ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [700]   Pucchāmi   taṃ   ādiccabandhunti   pucchāti  tisso  pucchā
adiṭṭhajotanā pucchā diṭṭhasaṃsandanā pucchā vimaticchedanā pucchā.
     Katamā    adiṭṭhajotanā   pucchā   .   pakatiyā   lakkhaṇaṃ   añātaṃ
hoti    adiṭṭhaṃ   atulitaṃ   atīritaṃ   avibhūtaṃ   avibhāvitaṃ   tassa   ñāṇāya
dassanāya    tulanāya    tīraṇāya    vibhāvanāya    pañhaṃ    pucchati   ayaṃ
adiṭṭhajotanā pucchā.
     {700.2}   Katamā   diṭṭhasaṃsandanā   pucchā  .  pakatiyā  lakkhaṇaṃ
ñātaṃ   hoti   diṭṭhaṃ   tulitaṃ   tīritaṃ   vibhūtaṃ  vibhāvitaṃ  aññehi  paṇḍitehi
saddhiṃ saṃsandanatthāya pañhaṃ pucchati ayaṃ diṭṭhasaṃsandanā pucchā.
     Katamā  vimaticchedanā  pucchā  .  pakatiyā  saṃsayapakkhanno  1- hoti
vimatipakkhanno  dveḷhakajāto  evaṃ  nu  kho  na  nu  kho kinnu kho kathaṃ nu
khoti  so  vimaticchedanatthāya  pañhaṃ  pucchati  ayaṃ  vimaticchedanā  pucchā.
Imā tisso pucchā.
     {700.4}   Aparāpi   tisso  pucchā  manussapucchā  amanussapucchā
nimmitapucchā.
@Footnote: 1 Ma. saṃsayapakkhando. Yu. .. pakkhanto.
     Katamā   manussapucchā   .   manussā  buddhaṃ  bhagavantaṃ  upasaṅkamitvā
pañhaṃ   pucchanti  bhikkhū  pucchanti  bhikkhuniyo  pucchanti  upāsakā  pucchanti
upāsikāyo   pucchanti   rājāno  pucchanti  khattiyā  pucchanti  brāhmaṇā
pucchanti   vessā  pucchanti  suddā  pucchanti  gahaṭṭhā  pucchanti  pabbajitā
pucchanti ayaṃ manussapucchā.
     {700.6}   Katamā   amanussapucchā  .  amanussā  buddhaṃ  bhagavantaṃ
upasaṅkamitvā    pañhaṃ   pucchanti   nāgā   pucchanti   supaṇṇā   pucchanti
yakkhā   pucchanti   asurā   pucchanti   gandhabbā   pucchanti  mahārājāno
pucchanti   indā   pucchanti   brahmāno   pucchanti   devatāyo  pucchanti
ayaṃ amanussapucchā.
     {700.7}  Katamā  nimmitapucchā  .  yaṃ  bhagavā  rūpaṃ  abhinimmināti
manomayaṃ  sabbaṅgapaccaṅgaṃ  ahinindriyaṃ  [1]-  so  nimmito  buddhaṃ  bhagavantaṃ
upasaṅkamitvā  pañhaṃ  pucchati  bhagavā  [2]-  visajjeti  ayaṃ nimmitapucchā.
Imā tisso pucchā.
     Aparāpi tisso pucchā attatthapucchā paratthapucchā ubhayatthapucchā.
     Aparāpi   tisso   pucchā   diṭṭhadhammikatthapucchā  samparāyikatthapucchā
paramatthapucchā.
     {700.8}  Aparāpi tisso pucchā anavajjatthapucchā nikkilesatthapucchā
vodānatthapucchā.
@Footnote: 1 Ma. taṃ. 2 Ma. Yu. tassa.
     Aparāpi tisso pucchā atītapucchā anāgatapucchā paccuppannapucchā.
     Aparāpi   tisso   pucchā   ajjhattapucchā  bahiddhāpucchā  ajjhatta-
bahiddhāpucchā.
     {700.9}   Aparāpi   tisso   pucchā   kusalapucchā  akusalapucchā
abyākatapucchā.
     Aparāpi tisso pucchā khandhapucchā dhātupucchā āyatanapucchā
     aparāpi    tisso    pucchā   satipaṭṭhānapucchā   sammappadhānapucchā
iddhippādapucchā.
     {700.10}   Aparāpi   tisso   pucchā  indriyapucchā  balapucchā
bojjhaṅgapucchā.
     Aparāpi tisso pucchā maggapucchā phalapucchā nibbānapucchā.
     Pucchāmi  tanti  taṃ  pucchāmi  taṃ  yācāmi  taṃ ajjhesāmi taṃ pasādemi
taṃ kathayassu meti pucchāmi taṃ.
     Ādiccabandhunti  ādicco  vuccati  suriyo. Suriyo gotamo gottena
bhagavāpi  gotamo  gottena  .  bhagavā  suriyassa  gottañātako gottabandhu
tasmā buddho ādiccabandhūti. Pucchāmi taṃ ādiccabandhuṃ.



             The Pali Tipitaka in Roman Character Volume 29 page 409-411. http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=700&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=700&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=700&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=700&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=700              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8634              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8634              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :