ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [249]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  thullanandāya
bhikkhuniyā    upaṭṭhākakulaṃ   thullanandaṃ   bhikkhuniṃ   etadavoca   sace   mayaṃ
ayye   sakkoma   bhikkhunīsaṅghassa   cīvaraṃ  dassāmāti  .  tena  kho  pana
samayena   vassaṃ   vutthā   bhikkhuniyo   cīvaraṃ  bhājetukāmā  sannipatiṃsu .
Thullanandā    bhikkhunī   tā   bhikkhuniyo   etadavoca   āgametha   ayye
atthi   bhikkhunīsaṅghassa   cīvarapaccāsāti   .   bhikkhuniyo  thullanandaṃ  bhikkhuniṃ
etadavocuṃ gacchayye taṃ cīvaraṃ jānāhīti.
     {249.1}   Thullanandā   bhikkhunī   yena   taṃ   kulaṃ   tenupasaṅkami
upasaṅkamitvā    te   manusse   etadavoca   dethāvuso   bhikkhunīsaṅghassa
cīvaranti   .  na  mayaṃ  ayye  sakkoma  bhikkhunīsaṅghassa  cīvaraṃ  dātunti .
Thullanandā   bhikkhunī   bhikkhunīnaṃ   etamatthaṃ   ārocesi   .   yā   tā
bhikkhuniyo    appicchā   .pe.   tā   ujjhāyanti   khīyanti   vipācenti
kathaṃ     hi     nāma     ayyā     thullanandā    dubbalacīvarapaccāsāya
cīvarakālasamayaṃ     atikkāmessatīti    .pe.    saccaṃ    kira    bhikkhave
thullanandā       bhikkhunī       dubbalacīvarapaccāsāya       cīvarakālasamayaṃ
atikkāmetīti  1-  .  saccaṃ  bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma
bhikkhave    thullanandā    bhikkhunī    dubbalacīvarapaccāsāya    cīvarakālasamayaṃ
@Footnote: 1 Ma. Yu. atikkāmesīti.
Atikkāmessati   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya  .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {249.2}   yā   pana  bhikkhunī  dubbalacīvarapaccāsāya  cīvarakālasamayaṃ
atikkāmeyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 143-144. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=249&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=249&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=249&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=249&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=249              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11518              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11518              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :