhamanisanthatā. evamuparipi.

--------------------------------------------------------------------------------------------- page171.

Khudāya taṇhāya ca khajjamānā pāpassa kammassa phalaṃ mamedaṃ. |98.100| Vandāmi taṃ ayya pasannacittā anukampa maṃ vīra mahānubhāva datvā ca me ādisa yāhi 1- kiñci mocehi maṃ duggatiyā bhadanteti. |98.101| Sādhūti so tassā 2- paṭisuṇitvā sārīputto anukampako bhikkhūnaṃ ālopaṃ datvā pāṇimattañca colakaṃ thālakassa ca pānīyaṃ tassā dakkhiṇamādisi |98.102| samanantarā anudiṭṭhe vipāko upapajjatha. Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ |98.103| tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā sārīputtaṃ upasaṅkami. |98.104| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. |98.105| Kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |98.106| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāpi 3- evaṃ jalitānubhāvā @Footnote: 1 Ma. yaṃ hi . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. kenāsi. evamuparipi.

--------------------------------------------------------------------------------------------- page172.

Vaṇṇo ca te sabbadisā pabhāsatīti. |98.107| Uppaṇḍukiṃ 1- kisaṃ chātaṃ naggasamuṭitacchaviṃ 2- muni kāruṇiko loke taṃ maṃ adakkhi dukkhitaṃ 3- |98.108| bhikkhūnaṃ ālopaṃ datvā pāṇimattañca colakaṃ thālakassa ca pānīyaṃ mama dakkhiṇamādisi. |98.109| Ālopassa phalaṃ passa bhattaṃ vassasataṃ dasa bhuñjāmi kāmakāminī anekarasabyañjanaṃ. |98.110| Pāṇimattassa colassa vipākaṃ passa yādisaṃ yāvatā nandarājassa vijitasmiṃ paṭicchadā |98.111| tato bahutarā bhante vatthānicchādanāni me koseyyakambalīyāni khomakappāsikāni ca |98.112| vipulā ca mahagghā ca tepākāseva lambare sāhaṃ taṃ paridahāmi yaṃ yaṃ hi manaso piyaṃ |98.113| thālakassa ca pānīyaṃ vipākaṃ passa yādisaṃ. Gambhīrā caturassā ca pokkharaññā 4- sunimmitā |98.114| setodakā supatitthā sītā appaṭigandhiyā padumuppalasañchannā vārikiñjakkhapūritā |98.115| sāhaṃ ramāmi kīḷāmi modāmi akutobhayā muniṃ kāruṇikaṃ loke bhante vanditumāgatāti. Saṃsāramocakapetavatthu paṭhamaṃ. @Footnote: 1 Yu. upakaṇḍakiṃ . 2 Sī. āpatitacchaviṃ. Ma. naggaṃ sampatitacchaviṃ. Yu. naggaṃ @appaṭicchaviṃ . 3 Ma. duggataṃ . 4 Ma. pokkharañño.


             The Pali Tipitaka in Roman Character Volume 26 page 170-172. http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=98&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=98&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=98&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=98&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=98              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1579              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1579              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :