ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Cīvaravaggassa dutiyasikkhāpadaṃ
     [142]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī  bahussutā  hoti  bhāṇikā  visāradā  paṭṭhā  dhammiṃ  kathaṃ  kātuṃ .
Athakho   rājā   pasenadi  kosalo  uṇhakāle  mahagghaṃ  khomaṃ  pārupitvā
yena    thullanandā    bhikkhunī    tenupasaṅkami   upasaṅkamitvā   thullanandaṃ
bhikkhuniṃ  abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho rājānaṃ
pasenadiṃ    kosalaṃ   thullanandā   bhikkhunī   dhammiyā   kathāya   sandassesi
samādapesi  samuttejesi  sampahaṃsesi  .  athakho  rājā  pasenadi  kosalo
thullanandāya  bhikkhuniyā  dhammiyā  kathāya  sandassito samādapito samuttejito
sampahaṃsito   thullanandaṃ   bhikkhuniṃ   etadavoca   vadeyyāsi   ayye  yena
Atthoti  .  sace  me  tvaṃ  mahārāja  dātukāmosi  imaṃ  khomaṃ dehīti.
Atha   rājā   pasenadi   kosalo   thullanandāya  bhikkhuniyā  khomaṃ  datvā
uṭṭhāyāsanā    thullanandaṃ    bhikkhuniṃ    abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   manussā   ujjhāyanti   khīyanti  vipācenti  mahicchā  imā
bhikkhuniyo asantuṭṭhā kathaṃ hi nāma rājānaṃ khomaṃ viññāpessantīti.
     {142.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā rājānaṃ
khomaṃ   viññāpessatīti   .pe.   saccaṃ  kira  bhikkhave  thullanandā  bhikkhunī
rājānaṃ  khomaṃ  viññāpetīti  1-  .  saccaṃ bhagavāti. Vigarahi buddho bhagavā
kathaṃ  hi  nāma  bhikkhave  thullanandā  bhikkhunī  rājānaṃ  khomaṃ  viññāpessati
netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.  evañca  pana bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {142.2}  lahupāpuraṇaṃ  2- pana bhikkhuniyā cetāpentiyā aḍḍhateyya-
kaṃsaparamaṃ cetāpetabbaṃ tato ce uttariṃ cetāpeyya nissaggiyaṃ pācittiyanti.
     [143]   Lahupāpuraṇaṃ   nāma   yaṅkiñci   uṇhakāle   pāpuraṇaṃ .
Cetāpentiyāti   viññāpentiyā   .  aḍḍhateyyakaṃsaparamaṃ  cetāpetabbanti
dasakahāpaṇagghanakaṃ   cetāpetabbaṃ   .   tato  ce  uttariṃ  cetāpeyyāti
taduttariṃ   viññāpeti   payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti
@Footnote: 1 Ma. Yu. viññāpesīti. 2 Ma. Yu. lahupāvuraṇaṃ.
Nissajjitabbaṃ  saṅghassa  vā  gaṇassa  vā  ekabhikkhuniyā  vā. Evañca pana
bhikkhave   nissajjitabbaṃ   idaṃ  me  ayye  lahupāpuraṇaṃ  atirekaaḍḍhateyya-
kaṃsaparamaṃ   cetāpitaṃ   nissaggiyaṃ   imāhaṃ   saṅghassa  nissajjāmīti  .pe.
Dadeyyāti .pe. Dadeyyunti .pe. Ayyāya dammīti.
     [144]  Atirekaaḍḍhateyyakaṃse  atirekasaññā  cetāpeti  nissaggiyaṃ
pācittiyaṃ. Atirekaaḍḍhateyyakaṃse vematikā cetāpeti nissaggiyaṃ pācittiyaṃ.
Atirekaaḍḍhateyyakaṃse   ūnakasaññā   cetāpeti   nissaggiyaṃ  pācittiyaṃ .
Ūnakaaḍḍhateyyakaṃse      atirekasaññā     āpatti     dukkaṭassa    .
Ūnakaaḍḍhateyyakaṃse   vematikā  āpatti  dukkaṭassa  .  ūnakaaḍḍhateyyakaṃse
ūnakasaññā anāpatti.
     [145]   Anāpatti  aḍḍhateyyakaṃsaparamaṃ  cetāpeti  ūnakaaḍḍhateyya-
kaṃsaparamaṃ  cetāpeti  ñātakānaṃ  pavāritānaṃ  aññassatthāya  attano dhanena
mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti ummattikāya ādikammikāyāti.



             The Pali Tipitaka in Roman Character Volume 3 page 91-93. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=142&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=142&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=142&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=142&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=142              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11203              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11203              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :