ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

page198.

4 Nemirājajātakaṃ 1- [525] |525.1| Accheraṃ vata lokasmiṃ uppajjanti vicakkhaṇā yadā ahu nimirājā paṇḍito kusalatthiko |525.2| rājā sabbavidehānaṃ adā dānaṃ arindamo. Tassa taṃ dadato dānaṃ saṅkappo upapajjatha dānaṃ vā brahmacariyaṃ vā katamaṃ su mahapphalaṃ. [526] |526.1| Tassa saṅkappamaññāya maghavā devakuñjaro sahassanetto pāturahu vaṇṇena vihatantamaṃ. |526.2| Salomahaṭṭho manujindo vāsavaṃ avacā nimi devatā nusi gandhabbo ādū sakko purindado. |526.3| Na ca metādiso vaṇṇo diṭṭho vā yadivā suto ācikkha me tvaṃ bhaddante kathaṃ jānemu taṃ mayaṃ. |526.4| Salomahaṭṭhaṃ ñatvāna vāsavo avacā nimiṃ sakkohamasmi devindo āgatosmi tavantike alomahaṭṭho manujinda puccha pañhaṃ yamicchasi. |526.5| So ca tena katokāso vāsavaṃ avacā nimi pucchāmi taṃ mahārāja sabbabhūtānamissara dānaṃ vā brahmacariyaṃ vā katamaṃ su mahapphalaṃ. |526.6| So puṭṭho naradevena vāsavo avacā nimiṃ vipākaṃ brahmacariyassa jānaṃ akkhāsijānato. @Footnote: 1 Ma. nimijātakaṃ.

--------------------------------------------------------------------------------------------- page199.

|526.7| Hīnena brahmacariyena khattiye upapajjati majjhimena ca devattaṃ uttamena visujjhati. |526.8| Na hete sulabhā kāyā yācayogena kenaci ye kāye upapajjanti anāgārā tapassino. [527] |527.1| Dudīpo sāgaro selo mucalindo bhagīraso 1- usinnaro atthako ca assako ca puthuddhano. |527.2| Ete caññe ca rājāno khattiyāya brāhmaṇā bahū puthuyaññaṃ yajitvāna petattaṃ nātivattiṃsu 2-. [528] Ye adutiyā na ramanti ekikā vivekajaṃ ye na labhanti pītiṃ kiñcāpi te indasamānabhogā te ve parādhīnasukhā varākā. [529] |529.1| Addhāyime 3- ativattiṃsu anāgārā tapassino sattisayo yāmahanu somayāgo manojavo. |529.2| Samuddo māgho bharato 4- isi kālapurakkhito aṅgīraso kassapo ca kīsavaccho akanti ca. [530] |530.1| Uttarena nadī sīdā gambhīrā duratikkamā naḷaggivaṇṇā jotanti sadā kañcanapabbatā. |530.2| Paruḷhagacchā taggarā paruḷhagacchā vanā nagā tatrāsuṃ dasasahassā porāṇā isayo pure. @Footnote: 1 bhagīrathoti maññe . 2 Ma. nātivattisuṃ . 3 Ma. atha yime . 4 Ma. bharato ca.

--------------------------------------------------------------------------------------------- page200.

|530.3| Ahaṃ seṭṭhosmi dānena saññamena damena ca anuttaraṃ vataṃ katvā pakīracārī samāhite. |530.4| Jātimantaṃ ajaccañca ahamujugataṃ naraṃ ativelaṃ namassissaṃ kammabandhū hi māṇavā. |530.5| Sabbe vaṇṇā adhammaṭṭhā patanti nirayaṃ adho sabbe vaṇṇā visujjhanti caritvā dhammamuttamaṃ. [531] Idaṃ vatvāna māghavā devarājā sujampati vedehamanusāsitvā saggakāyaṃ apakkami. [532] |532.1| Imaṃ bhonto nisāmetha yāvantettha samāgatā dhammikānaṃ manussānaṃ vaṇṇaṃ uccāvacaṃ bahuṃ. |532.2| Yathā ayaṃ nimirājā paṇḍito kusalatthiko rājā sabbavidehānaṃ adā dānaṃ arindamo. |532.3| Tassa taṃ dadato dānaṃ saṅkappo upapajjatha dānaṃ vā brahmacariyaṃ vā katamaṃ su mahapphalaṃ. [533] Abbhūto vata lokasmiṃ uppajji somahaṃsano dibbo ratho pāturahu vedehassa yasassino. [534] |534.1| Devaputto mahiddhiko mātali devasārathi nimantayittha rājānaṃ vedehaṃ mithilaggahaṃ. |534.2| Ehimaṃ rathamāruyha rāja seṭṭha disampati devā dassanakāmā te tāvatiṃsā saindakā

--------------------------------------------------------------------------------------------- page201.

Saramānā hi te devā sudhammāyaṃ samacchare. [535] |535.1| Tato rājā taramāno vedeho mithilaggaho āsanā vuṭṭhahitvāna pamukho rathamāruhi. |535.2| Abhiruḷhaṃ rathaṃ dibbaṃ mātali etadabravi kena taṃ nemi maggena rāja seṭṭha disampati yena vā pāpakammantā puññakammā ca ye narā. [536] Ubhayeneva maṃ nehi mātali devasārathi yena vā pāpakammantā puññakammā ca ye narā. [537] Kena taṃ paṭhamaṃ nemi rāja seṭṭha disampati yena vā pāpakammantā puññakammā ca ye narā. [538] Nirayaṃ 1- tāva passāmi āvāsaṃ 2- pāpakamminaṃ ṭhānāni luddakammānaṃ dussīlānañca yā gati. [539] Dassesi mātali rañño duggaṃ vetaraṇiṃ nadiṃ kuṭṭhitaṃ khārasaṃyuttaṃ tattaṃ aggisikhūpamaṃ. [540] Nemi have mātalimajjhabhāsi 3- disvā janaṃ patamānaṃ vidugge bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ yeme janā vetaraṇiṃ patanti. @Footnote: 1 Ma. niraye . 2 Ma. āvāse . 3 Ma. ...ajjhabhāsatha.

--------------------------------------------------------------------------------------------- page202.

[541] |541.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |541.2| Ye dubbale balavanto jīvaloke hiṃsenti rosenti 1- supāpadhammā te luddakammā pasavetva pāpaṃ teme janā vetaraṇiṃ patanti. [542] Sāmā ca soṇā savalā ca gijjhā kākolusaṅghā ca adenti 2- bheravā bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ yeme jane kākolusaṅghā adenti. [543] |543.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |543.2| Yekecime maccharino kadariyā paribhāsakā samaṇabrāhmaṇānaṃ hiṃsenti rosenti supāpadhammā te luddakammā pasavetva pāpaṃ teme jane kākolusaṅghā adenti. [544] Sañjotibhūtā paṭhaviṃ kamanti @Footnote: 1 Ma. hiṃsanti rosanti. ito paraṃ īdisameva . 2 Ma. kākolasaṅghā adanti. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page203.

Tattehi khandhehi ca pothayanti bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ yeme janā khandhahatā sayanti. [545] |545.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |545.2| Ye jīvalokasmiṃ supāpadhammino narañca nāriñca apāpadhammaṃ hiṃsenti rosenti supāpadhammā te luddakammā pasavetva pāpaṃ teme janā khandhahatā sayanti. [546] Aṅgārakāsuṃ apare thunanti 1- narā rudantā paridaḍḍhagattā bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ yeme janā aṅgārakāsuṃ thunanti 1-. [547] |547.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. @Footnote: 1 Ma. phuṇanti. Yu. phunanti.

--------------------------------------------------------------------------------------------- page204.

|547.2| Yekeci pūgāya dhanassa 1- hetu sakkhiṃ karitvā iṇaṃ jāpayanti te jāpayitvā janataṃ janinda te luddakammā pasavetva pāpaṃ teme janā aṅgārakāsuṃ thunanti. [548] Sañjotibhūtā jalitā padittā padissati mahatī lohakumbhī bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ yeme janā (avaṃsirā) lohakumbhiṃ patanti. [549] |549.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |549.2| Ye sīlavantaṃ samaṇaṃ brāhmaṇaṃ vā hiṃsenti rosenti supāpadhammā te luddakammā pasavetva pāpaṃ teme janā (avaṃsirā) lohakumbhiṃ patanti. [550] Luñcanti gīvaṃ atha veṭhayitvā uṇhodakasmiṃ pakilodayitvā 2- bhayaṃ hi maṃ vindati sūta disvā @Footnote: 1 Sī. Yu. pūgāyatanassa . 2 Ma. pakilotayitvā. Sī. Yu. pakiledayitvā.

--------------------------------------------------------------------------------------------- page205.

Pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ yeme janā luttasirā sayanti. [551] |551.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |551.2| Ye jīvalokasmiṃ supāpadhammino pakkhī gahetvāna viheṭhayanti te heṭhayitvā sakuṇaṃ janinda te luddakammā pasavetva pāpaṃ teme janā luttasirā sayanti. [552] |552.1| Bahutatoyā anikhātakūlā 1- nadī ayaṃ sandati suppatitthā ghammābhitattā manujā pivanti pivatañca 2- tesaṃ thusa 3- hoti pāni |552.2| bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ pivatañca tesaṃ thusa hoti pāni. [553] |553.1| Tassa puṭṭho viyākāsi mātali devasārathi @Footnote: 1 Ma. anigādhakūlā . 2 Ma. pītañca. ito paraṃ īdisameva . 3 Ma. bhusa. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page206.

Vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |553.2| Ye suddhadhaññaṃ palāsena missaṃ asuddhakammā kayino dadanti ghammābhitattāna pipāsitānaṃ pivatañca tesaṃ thusa hoti pāni. [554] Usūhi sattīhi ca tomarehi ubhayāni passāni tudanti kandataṃ bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ yeme janā sattihatā sayanti. [555] |555.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |555.2| Ye jīvalokasmiṃ asādhukammino adinnamādāya karonti jīvitaṃ dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ ajeḷakañcāpi pasuṃ mahiṃsaṃ 1- te luddakammā pasavetva pāpaṃ teme janā sattihatā sayanti. [556] Gīvāya bandhā kissime puneke @Footnote: 1 Sī. Yu. mahīsaṃ.

--------------------------------------------------------------------------------------------- page207.

Aññe vikantā 1- vilakatā sayanti 2- bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ yeme janā vilakatā sayanti. [557] |557.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |557.2| Orabbhikā sūkarikā ca macchikā pasuṃ mahiṃsañca ajeḷakañca hantvāna sūṇesu pasārayiṃsu te luddakammā pasavetva pāpaṃ teme janā vilakatā sayanti. [558] Rahado ayaṃ muttakarīsapūro duggandharūpo asuci pūti vāti khuddāparetā manujā adenti bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ yeme janā muttakarīsabhakkhā. [559] |559.1| Tassa puṭṭho viyākāsi mātali devasārathi @Footnote: 1 Sī. Yu. vikattā . 2 Sī. Yu. puneke.

--------------------------------------------------------------------------------------------- page208.

Vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |559.2| Yekecime kāraṇikā virosikā 1- paresaṃ vihiṃsāya sadā niviṭṭhā te luddakammā pasavetva pāpaṃ mittadduno miḷhamadenti bālā. [560] Rahado ayaṃ lohitapubbapūro duggandharūpo asuci pūti vāti ghammābhitattā manujā pivanti bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ yeme janā lohitapubbabhakkhā. [561] |561.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |561.2| Ye mātaraṃ vā pitaraṃ vā jīvaloke pārājikā arahante hananti te luddakammā pasavetva pāpaṃ teme janā lohitapubbabhakkhā. [562] |562.1| Jivhañca passa balisena viddhaṃ vihataṃ yathā saṅkusakena cammaṃ @Footnote: 1 Ma. virosakā.

--------------------------------------------------------------------------------------------- page209.

Phandanti macchāva thalamhi khittā muñcanti kheḷaṃ rudamānā kimete |562.2| bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ yeme janā vaṅkaghastā sayanti. [563] |563.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |563.2| Yekeci saṇṭhānagatā 1- manussā agghena agghaṃ kayaṃ hāpayanti kūṭena kūṭaṃ dhanalobhahetu channaṃ yathā vāricaraṃ vadhāya. |563.3| Na hi kūṭakārissa bhavanti tāṇā sakehi kammehi purakkhitassa 2- te luddakammā pasavetva pāpaṃ teme janā vaṅkaghastā sayanti. [564] |564.1| Nāriyo imā samparibhinnagattā paggayha kandanti bhuje dujaccā samakkhitā lohitapubbalittā gāvo yathā āghātane vikantā @Footnote: 1 Ma. sandhānagatā. Sī. Yu. santhānagatā . 2 Ma. purakkhatassa. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page210.

Tā bhūmibhāgasmiṃ sadā nikhātā khandhātivattanti sajotibhūtā. |564.2| Bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi imā nu nāriyo kimakaṃsu pāpaṃ yā bhūmibhāgasmiṃ sadā nikhātā khandhātivattanti sajotibhūtā. [565] |565.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |565.2| Kolitthiyāyo 1- idha jīvaloke asuddhakammā asataṃ 2- acāruṃ tā dittarūpā pati vippahāya aññaṃ acāruṃ ratikhiḍḍahetu tā jīvalokasmiṃ ramāpayitvā khandhātivattanti sajotibhūtā. [566] Pāde gahetvā kissime puneke avaṃsirā narake pātayanti bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi @Footnote: 1 Sī. Yu. kolīniyāyo . 2 ayuttantipi.

--------------------------------------------------------------------------------------------- page211.

Ime nu maccā kimakaṃsu pāpaṃ yeme janā (avaṃsirā) narake pātayanti. [567] |567.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |567.2| Ye jīvalokasmiṃ asādhukammino parassa dārāni atikkamanti te tādisā uttamabhaṇḍathenā teme janā (avaṃsirā) narake pātayanti. |567.3| Te vassapūgāni bahūni tattha nirayesu dukkhaṃ vedanaṃ vedayanti na hi pāpakārissa bhavanti tāṇā sakehi kammehi purakkhitassa te luddakammā pasavetva pāpaṃ teme janā (avaṃsirā) narake pātayanti. [568] Uccāvacāme vividhā upakkamā nirayesu dissanti sughorarūpā bhayaṃ hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu pāpaṃ yeme janā adhimattā dukkhā tippā 1- @Footnote: 1 Ma. tibbā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page212.

Kharā kaṭukā vedanā vedayanti. [569] |569.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ pāpakammānaṃ jānaṃ akkhāsijānato. |569.2| Ye jīvalokasmiṃ supāpadiṭṭhino vissāsakammāni karonti mohā parañca diṭṭhīsu samādapenti te pāpadiṭṭhī 1- pasavetva pāpaṃ teme janā adhimattā dukkhā tippā kharā kaṭukā vedanā vedayanti. [570] Viditāni te mahārāja āvāsaṃ pāpakamminaṃ ṭhānāni luddakammānaṃ dussīlānañca yā gati uyyāhidāni rājisi devarājassa santike. [571] |571.1| Pañcathūpaṃ dissatidaṃ vimānaṃ mālāpilandhā sayanassa majjhe tatthacchatī nāri mahānubhāvā uccāvacaṃ iddhi vikubbamānā |571.2| vittī hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ayaṃ nu nārī kimakāsi sādhuṃ yā modatī saggappattā vimāne. @Footnote: 1 Yu. pāpadiṭṭhīsu.

--------------------------------------------------------------------------------------------- page213.

[572] Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ puññakammānaṃ jānaṃ akkhāsijānato. Yadi te sutā biraṇī 1- jīvaloke āmāyadāsī ahu brāhmaṇassa sā pattakālaṃ 2- atithiṃ viditvā mātāva puttaṃ sakimābhinandī saññamā saṃvibhāgā ca sā vimānasmi modati. [573] |573.1| Daddallamānā ābhanti 3- vimānā satta nimmitā tattha yakkho mahiddhiko sabbābharaṇabhūsito samantā anupariyāyati nārīgaṇapurakkhito. |573.2| Vittī hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ayaṃ nu macco kimakāsi sādhuṃ yo modati saggappatto vimāne. [574] |574.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ puññakammānaṃ jānaṃ akkhāsijānato. |574.2| Soṇadinno gahapati esa dānapatī ahu esa pabbajituddissa vihāre satta kārayi. |574.3| Sakkaccante upaṭṭhāsi bhikkhavo tattha vāsike acchādanañca bhattañca senāsanaṃ padīpayaṃ @Footnote: 1 varuṇītipi . 2 Ma. pattakāle . 3 Ma. ābhenti.

--------------------------------------------------------------------------------------------- page214.

Adāsi ujubhūtesu vippasannena cetasā. |574.4| Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāhitaṃ uposathaṃ upavasi sadā sīlesu saṃvuto saññamo saṃvibhāgo ca so vimānasmi modati. [575] |575.1| Pabhāsatimidaṃ byamhaṃ phalikāsu sunimmitaṃ nārīvaragaṇākiṇṇaṃ kūṭāgāravirocitaṃ upetaṃ annapānehi naccagītehi cūbhayaṃ. |575.2| Vittī hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi imā nu nārī 1- kimakaṃsu sādhuṃ yā 2- modare saggappattā vimāne. [576] |576.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ puññakammānaṃ jānaṃ akkhāsijānato. |576.2| Yākāci nārī idha jīvaloke sīlavantiyo upāsikā dāne ratā niccapasannacittā sacce ṭhitā uposathe appamattā saññamā saṃvibhāgā ca tā vimānasmi modare. [577] |577.1| Pabhāsatimidaṃ byamhaṃ veḷuriyāsu nimmitaṃ @Footnote: 1 Ma. ime nu maccā . 2 Ma. ye.

--------------------------------------------------------------------------------------------- page215.

Upetaṃ bhūmibhāgehi vibhattaṃ bhāgaso mitaṃ. |577.2| Ālambarā mudiṅgā ca naccagītā suvāditā dibbā saddā niccharanti savanīyā manoramā. |577.3| Nāhaṃ evaṃ gataṃ jātu evaṃ suruciraṃ pure saddaṃ samabhijānāmi diṭṭhaṃ vā yadiyā sutaṃ. |577.4| Vittī hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu sādhuṃ ye modare saggappattā vimāne. [578] |578.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ puññakammānaṃ jānaṃ akkhāsijānato. |578.2| Yekeci maccā idha jīvaloke sīlavantā 1- upāsakā ārāme udapāne ca papā saṅkamanāni ca arahante sītibhūte sakkaccaṃ paṭipādayuṃ |578.3| cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ adaṃsu ujubhūtesu vippasannena cetasā. |578.4| Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāhitaṃ |578.5| uposathaṃ upavasuṃ sadā sīlesu saṃvutā saññamā saṃvibhāgā ca te vimānasmi modare. @Footnote: 1 Sī. Yu. sīlavanto.

--------------------------------------------------------------------------------------------- page216.

[579] |579.1| Pabhāsatimidaṃ byamhaṃ phalikāsu sunimmitaṃ nārīvaragaṇākiṇṇaṃ kūṭāgāravirocitaṃ |579.2| upetaṃ annapānehi naccagītehi cūbhayaṃ najjo anupariyāyati 1- nānāpupphadumāyutā. |579.3| Vittī hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ayaṃ nu macco kimakāsi sādhuṃ yo modati saggappatto vimāne. [580] |580.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ puññakammānaṃ jānaṃ akkhāsijānato. |580.2| Mithilāyaṃ gahapati esa dānapatī ahu ārāme udapāne ca papā saṅkamanāni ca arahante sītibhūte sakkaccaṃ paṭipādayi |580.3| cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ adāsi ujubhūtesu vippasannena cetasā. |580.4| Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāhitaṃ |580.5| uposathaṃ upavasi sadā sīlesu saṃvuto saññamo saṃvibhāgo ca so vimānasmi modati. [581] |581.1| Pabhāsatimidaṃ byamhaṃ phalikāsu sunimmitaṃ 2- @Footnote: 1 Ma. cānupariyāti . 2 Yu. veḷuriyāsu nimmitaṃ.

--------------------------------------------------------------------------------------------- page217.

Nārīvaragaṇākiṇṇaṃ kūṭāgāravirocitaṃ |581.2| upetaṃ annapānehi naccagītehi cūbhayaṃ najjo anupariyāyati 1- nānāpupphadumāyutā |581.3| rājāyatanā kapiṭṭhā ca ambā sālā ca jambuyo tiṇḍukā ca piyālā ca dumā niccaphalā bahū. |581.4| Vittī hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ayaṃ nu macco kimakāsi sādhuṃ yo modati saggappatto vimāne. [582] |582.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ puññakammānaṃ jānaṃ akkhāsijānato. |582.2| Mithilāyaṃ gahapati esa dānapatī ahu ārāme udapāne ca papā saṅkamanāni ca arahante sītibhūte sakkaccaṃ paṭipādayi |582.3| cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ adāsi ujubhūtesu vippasannena cetasā. |582.4| Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāhitaṃ |582.5| uposathaṃ upavasi sadā sīlesu saṃvuto saññamo saṃvibhāgo ca so vimānasmi modati. @Footnote: 1 Ma. cānupariyāti.

--------------------------------------------------------------------------------------------- page218.

[583] |583.1| Pabhāsatimidaṃ byamhaṃ veḷuriyāsu nimmitaṃ upetaṃ bhūmibhāgehi vibhattaṃ bhāgaso mitaṃ |583.2| ālambarā mudiṅgā ca naccagītā suvāditā dibbā saddā niccharanti savanīyā manoramā |583.3| nāhaṃ evaṃ gataṃ jātu evaṃ suruciraṃ pure saddaṃ samabhijānāmi diṭṭhaṃ vā yadivā sutaṃ. |583.4| Vittī hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ayaṃ nu macco kimakāsi sādhuṃ yo modati saggappatto vimāne. [584] |584.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ puññakammānaṃ jānaṃ akkhāsijānato. |584.2| Bārāṇasiyaṃ gahapati esa dānapatī ahu ārāme udapāne ca papā saṅkamanāni ca arahante sītibhūte sakkaccaṃ paṭipādayi |584.3| cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ adāsi ujubhūtesu vippasannena cetasā. |584.4| Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāhitaṃ |584.5| uposathaṃ upavasi sadā sīlesu saṃvuto

--------------------------------------------------------------------------------------------- page219.

Saññamo saṃvibhāgo ca so vimānasmi modati. [585] |585.1| Yathā udayamādicco hoti lohitako mahā tathūpamaṃ idaṃ byamhaṃ jātarūpassa nimmitaṃ. |585.2| Vittī hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ayaṃ nu macco kimakāsi sādhuṃ yo modati saggappatto vimāne. [586] |586.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ puññakammānaṃ jānaṃ akkhāsijānato. |586.2| Sāvatthiyaṃ gahapati esa dānapatī ahu ārāme udapāne ca papā saṅkamanāni ca arahante sītibhūte sakkaccaṃ paṭipādayi |586.3| cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ adāsi ujubhūtesu vippasannena cetasā. |586.4| Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāhitaṃ |586.5| uposathaṃ upavasi sadā sīlesu saṃvuto saññamo saṃvibhāgo ca so vimānasmi modati. [587] |587.1| Vehāyasāme bahukā jātarūpassa nimmitā daddallamānā ābhanti vijjuvabbhaghanantare

--------------------------------------------------------------------------------------------- page220.

Tattha 1- yakkhā mahiddhikā sabbābharaṇabhūsitā samantā anupariyāyanti nārīgaṇaparivutā 1-. |587.2| Vittī hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi ime nu maccā kimakaṃsu sādhuṃ ye modare saggappattā vimāne. [588] |588.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ puññakammānaṃ jānaṃ akkhāsijānato. |588.2| Saddhāya suniviṭṭhāya saddhamme suppavedite akaṃsu satthu vacanaṃ sammāsambuddhasāvakā 2- tesaṃ etāni ṭhānāni yāni tvaṃ rāja passasi. [589] Viditāni te mahārāja āvāsaṃ pāpakamminaṃ atho kalyāṇakammānaṃ ṭhānāni viditāni te uyyāhidāni rājisi devarājassa santike. [590] Sahassayuttaṃ hayavāhiṃ dibbayānamadhiṭṭhito yāyamāno mahārājā addā sīdantare nage disvānāmantayi sūtaṃ ime ke nāma pabbatā. [3]- [591] |591.1| Sudassano karavīko isindharo 4- yugandharo nemindharo vinatako assakaṇṇo giribrahā |591.2| ete sīdantare nagā anupubbasamuggatā @Footnote:1-1 Ma. ayaṃ gāthā natthi . 2 Sī. Yu. sammāsambuddhasāsanaṃ. @3 Ma. tassa puṭṭho viyākāsi mātali devasārathi @ vipākaṃ puññakammānaṃ jānaṃ akkhāsijānato. @4 Ma. īsadharo.

--------------------------------------------------------------------------------------------- page221.

Mahārājānamāvāsā yāni tvaṃ rāja passasi. [592] |592.1| Anekarūpaṃ ruciraṃ nānācittaṃ pakāsati ākiṇṇaṃ indasadisehi byaggheheva surakkhitaṃ. |592.2| Vittī hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi imaṃ nu dvāraṃ kimabhaññamāhu 1- manoramaṃ dissati dūratova. [593] |593.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ puññakammānaṃ jānaṃ akkhāsijānato. |593.2| Cittakūṭoti yaṃ āhu devarājappavesanaṃ sudassanassa girino dvāraṃ hetaṃ pakāsati |593.3| anekarūpaṃ ruciraṃ nānācittaṃ pakāsati ākiṇṇaṃ indasadisehi byaggheheva surakkhitaṃ pavisetena rājisi arujaṃ bhūmi pakkama. [594] |594.1| Sahassayuttaṃ hayavāhiṃ dibbayānamadhiṭṭhito yāyamāno mahārājā addā devasabhaṃ idaṃ. |594.2| Yathā sarade ākāso 2- nīlobhāso padissati tathūpamaṃ idaṃ byamhaṃ veḷuriyāsu nimmitaṃ. |594.3| Vittī hi maṃ vindati sūta disvā pucchāmi taṃ mātali devasārathi @Footnote: 1 Sī. Yu. kimabhiññamāhu . 2 Ma. ākāse.

--------------------------------------------------------------------------------------------- page222.

Imaṃ nu byamhaṃ kimabhaññamāhu 1-. [595] |595.1| Tassa puṭṭho viyākāsi mātali devasārathi vipākaṃ puññakammānaṃ jānaṃ akkhāsijānato |595.2| sudhammāiti yaṃ āhu esesā 2- dissate sabhā veḷuriyārucirā citrā dhārayanti sunimmitā |595.3| aṭṭhaṃsā sukatā thambhā sabbe veḷuriyāmayā yattha devā tāvatiṃsā sabbe indapurohitā |595.4| atthaṃ devamanussānaṃ cintayantā samacchare pavisetena rājisi devānaṃ anumodanaṃ. [596] |596.1| Taṃ devā paṭinandiṃsu disvā rājānamāgataṃ svāgatante mahārāja atho te adurāgataṃ nisīdadāni rājisi devarājassa santike. |596.2| Sakko taṃ 3- paṭinandittha vedehaṃ mithilaggahaṃ nimantayittha 4- kāmehi āsanena ca vāsavo. |596.3| Sādhu khosi anuppatto āvāsaṃ vasavattinaṃ vasa devesu rājisi sabbakāmasamiddhisu tāvatiṃsesu devesu bhuñja kāme amānuse. [597] |597.1| Yathā yācitakaṃ yānaṃ yathā yācitakaṃ dhanaṃ evaṃ sampadamevetaṃ yaṃ parato dānapaccayā. |597.2| Na cāhametamicchāmi yaṃ parato dānapaccayā @Footnote: 1 Sī.Yu. kimabhiññamāhu . 2 Ma. passesā . 3 Ma. sakkopi . 4 Sī.Yu. nimantayī ca.

--------------------------------------------------------------------------------------------- page223.

Sayaṃ katāni puññāni taṃ me āveniyaṃ 1- dhanaṃ. |597.3| Sohaṃ gantvā manussesu kāhāmi kusalaṃ bahuṃ dānena samacariyāya saññamena damena ca yaṃ katvā sukhito hoti na ca pacchānutappati. [598] Bahūpakāro no bhavaṃ mātali devasārathi yo me kalyāṇakammānaṃ pāpānaṃ paṭidassayi 2-. [599] Idaṃ vatvā nimirājā vedeho mithilaggaho puthuyaññaṃ yajitvāna saññamaṃ ajjhupāgamīti. Nemirājajātakaṃ catutthaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 28 page 198-223. http://84000.org/tipitaka/read/roman_item_s.php?book=28&item=525&items=75&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=28&item=525&items=75&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=525&items=75&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=525&items=75&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=525              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=43&A=3284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=3284              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :