ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Lasuṇavaggassa dasamasikkhāpadaṃ
     [182]  Tena  samayena  buddho  bhagavā  rājagahe  viharati  veḷuvane
kalandakanivāpe   .   tena   kho  pana  samayena  rājagahe  giraggasamajjo
hoti   .   chabbaggiyā   bhikkhuniyo   giraggasamajjaṃ   dassanāya  agamaṃsu .
Manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  bhikkhuniyo
naccaṃpi   gītaṃpi   vāditaṃpi  dassanāya  gacchissanti  2-  seyyathāpi  gihiniyo
kāmabhoginiyoti  .  assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ ujjhāyantānaṃ
@Footnote: 1 Ma. Yu. āpucchitvā. 2 Ma. Yu. āgacchissanti.
Khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  chabbaggiyā  bhikkhuniyo
naccaṃpi   gītaṃpi   vāditaṃpi   dassanāya   gacchissantīti   .pe.   saccaṃ  kira
bhikkhave    chabbaggiyā   bhikkhuniyo   naccaṃpi   gītaṃpi   vāditaṃpi   dassanāya
gacchantīti   .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
bhikkhave    chabbaggiyā   bhikkhuniyo   naccaṃpi   gītaṃpi   vāditaṃpi   dassanāya
gacchissanti   netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.  evañca
pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {182.1}  yā  pana  bhikkhunī  naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya
gaccheyya pācittayanti.
     [183]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe  adhippetā  bhikkhunīti  .  naccaṃ  nāma  yaṅkiñci  naccaṃ .
Gītaṃ  nāma  yaṅkiñci  gītaṃ  .  vāditaṃ  nāma  yaṅkiñci  vāditaṃ . Dassanāya
gacchati    āpatti    dukkaṭassa    yattha   ṭhitā   passati   vā   suṇāti
vā    āpatti    pācittiyassa   .   dassanupacāraṃ   vijahitvā   punappunaṃ
passati   vā  suṇāti  vā  āpatti  pācittiyassa  .  ekamekaṃ  dassanāya
gacchati    āpatti    dukkaṭassa    yattha   ṭhitā   passati   vā   suṇāti
vā    āpatti    pācittiyassa   .   dassanupacāraṃ   vijahitvā   punappunaṃ
passati vā suṇāti vā āpatti pācittiyassa.
     [184]   Anāpatti   ārāme   ṭhitā   passati  vā  suṇāti  vā
Bhikkhuniyā  ṭhitokāsaṃ  vā  nisinnokāsaṃ  vā  nipannokāsaṃ  vā  āgantvā
naccanti   vā   gāyanti   vā   vādenti  vā  paṭipathaṃ  gacchantī  passati
vā   suṇāti   vā   sati   karaṇīye   gantvā  passati  vā  suṇāti  vā
āpadāsu ummattikāya ādikammikāyāti.
                    Lasuṇavaggo paṭhamo.
                             ----------



             The Pali Tipitaka in Roman Character Volume 3 page 109-111. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=182&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=182&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=182&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=182&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=182              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11364              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11364              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :