ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                                    7 Sattigumbajātakaṃ
     [2142] Migaluddo mahārājā         pañcālānaṃ rathesako
                  nikkhanto saha senāya        ogaṇo vanamāgamā.
                  Tatthaddasa 1- araññasmiṃ   takkarānaṃ kuṭiṃ kataṃ
                  tasmā 2- kuṭiyā nikkhamma  suvo luddāni bhāsati.
                  Sampannavāhano poso        yuvā sammaṭṭhakuṇḍalī 3-
                  sobhati lohituṇhīso          divā suriyova bhāsati.
                  Majjhantike sampatike        sutto rājā sasārathi
                  handassābharaṇaṃ sabbaṃ        gaṇhāma sahasā 4- mayaṃ.
                  Nissivepi 5- rahodāni       sutto rājā sasārathi
                        ādāya vatthaṃ maṇikuṇḍalañca
                        hantvāna sākhāhi avattharāma.
     [2143] Kinnu ummattarūpova          sattigumba pabhāsasi
                  durāsadā hi rājāno         aggi pajjalito yathā.
     [2144] Atha tvaṃ patikolumba           matto thullāni gajjasi
                  mātari mayha naggāya         kiṃ nu tvaṃ vijigucchase.
     [2145] Uṭṭhehi samma taramāno      rathaṃ yojehi sārathi
                  sakuṇo me na ruccati           aññaṃ gacchāma assamaṃ.
     [2146] Yutto ratho mahārāja          yutto ca balavāhano
                  adhitiṭṭha mahārāja            aññaṃ gacchāma assamaṃ.
@Footnote: 1 Ma. tatthaddasā .  2 Ma. tassā .  3 Ma. - kuṇḍalo .  4 Ma. sāhasā.
@5 Ma. nisīthepi.
     [2147] Konumeva gatā sabbe          ye asmiṃ paricārakā
                  esa gacchati pañcālo        mutto tesaṃ adassanā.
                  Kodaṇḍakāni gaṇhatha        sattiyo tomarāni ca
                  esa gacchati pañcālo        mā vo muñcittha jīvitaṃ.
     [2148] Athāparo paṭinandittha        suvo lohitatuṇḍiko 1-
                  svāgatante mahārāja        atho te adurāgataṃ
                  issarosi anuppatto         yaṃ idhatthi pavedaya.
                  Tiṇḍukāni piyālāni         madhuke kāsumāriyo
                  phalāni khuddakappāni          bhuñja rāja varaṃ varaṃ.
                  Idaṃpi pāniyaṃ sītaṃ               ābhataṃ girigabbharā
                  tato piva mahārāja             sace tvaṃ abhikaṅkhasi.
                  Araññaṃ uñchāya gatā       ye asmiṃ paricārakā
                  sayaṃ uṭṭhāya gaṇhavho       hatthā me natthi dātave.
     [2149] Bhaddako vatāyaṃ pakkhī          dijo paramadhammiko
                  atheso itaro pakkhī            suvo luddāni bhāsati.
                  Etaṃ hanatha bandhatha              mā vo muñcittha jīvitaṃ
                  iccevaṃ vilapantassa           sotthī 2- pattosmi assamaṃ.
     [2150] Bhātarosma mahārāja          sodariyā ekamātukā
                  ekarukkhasmi saṃvaḍḍhā        nānākhettagatā ubho.
                  Sattigumbo ca corānaṃ        ahañca isinaṃ idha
@Footnote: 1 Ma. - tuṇḍako .  2 Ma. sotthiṃ.
                  Asataṃ so sataṃ ahaṃ              tena dhammena no vinā.
     [2151] Yattha vadho ca bandho ca         nikati vañcanāni ca
                  ālopā sahasākārā        tāni so tattha sikkhati.
                  Idha saccañca dhammo ca        ahiṃsā saṃyamo damo
                  āsanūdakadāyīnaṃ              aṅke vaḍḍhosmi bhārata.
     [2152] Yaṃ yaṃ hi rāja bhajati              santaṃ vā yadi vā asaṃ
                  sīlavantaṃ visīlaṃ vā              vasaṃ tasseva gacchati.
                  Yādisaṃ kurute mittaṃ            yādisañcūpasevata
                  sopi tādisako hoti          sahavāsopi 1- tādiso.
                  Sevamāno sevamānaṃ           samphuṭṭho samphusaṃ paraṃ
                  saro duṭṭho 2- kalāpaṃva      alittamupalimpati.
                  Upalimpabhayā 3- dhīro        neva pāpasakhā siyā
                  pūtimacchaṃ kusaggena            yo naro upanayhati
                  kusāpi pūti 4- vāyanti      evaṃ bālūpasevanā.
                  Tagaraṃva 5- palāsena           yo naro upanayhati
                  pattāpi surabhī 6- vāyanti   evaṃ dhīrūpasevanā
                  tasmā palāsapuṭasseva 7-  ñatvā sampākamattano
                  asante nūpaseveyya 8-      sante seveyya paṇḍito
                  asanto nirayaṃ nenti          santo pāpenti suggatinti.
                           Sattigumbajātakaṃ sattamaṃ.
@Footnote: 1 Ma. sahavāso hi .  2 Ma. diddho .  3 Ma. upalepabhayā .  4 Sī. Yu. pūtī.
@5 Ma. tagarañca .  6 Ma. surabhi .   7 Ma. pattapuṭasseva .  8 Ma. nopaseveyya.



             The Pali Tipitaka in Roman Character Volume 27 page 435-437. http://84000.org/tipitaka/read/roman_item_s.php?book=27&item=2142&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=27&item=2142&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2142&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2142&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2142              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1568              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1568              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :