ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [99] |99.116| 2 Naggā dubbaṇṇarūpāsi   kīsā dhamanisaṇṭhitā
                  upphāsuḷike kīsike              kā nu tvaṃ idha tiṭṭhasīti.
      |99.117| Ahante sakiyā mātā     pubbe aññāsu jātīsu
                  uppannā pittivisayaṃ           khuppipāsā samappitā
      |99.118| chaḍḍitaṃ khipitaṃ kheḷaṃ          siṅghāṇikaṃ silesumaṃ
                  vasañca ḍayhamānānaṃ          vijātānañca lohitaṃ
      |99.119| vaṇitānañca 1- yaṃ ghānaṃ  sīsacchinnañca 2- lohitaṃ
                   khudāparetā bhuñjāmi          itthīpurisanissitaṃ
      |99.120| pubbalohitaṃ bhakkhāmi 3- pasūnaṃ manussānañca
                  aleṇā ca anagārā ca         nīlamañcaparāyanā
      |99.121| dehi puttaka me dānaṃ      datvā uddisāhi 4- me
                  appeva nāma muñceyyaṃ       pubbalohitabhojanāti.
      |99.122| Mātuyā vacanaṃ sutvā       upatissonukampako
                 āmantayi moggallānaṃ        anuruddhañca kappinaṃ
      |99.123| catasso kuṭiyo katvā     saṅghe catuddise adā
                 kuṭiyo annapānañca           mātu dakkhiṇamādisi.
      |99.124| Samanantarānudiṭṭhe         vipāko upapajjatha
                 bhojanaṃ pānīyaṃ vatthaṃ              dakkhiṇāya idaṃ phalaṃ
      |99.125| tato suddhā sucivasanā     kāsikuttamadhārinī
                    vicittavatthābharaṇā      kolitaṃ upasaṅkami.
@Footnote: 1 Ma. vaṇikānañca .  2 Ma. ghāna-sīsacchinnāna lohitaṃ .  3 Sī. --lohitabhakkhāsmi.
@4 Ma. anvādisāhi me.
      |99.126| Abhikkantena vaṇṇena    yā tvaṃ tiṭṭhasi devate
                    obhāsentī disā sabbā   osadhī viya tārakā
      |99.127| kena tetādiso vaṇṇo   kena te idhamijjhati
                    uppajjanti ca te bhogā    ye keci manaso piyā
      |99.128| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāpi 1- evaṃ jalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |99.129| Sārīputtassāhaṃ mātā    pubbe aññāsu jātīsu
                    uppannā pittivisayaṃ         khuppipāsā samappitā
      |99.130| chaḍḍitaṃ khipitaṃ kheḷaṃ          siṅghāṇikaṃ kilesumaṃ
                     vasañca ḍayhamānānaṃ       vijātānañca lohitaṃ
      |99.131| vaṇitānañca yaṃ ghānaṃ      sīsacchinnañca lohitaṃ
                     khudāparetā bhuñjissaṃ 2-   itthīpurisanissitaṃ
      |99.132| pubbalohitaṃ bhakkhissaṃ       pasūnaṃ manussānañca
                     aleṇā ca anagārā ca       nīlamañcaparāyanā.
      |99.133| Sārīputtassa dānena       modāmi akutobhayā
                     muniṃ kāruṇikaṃ loke           taṃ 3- bhante vanditumāgatāti.
              Sārīputtattherassa mātupetivatthu dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 173-174. http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=99&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=99&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=99&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=99&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=99              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1849              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1849              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :