ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
                 Dvadasamo culaviyuhasuttaniddeso
     [519] Sakam sakam ditthiparibbasana
                      viggayha nana kusala vadanti
                      yo evam janati sa vedi dhammam
                      idam patikkosamakevali so.
     [520]   Sakam   sakam   ditthiparibbasanati  santeke  samanabrahmana
ditthigatika    te    dvasatthiya   ditthigatanam   annatarannataram   ditthigatam
gahetva   uggahetva   ganhitva   paramasitva   abhinivisitva   sakaya
sakaya   ditthiya   vasanti   samvasanti   avasanti   parivasanti   .   yatha
agarika   va   gharesu   vasanti   sapattika   va  apattisu  vasanti
sakilesa   va   kilesesu   vasanti  evameva  santeke  samanabrahmana
ditthigatika    te    dvasatthiya   ditthigatanam   annatarannataram   ditthigatam
gahetva     uggahetva     ganhitva     paramasitva    abhinivisitva
sakaya    sakaya    ditthiya   vasanti   samvasanti   avasanti   parivasantiti
sakam sakam ditthiparibbasana.
     [521]   Viggayha   nana  kusala  vadantiti  viggayhati  gahetva
uggahetva   ganhitva   paramasitva   abhinivisitva  .  nana  vadantiti
nana   vadanti   vividham   vadanti   annonnam   vadanti   puthu   vadanti  na
ekam    vadanti   kathenti   bhananti   dipayanti   voharanti   .   kusalati
Kusalavada    panditavada    dhiravada    nanavada   1-   hetuvada
lakkhanavada    karanavada    thanavada   sakaya   laddhiyati   viggayha
nana kusala vadanti.
     [522]  Yo  evam  janati  sa  vedi  dhammanti yo imam dhammam ditthim
patipadam   maggam   janati   so   dhammam  vedi  annasi  apassi  pativijjhiti
yo evam janati sa vedi dhammam.
     [523]  Idam  patikkosamakevali  soti  yo  imam  dhammam  ditthim patipadam
maggam   patikkosati   akevali   so   asamatto  aparipunno  hino  nihino
omako   lamako   jatukko   parittoti   idam  patikkosamakevali  so .
Tenaha so nimmito
                      sakam sakam ditthiparibbasana
                      viggayha nana kusala vadanti
                      yo evam janati sa vedi dhammam
                      idam patikkosamakevali soti.
     [524] Evampi viggayha vivadayanti 2-
                      balo paro akusaloti cahu
                      sacco nu vado katamo imesam
                      sabbeva hime kusalavadana.
     [525]  Evampi  viggayha  vivadayantiti  evam gahetva uggahetva
ganhitva    paramasitva    abhinivisitva    vivadayanti   kalaham   karonti
@Footnote: 1 Ma. nayavada. sabbattha evam natabbam .  2 Yu. vivadiyanti.
@sabbattha idisameva.
Bhandanam   karonti   viggaham   karonti   vivadam   karonti  medhagam  karonti
na   tvam   imam   dhammavinayam   ajanasi   .pe.  nibbedhehi  va  sace
pahositi evampi viggayha vivadayanti.
     [526]  Balo  paro  akusaloti  cahuti  paro  balo hino nihino
omako   lamako   jatukko   paritto   akusalo   aviddha  avijjagato
anani    avibhavi    duppannoti    evamahamsu   evam   kathenti   evam
bhananti evam dipayanti evam voharantiti balo paro akusaloti cahu.
     [527]  Sacco  nu  vado  katamo imesanti imesam samanabrahmananam
vado  katamo  sacco  taccho  tatho  bhuto  yathavo aviparitoti sacco nu
vado katamo imesam.
     [528]  Sabbeva  hime  kusalavadanati  sabbevime  samanabrahmana
kusalavada     panditavada     dhiravada     nanavada     hetuvada
lakkhanavada    karanavada    thanavada   sakaya   laddhiyati   sabbeva
hime kusalavadana. Tenaha so nimmito
                      evampi viggayha vivadayanti
                      balo paro akusaloti cahu
                      sacco nu vado katamo imesam
                      sabbeva hime kusalavadanati.
     [529] Parassa ve 1- dhammamananujanam
                      balomako hoti nihinapanno
@Footnote: 1 Po. Ma. ce.
                      Sabbeva bala sunihinapanna
                      sabbevime ditthiparibbasana.
     [530]   Parassa   ve   dhammamananujananti   parassa   dhammam  ditthim
patipadam     maggam     ananujananto    ananupassanto    ananumannanto
ananumodantoti parassa ve dhammamananujanam.
     [531]  Balomako  hoti  nihinapannoti  paro  balo  hoti  hino
nihino   omako   lamako   jatukko   paritto   hinapanno   nihinapanno
omakapanno        lamakapanno       jatukkapanno       parittapannoti
balomako hoti nihinapanno.
     [532]  Sabbeva  bala  sunihinapannati  sabbevime  samanabrahmana
bala   hina   nihina   omaka   lamaka   jatukka  paritta  sabbeva
hinapanna     nihinapanna     omakapanna    lamakapanna    jatukkapanna
parittapannati sabbeva bala sunihinapanna.
     [533]   Sabbevime  ditthiparibbasanati  sabbevime  samanabrahmana
ditthigatika    te    dvasatthiya   ditthigatanam   annatarannataram   ditthigatam
gahetva   uggahetva   ganhitva   paramasitva   abhinivisitva   sakaya
sakaya   ditthiya   vasanti   samvasanti   avasanti   parivasanti   .   yatha
agarika   va   gharesu   vasanti   sapattika   va  apattisu  vasanti
sakilesa   va   kilesesu  vasanti  evameva  sabbevime  samanabrahmana
ditthigatika    te    dvasatthiya   ditthigatanam   annatarannataram   ditthigatam
Gahetva   uggahetva   ganhitva   paramasitva   abhinivisitva   sakaya
sakaya   ditthiya   vasanti   samvasanti   avasanti   parivasantiti  sabbevime
ditthiparibbasana. Tenaha bhagava
                      parassa ve dhammamananujanam
                      balomako hoti nihinapanno
                      sabbeva bala sunihinapanna
                      sabbevime ditthiparibbasanati.
     [534] Sanditthiya ce pana vivadata 1-
                      samsuddhapanna kusala matima 2-
                      na tesam koci parihinapanno
                      ditthi hi tesampi tatha samatta.
     [535]  Sanditthiya  ce  pana  vivadatati  sakaya  ditthiya  sakaya
khantiya  sakaya  ruciya  sakaya  laddhiya  vivadata  3-  pariyodata 4-
asankilitthati sanditthiya ce pana vivadata.
     [536]      Samsuddhapanna     kusala     matimati     suddhapanna
visuddhapanna     parisuddhapanna    vodatapanna    pariyodatapanna   .
Athava    suddhadassana    visuddhadassana   parisuddhadassana   vodatadassana
pariyodatadassanati    samsuddhapanna    .    kusalati    kusala   pandita
pannavanto   buddhimanto   nanino   vibhavino   medhavinoti  samsuddhapanna
kusala    .    matimati    matima    pandita   pannavanto   buddhimanto
@Footnote: 1 Ma. ceva na vivadata. sabbattha idisameva. 2 Ma. mutima.
@3 Ma. anavivadata avodata. 4 Po. apariyodata.
Nanino vibhavino medhavinoti samsuddhapanna kusala matima.
     [537]   Na   tesam   koci  parihinapannoti  tesam  samanabrahmananam
na     koci     hinapanno    nihinapanno    omakapanno    lamakapanno
jatukkapanno   parittapanno   [1]-   .   athava   sabbeva   aggapanna
setthapanna       visetthapanna       pamokkhapanna      uttamapanna
pavarapannati na tesam koci parihinapanno.
     [538]  Ditthi  hi  tesampi  tatha  samattati  tesam  samanabrahmananam
ditthi    tatha   samatta   samadinna   gahita   paramattha   abhinivittha
ajjhosita    adhimuttati    ditthi    hi   tesampi   tatha   samatta  .
Tenaha bhagava
                      sanditthiya ce pana vivadata
                      samsuddhapanna kusala matima
                      na tesam koci parihinapanno
                      ditthi hi tesampi tatha samattati.
     [539] Na vahametam tathivanti 2- brumi
                      yamahu bala mithu annamannam
                      sakam sakam ditthimakamsu saccam
                      tasma hi baloti param dahanti.
     [540]   Na   vahametam   tathivanti   brumiti  nati  patikkhepo .
Etanti   dvasatthiditthigatanti   naham   etam   tatham   taccham  bhutam  yathavam
@Footnote: 1 Po. Ma. atthi .  2 Ma. tathiyanti.
Aviparitanti   brumi   acikkhami   desemi  pannapemi  patthapemi  vivarami
vibhajami uttanikaromi pakasemiti na vahametam tathivanti brumi.
     [541]   Yamahu   bala   mithu   annamannanti  mithuti  dve  jana
dve   kalahakaraka   dve   bhandanakaraka   dve   bhassakaraka   dve
vivadakaraka  dve  adhikaranakaraka  dve  vadino dve sallapaka 1-.
Te   annamannam   balo   hino   nihino   omako   lamako   jatukko
parittoti   evamahamsu   evam   kathenti   evam   bhananti  evam  dipayanti
evam voharantiti yamahu bala mithu annamannam.
     [542]   Sakam   sakam  ditthimakamsu  saccanti  sassato  loko  idameva
saccam    moghamannanti    sakam    sakam   ditthimakamsu   saccam   .   asassato
loko   idameva   saccam   moghamannanti   .pe.   neva   hoti   na  na
hoti    tathagato    parammarana    idameva   saccam   moghamannanti   sakam
sakam ditthimakamsu saccam.
     [543]   Tasma   hi   baloti   param   dahantiti  tasmati  tasma
tamkarana   tamhetu   tappaccaya   tamnidana   param   balo  hino  nihino
omako    lamako    jatukko   parittoti   dahanti   passanti   dakkhanti
olokenti    nijjhayanti   upaparikkhantiti   tasma   hi   baloti   param
dahanti. Tenaha bhagava
                      na vahametam tathivanti brumi
                      yamahu bala mithu annamannam
@Footnote: 1 Ma. sallapaka.
                      Sakam sakam ditthimakamsu saccam
                      tasma hi baloti param dahantiti.
     [544] Yamahu saccam tathivanti eke
                      tamahu annepi tuccham musati
                      evampi viggayha vivadayanti
                      kasma na ekam samana vadanti.
     [545]   Yamahu  saccam  tathivanti  eketi  yam  dhammam  ditthim  patipadam
maggam    eke    samanabrahmana   idam   saccam   taccham   bhutam   yathavam
aviparitanti   evamahamsu   evam   kathenti   evam  bhananti  evam  dipayanti
evam voharantiti yamahu saccam tathivanti eke.
     [546]   Tamahu   annepi   tuccham   musatiti  tameva  dhammam  ditthim
patipadam    maggam   eke   samanabrahmana   etam   tuccham   etam   musa
etam   abhutam  etam  alikam  etam  ayathavanti  evamahamsu  evam  kathenti
evam   bhananti   evam   dipayanti   evam   voharantiti   tamahu   annepi
tuccham musati.
     [547]  Evampi  viggayha  vivadayantiti  evam gahetva uggahetva
ganhitva    paramasitva    abhinivisitva    vivadayanti   kalaham   karonti
bhandanam   karonti   viggaham   karonti   vivadam   karonti  medhagam  karonti
na  tvam  imam  dhammavinayam  ajanasi  .pe.  nibbedhehi  va sace pahositi
evampi viggayha vivadayanti.
     [548]   Kasma   na   ekam   samana   vadantiti  kasmati  kasma
kimkarana     kimhetu    kimpaccaya    kimnidana    kimsamudaya    kimjatika
kimpabhava   na   ekam   vadanti   nana   vadanti  vividham  vadanti  annonnam
vadanti    puthu    vadanti    kathenti    bhananti    dipayanti    voharantiti
kasma na ekam samana vadanti. Tenaha so nimmito
                      yamahu saccam tathivanti eke
                      tamahu annepi tuccham musati
                      evampi viggayha vivadayanti
                      kasma na ekam samana vadantiti.
     [549] Ekam hi saccam na dutiyamatthi
                      yasmim paja no vivade pajanam
                      nana te saccani sayam thunanti
                      tasma na ekam samana vadanti.
     [550]   Ekam   hi   saccam   na  dutiyamatthiti  ekam  saccam  vuccati
dukkhanirodho   nibbanam   yo   so  sabbasankharasamatho  sabbupadhipatinissaggo
tanhakkhayo    virago   nirodho   nibbanam   .   athava   ekam   saccam
vuccati    maggasaccam    niyyanasaccam   dukkhanirodhagamini   patipada   ariyo
atthangiko      maggo     seyyathidam     sammaditthi     sammasankappo
sammavaca      sammakammanto      sammaajivo      sammavayamo
sammasati sammasamadhiti ekam hi saccam na dutiyamatthi.
     [551]  Yasmim  paja  no  vivade  pajananti yasminti yamhi sacce.
Pajati   sattadhivacanam   .   paja   yam   saccam   pajananta  ajananta
vijananta   pativijananta   pativijjhanta   na   kalaham   kareyya  1-  na
bhandanam  kareyya  na  viggaham  kareyya  na  vivadam kareyya na medhagam kareyya
kalaham  bhandanam  viggaham  vivadam  medhagam  pajaheyya  vinodeyya  byantikareyya
anabhavangameyyati yasmim paja no vivade pajanam.
     [552]  Nana  te  saccani  sayam  thunantiti  nana  te  saccani
sayam   thunanti   vadanti   kathenti   bhananti   dipayanti   voharanti  sassato
loko   idameva   saccam   moghamannanti   sayam   thunanti   vadanti  kathenti
bhananti   dipayanti   voharanti   asassato   loko   .pe.   neva  hoti
na   na   hoti   tathagato   parammarana   idameva   saccam   moghamannanti
sayam   thunanti   vadanti   kathenti   bhananti   dipayanti   voharantiti  nana
te saccani sayam thunanti.
     [553]   Tasma   na   ekam   samana   vadantiti  tasmati  tasma
tamkarana   tamhetu   tappaccaya   tamnidana   na   ekam   vadanti  nana
vadanti    vividham    vadanti   annonnam   vadanti   puthu   vadanti   kathenti
bhananti   dipayanti   voharantiti   tasma   na   ekam   samana  vadanti .
Tenaha bhagava
                      ekam hi saccam na dutiyamatthi
                      yasmim paja no vivade pajanam
@Footnote: 1 Ma. kareyayum .. anabhavangameyyum.
                      Nana te saccani sayam thunanti
                      tasma na ekam samana vadantiti.
     [554] Kasma nu saccani vadanti nana
                      pavadiyase kusalavadana
                      saccani suttani bahuni nana
                      udahu te takkamanussaranti.
     [555]   Kasma   nu   saccani  vadanti  nanati  kasmati  kasma
kimkarana   kimhetu  kimpaccaya  kimnidana  saccani  nana  vadanti  vividhani
vadanti    annonnani    vadanti    puthuni    vadanti    kathenti   bhananti
dipayanti voharantiti kasma nu saccani vadanti nana.
     [556]      Pavadiyase      kusalavadanati      pavadiyaseti
vippavadantitipi   pavadiyase   .   athava   sakam   sakam  ditthigatam  pavadanti
kathenti    bhananti    dipayanti    voharanti   sassato   loko   idameva
saccam     moghamannanti     pavadanti     kathenti     bhananti     dipayanti
voharanti  asassato  loko  .pe.  neva  hoti  na  na  hoti  tathagato
parammarana   idameva   saccam   moghamannanti   pavadanti   kathenti   bhananti
dipayanti    voharanti    .    kusalavadanati   kusalavada   panditavada
dhiravada     nanavada     hetuvada     lakkhanavada    karanavada
thanavada sakaya laddhiyati pavadiyase kusalavadana.
     [557]   Saccani  suttani  bahuni  nanati  saccani  sutani  bahuni
Nanani    vividhani    annonnani   puthuniti   saccani   suttani   bahuni
nana.
     [558]   Udahu  te  takkamanussarantiti  udahu  takkena  vitakkena
sankappena   yayanti   niyyanti   vuyhanti   samhariyantiti   evampi  udahu
te    takkamanussaranti   .   athava   takkapariyahatam   vimamsanucaritam   sayam
patibhanam    vadanti    kathenti   bhananti   dipayanti   voharantiti   evampi
udahu te takkamanussaranti. Tenaha so nimmito
                      kasma nu saccani vadanti nana
                      pavadiyase kusalavadana
                      saccani suttani bahuni nana
                      udahu te takkamanussarantiti.
     [559] Naheva saccani bahuni nana
                      annatra sannaya niccani loke
                      takkanca ditthisu pakappayitva
                      saccam musati dvayadhammamahu.
     [560]  Naheva  saccani  bahuni  nanati  naheva  saccani  bahukani
nanani vividhani annonnani puthuniti naheva saccani bahuni nana.
     [561]   Annatra   sannaya   niccani  loketi  annatra  sannaya
niccaggaha    ekanneva    saccam    loke   kathiyati   bhaniyati   dipiyati
vohariyati    dukkhanirodho    nibbanam    yo    so    sabbasankharasamatho
Sabbupadhipatinissaggo    tanhakkhayo    virago    nirodho    nibbanam  .
Athava   ekam   saccam   vuccati   maggasaccam  niyyanasaccam  dukkhanirodhagamini
patipada   ariyo   atthangiko   maggo   seyyathidam   sammaditthi   .pe.
Sammasamadhiti annatra sannaya niccani loke.
     [562]     Takkanca    ditthisu    pakappayitva    saccam    musati
dvayadhammamahuti    takkam    vitakkam    sankappam   takkayitva   vitakkayitva
sankappayitva     ditthigatani     janenti     sanjanenti    nibbattenti
abhinibbattenti    ditthigatani    janetva    sanjanetva   nibbattetva
abhinibbattetva   mayham   saccam  tuyham  musati  evamahamsu  evam  kathenti
evam   bhananti   evam   dipayanti   evam   voharantiti   takkanca   ditthisu
pakappayitva saccam musati dvayadhammamahu. Tenaha bhagava
                      naheva saccani bahuni nana
                      annatra sannaya niccani loke
                      takkanca ditthisu pakappayitva
                      saccam musati dvayadhammamahuti.
     [563] Ditthe sute silavate mute va
                      ete ca nissaya vimanadassi
                      vinicchaye thatva pahassamano 1-
                      balo paro akusaloti caha.
@Footnote: 1 Si. sahassamano.
     [564]   Ditthe   sute  silavate  mute  va  ete  ca  nissaya
vimanadassiti   dittham   va   ditthasuddhim  1-  va  sutam  va  sutasuddhim  va
silam  va  silasuddhim  va  vattam  va  vattasuddhim  va  mutam  va mutasuddhim va
nissaya     upanissaya     ganhitva     paramasitva     abhinivisitvati
ditthe   sute  silavate  mute  va  .  ete  ca  nissaya  vimanadassiti
na    sammanetitipi    vimanadassi    .   athava   domanassam   janetitipi
vimanadassiti   ditthe   sute   silavate   mute  va  ete  ca  nissaya
vimanadassi.
     [565]   Vinicchaye   thatva   pahassamanoti   vinicchaya   vuccanti
dvasatthi    ditthigatani    vinicchitaditthiya    2-   thatva   patitthahitva
ganhitva     paramasitva    abhinivisitvati    vinicchaye    thatva   .
Pahassamanoti     tuttho     hoti     hattho     pahattho    attamano
paripunnasankappo    .    athava    dantavidamsakam   hassamanoti   vinicchaye
thatva pahassamano.
     [566]   Balo   paro   akusaloti  cahati  paro  balo  hino
nihino    omako    lamako    jatukko   paritto   akusalo   aviddha
avijjagato   anani   avibhavi   duppannoti   evamaha   evam   katheti
evam   bhanati   evam   dipayati   evam  voharatiti  balo  paro  akusaloti
caha. Tenaha bhagava
@Footnote: 1 Po. Yu. ditthisuddhim. 2 Ma. ditthivinicchaye vinicchayaditthiya.
                      Ditthe sute silavate mute va
                      ete ca nissaya vimanadassi
                      vinicchaye thatva pahassamano
                      balo paro akusaloti cahati.
     [567] Yeneva baloti param dahati
                      tenatumanam kusaloti caha
                      sayamattana so kusalovadano 1-
                      annam vimaneti tatheva pava.
     [568]   Yeneva   baloti   param  dahatiti  yena  hetuna  yena
paccayena   yena   karanena   yena   pabhavena   param   balato   hinato
nihinato    omakato   lamakato   jatukkato   parittato   dahati   passati
dakkhati   oloketi   nijjhayati   upaparikkhatiti   yeneva   baloti   param
dahati.
     [569]  Tenatumanam  kusaloti  cahati  atuma  vuccati  atta.
Sopi  teneva  hetuna  tena  paccayena  tena  karanena  tena  pabhavena
attanam   aha   ahamasmi   kusalo   pandito   pannava   buddhima  nani
vibhavi medhaviti tenatumanam kusaloti caha.
     [570]  Sayamattana  so  kusalovadanoti  sayam  attanam  kusalavado
panditavado   dhiravado  nanavado  hetuvado  lakkhanavado  karanavado
thanavado sakaya laddhiyati sayamattana so kusalovadano.
@Footnote: 1 Po. Ma. kusalavadano. ito param idisameva.
     [571]   Annam   vimaneti   tatheva   pavati   na  sammanetitipi
annam   vimaneti   .   athava  domanassam  janetitipi  annam  vimaneti .
Tatheva   pavati   tatheva   tam   ditthigatam   pavadati   itipayam   puggalo
micchaditthiko   viparitadassanoti   annam   vimaneti   tatheva   pava  .
Tenaha bhagava
                      yeneva baloti param dahati
                      tenatumanam kusaloti caha
                      sayamattana so kusalovadano
                      annam vimaneti tatheva pavati.
     [572] Atisaramditthiya 1- so samatto
                      manena matto paripunnamani
                      sayameva samam manasabhisitto
                      ditthi hi sa tassa tatha samatta.
     [573]   Atisaramditthiya   so   samattoti  atisaraditthiyo  vuccanti
dvasatthi    ditthigatani    .    kimkarana    atisaraditthiyo    vuccanti
dvasatthi    ditthigatani   .   sabba   ta   ditthiyo   karanatikkanta
lakkhanatikkanta     hinatikkanta    2-    tamkarana    atisaraditthiyo
vuccanti   dvasatthi  ditthigatani  .  sabbepi  titthiya  atisaraditthiya .
Kimkarana   sabbepi   titthiya   atisaraditthiya   3-  .  te  annamannam
atikkamitva     samatikkamitva    vitivattetva    ditthigatani    janenti
@Footnote: 1 Ma. atisaraditthiya. 2 Ma. thanatikkanta. 3 Ma. sabbapi
@ditthiyo atisaraditthiyo.
Sanjanenti     nibbattenti     abhinibbattenti     tamkarana    sabbepi
titthiya    atisaraditthiya   1-   .   so   samattoti   atisaraditthiya
samatto paripunno anomoti atisaramditthiya so samatto.
     [574]    Manena    matto    paripunnamaniti   sakaya   ditthiya
manena   matto   pamatto   ummatto   adhimattoti  manena  matto .
Paripunnamaniti     paripunnamani     samattamani    anomamaniti    manena
matto paripunnamani.
     [575]  Sayameva  samam  manasabhisittoti  sayameva  attanam  cittena
abhisincati    ahamasmi    kusalo    pandito    pannava   buddhima   nani
vibhavi medhaviti sayameva samam manasabhisitto.
     [576]   Ditthi  hi  sa  tassa  tatha  samattati  tassa  sa  ditthi
tatha     samatta     samadinna    gahita    paramattha    abhinivittha
ajjhosita   adhimuttati   ditthi   hi   sa   tassa   tatha   samatta .
Tenaha bhagava
                      atisaramditthiya so samatto
                      manena matto paripunnamani
                      sayameva samam manasabhisitto
                      ditthi hi sa tassa tatha samattati.
     [577] Parassa ce hi vacasa nihino
                      tumo saha hoti nihinapanno
@Footnote: 1 Ma. sabbapi ditthiyo vuccanti atisaraditthiyo.
                      Athava sayam vedagu hoti dhiro
                      na koci balo samanesu atthi.
     [578]   Parassa   ce  hi  vacasa  nihinoti  parassa  ce  vacaya
vacanena   ninditakarana   garahitakarana   upavaditakarana   paro   balo
hoti   hino   nihino   omako   lamako   jatukko   parittoti  parassa
ce hi vacasa nihino.
     [579]  Tumo  saha  hoti  nihinapannoti  sopi  teneva  saha hoti
hinapanno     nihinapanno     omakapanno    lamakapanno    jatukkapanno
parittapannoti tumo saha hoti nihinapanno.
     [580]  Athava  sayam  vedagu  hoti  dhiroti  dhiro  pandito pannava
buddhima nani vibhavi medhaviti athava sayam vedagu hoti dhiro.
     [581]   Na   koci   balo  samanesu  atthiti  samanesu  na  koci
balo   hino   nihino   omako   lamako   jatukko   paritto   atthi
sabbeva    aggapanna    setthapanna    visetthapanna    pamokkhapanna
uttamapanna    pavarapannati   na   koci   balo   samanesu   atthi  .
Tenaha bhagava
                      parassa ce hi vacasa nihino
                      tumo saha hoti nihinapanno
                      athava sayam vedagu hoti dhiro
                      na koci balo samanesu atthiti.
     [582] Annam ito yabhivadanti dhammam
                      aparaddha suddhimakevali te 1-
                      evampi titthya puthuso vadanti
                      sanditthiragena hi tyabhiratta.
     [583]   Annam   ito   yabhivadanti  dhammam  aparaddha  suddhimakevali
teti   ito   annam   dhammam   ditthim   patipadam  maggam  ye  abhivadanti  te
suddhimaggam    visuddhimaggam    parisuddhimaggam    vodatamaggam    pariyodatamaggam
viraddha   aparaddha   khalita   galita   annaya  aparaddha  2-  akevali
te   asamatta   aparipunna   te   hina   nihina   omaka   lamaka
jatukka    parittati    annam    ito    yabhivadanti   dhammam   aparaddha
suddhimakevali te.
     [584]  Evampi  titthya  puthuso  vadantiti  tittham vuccati ditthigatam.
Titthya   vuccanti   ditthigatika   .   puthuditthiya   puthuditthigatani  vadanti
kathenti bhananti dipayanti voharantiti evampi titthya puthuso vadanti.
     [585]  Sanditthiragena  hi  tyabhirattati  sakaya  ditthiya ragena
ratta abhirattati sanditthiragena hi tyabhiratta. Tenaha bhagava
                      annam ito yabhivadanti dhammam
                      aparaddha suddhimakevali te
@Footnote: 1 Yu. suddhimakevalino. 2 nayaparaddhatipi patho.
                      Evampi titthya puthuso vadanti
                      sanditthiragena hi tyabhirattati.
     [586] Idheva suddhim iti vadayanti
                      nannesu dhammesu visuddhimahu
                      evampi titthya puthuso nivittha
                      sakayane tattha dalham vadana.
     [587]  Idheva  suddhim  iti  vadayantiti  idha  suddhim  visuddhim parisuddhim
muttim   vimuttim   parimuttim   vadanti   kathenti   bhananti  dipayanti  voharanti
sassato   loko   idameva   saccam   moghamannanti   idha   suddhim   visuddhim
parisuddhim   muttim   vimuttim   parimuttim   vadanti   kathenti   bhananti  dipayanti
voharanti  asassato  loko  .pe.  neva  hoti  na  na  hoti  tathagato
parammarana    idameva    saccam    moghamannanti    idha    suddhim   visuddhim
parisuddhim     muttim    vimuttim    parimuttim    vadanti    kathenti    bhananti
dipayanti voharantiti idheva suddhim iti vadayanti.
     [588]    Nannesu   dhammesu   visuddhimahuti   attano   sattharam
dhammakkhanam   ganam   ditthim   patipadam   maggam   thapetva   sabbe  paravade
khipanti    ukkhipanti   parikkhipanti   so   sattha   na   sabbannu   dhammo
na   svakkhato   gano   na   supatipanno   ditthi  na  bhaddika  patipada
na    supannatta    maggo    na   niyyaniko   natthettha   suddhi   va
visuddhi   va   parisuddhi   va   mutti   va   vimutti  va  parimutti  va
Na   tattha   1-  sujjhanti  va  visujjhanti  va  parisujjhanti  va  muccanti
va   vimuccanti   va   parimuccanti  va  hina  nihina  omaka  lamaka
jatukka   parittati   evamahamsu   evam   kathenti   evam  bhananti  evam
dipayanti evam voharantiti nannesu dhammesu visuddhimahu.
     [589]   Evampi   titthya   puthuso   nivitthati   tittham   vuccati
ditthigatam    .    titthya    vuccanti    ditthigatika    .    puthuditthiya
puthuditthigatesu    nivittha    patitthita    allina   upagata   ajjhosita
adhimuttati evampi titthya puthuso nivittha 2-.
     [590]   Sakayane  tattha  dalham  vadanati  dhammo  sakayanam  ditthi
sakayanam   patipada   sakayanam   maggo  sakayanam  .  sakayane  dalhavada
thiravada  balikavada  avatthitavadati  sakayane  tattha  dalham  vadana .
Tenaha bhagava
                      idheva suddhim iti vadayanti
                      nannesu dhammesu visuddhimahu
                      evampi titthya puthuso nivittha
                      sakayane tattha dalham vadanati.
     [591] Sakayane vapi dalham vadano
                      kamettha baloti param daheyya
                      sayameva so medhagam avaheyya
                      param vadam balamasuddhidhammam.
@Footnote: 1 Po. Ma. Yu. natthettha .  2 Yu. nivitthati.
     [592]   Sakayane  vapi  dalham  vadanoti  dhammo  sakayanam  ditthi
sakayanam   patipada   sakayanam   maggo  sakayanam  .  sakayane  dalhavado
thiravado balikavado avatthitavadoti sakayane vapi dalham vadano.
     [593]   Kamettha   baloti   param   daheyyati  etthati  sakaya
ditthiya   sakaya  khantiya  sakaya  ruciya  sakaya  laddhiya  param  balato
hinato   nihinato   omakato  lamakato  jatukkato  parittato  kam  daheyya
kam   passeyya   kam   dakkheyya   kam   olokeyya   kam  nijjhayeyya  kam
upaparikkheyyati kamettha baloti param daheyya.
     [594]  Sayameva  so  medhagam  avaheyya param vadam balamasuddhidhammanti
paro  balo  hino  nihino  omako  lamako jatukko paritto asuddhidhammo
avisuddhidhammo   aparisuddhidhammo   avodatadhammoti   evam   vadanto  evam
kathento  evam  bhananto  evam  dipayanto  evam  voharanto sayameva kalaham
bhandanam   viggaham   vivadam   medhagam   avaheyya   samavaheyya  ahareyya
samahareyya    akaddheyya    samakaddheyya    ganheyya    paramaseyya
abhiniviseyyati  sayameva  so  medhagam  avaheyya param vadam balamasuddhidhammam.
Tenaha bhagava
                      sakayane vapi dalham vadano
                      kamettha baloti param daheyya
                      Sayameva so medhagam avaheyya
                      param vadam balamasuddhidhammanti.
     [595] Vinicchaye thatva sayam pamaya
                      uddham so 1- lokasmim vivadameti
                      hitvana sabbani vinicchayani
                      na medhagam kurute 2- jantu loke.
     [596]   Vinicchaye   thatva   sayam   pamayati  vinicchaya  vuccanti
dvasatthi   ditthigatani   vinicchitaditthiya   thatva   patitthahitva  ganhitva
paramasitva   abhinivisitvati   vinicchaye   thatva  .  sayam  pamayati  sayam
pamaya   paminitva   ayam   sattha   sabbannuti   sayam   pamaya   paminitva
ayam   dhammo   svakkhato   ayam  gano  supatipanno  ayam  ditthi  bhaddika
ayam   patipada   supannatta   ayam   maggo   niyyanikoti   sayam   pamaya
paminitvati vinicchaye thatva sayam pamaya.
     [597]  Uddham so lokasmim vivadametiti uddham [3]- vuccati anagatam.
Attano    vadam   uddham   thapetva   sayameva   kalaham   bhandanam   viggaham
vivadam   medhagam   eti  upeti  upagacchati  ganhati  paramasati  abhinivisatiti
evampi   uddham   so   lokasmim   vivadameti  .  athava  annena  uddham
vadena   saddhim   kalaham   karoti   bhandanam  karoti  viggaham  karoti  vivadam
karoti   medhagam   karoti   na   tvam   imam  dhammavinayam  ajanasi  .pe.
Nibbedhehi va sace pahositi evampi uddham so lokasmim vivadameti.
@Footnote: 1 sabbattha potthakesu sa iti dissati. 2 Ma. kubbati. Yu. kurute. 3 Ma. so.
     [598]    Hitvana   sabbani   vinicchayaniti   vinicchaya   vuccanti
dvasatthi    ditthigatani    .    sabba   vinicchitaditthiyo   1-   hitva
cajitva   pariccajitva   jahitva   pajahitva   vinoditva   byantikaritva
anabhavangametvati hitvana sabbani vinicchayani.
     [599]   Na  medhagam  kurute  jantu  loketi  na  kalaham  karoti  na
bhandanam   karoti   na   viggaham   karoti   na   vivadam  karoti  na  medhagam
karoti   .   vuttam  hetam  bhagavata  evam  vimuttacitto  kho  aggivessana
bhikkhu   na   kenaci   samvadati   na   kenaci   vivadati  yanca  loke  vuttam
tena   ca   voharati   aparamasanti   .   jantuti  satto  naro  manavo
poso   puggalo   jivo   jatu  2-  jantu  indagu  manujo  .  loketi
apayaloke     manussaloke     devaloke    khandhaloke    dhatuloke
ayatanaloketi na medhagam kurute jantu loke. Tenaha bhagava
                      vinicchaye thatva sayam pamaya
                      uddham so lokasmim vivadameti
                      hitvana sabbani vinicchayani
                      na medhagam kurute jantu loketi.
              Dvadasamo culaviyuhasuttaniddeso nitthito.
                             -------------------
@Footnote: 1 Ma. ditthivinicchaya sabbe vinicchaye .... 2 Ma. jagu. Yu. jagu.



             The Pali Tipitaka in Roman Character Volume 29 page 343-366. http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=519&items=81&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=519&items=81&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=519&items=81&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=519&items=81&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=519              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8358              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8358              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :