ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [2]  Yā  panāti  yā  yādisā  yathāyuttā  yathājaccā yathānāmā
yathāgottā  yathāsīlā  yathāvihārinī  yathāgocarā  therā  vā  navā  vā
majjhimā   vā   esā   vuccati   yā   panāti   .  bhikkhunīti  bhikkhakāti
@Footnote: 1 Ma. Yu. asantuṭṭhiyā .  2 Ma. Yu. appicchatāya santuṭṭhiyā.

--------------------------------------------------------------------------------------------- page6.

Bhikkhunī bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehi bhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrāti bhikkhunī 1- sārāti bhikkhunī 2- sekkhāti bhikkhunī 3- asekkhāti bhikkhunī 4- samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī tatra 5- yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti. {2.1} Avassutā nāma sārattā apekkhavatī 6- paṭibaddhacittā. Avassuto nāma sāratto apekkhavā paṭibaddhacitto . purisapuggalo nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ . adhakkhakanti heṭṭhakkhakaṃ . ubbhajānumaṇḍalanti uparijānumaṇḍalaṃ . āmasanaṃ nāma āmaṭṭhamattaṃ . parāmasanaṃ nāma ito cito ca sañcopanaṃ . gahaṇaṃ nāma gahitamattaṃ . chupanaṃ nāma phuṭṭhamattaṃ . paṭipīḷanaṃ vā sādiyeyyāti aṅgaṃ gahetvā nipīḷanaṃ sādiyati. Ayampīti purimāyo upādāya vuccati. {2.2} Pārājikā hotīti seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ evameva bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajānumaṇḍalaṃ @Footnote: 1 Ma. Yu. bhadrā bhikkhunī . 2 Ma. Yu. sārā bhikkhunī . 3 sekhā bhikkhunī. @4 asekhā bhikkhunī . 5 Ma. tatrāyaṃ . 6 Ma. Yu. apekkhavā.

--------------------------------------------------------------------------------------------- page7.

Āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ vā sādiyantī assamaṇī hoti asakyadhītā tena vuccati pārājikā hotīti. Asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā 1- eso saṃvāso nāma so tāya saddhiṃ natthi tena vuccati asaṃvāsāti.


             The Pali Tipitaka in Roman Character Volume 3 page 5-7. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=2&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=2&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=2&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=2&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10689              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10689              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :