ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                                Catutthapārājikaṃ
     [26]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo    [1]-   avassutassa   purisapuggalassa   hatthagahaṇaṃpi   sādiyanti
saṅghāṭikaṇṇagahaṇaṃpi    sādiyanti    santiṭṭhantipi    sallapantipi    saṅketaṃpi
gacchanti   purisassapi   abbhāgamanaṃ   sādiyanti   channaṃpi  anupavisanti  kāyaṃpi
tadatthāya upasaṃharanti etassa asaddhammassa paṭisevanatthāya.
     {26.1}  Yā  tā  bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti
vipācenti   kathaṃ   hi  nāma  chabbaggiyā  bhikkhuniyo  avassutā  avassutassa
purisapuggalassa       hatthagahaṇaṃpi      sādiyissanti      saṅghāṭikaṇṇagahaṇaṃpi
sādiyissanti  santiṭṭhissantipi  2-  sallapissantipi  saṅketaṃpi  gacchissanti
purisassapi    abbhāgamanaṃ    sādiyissanti   channaṃpi   anupavisissanti   kāyaṃpi
tadatthāya    upasaṃharissanti    etassa    asaddhammassa   paṭisevanatthāyāti
.pe.   saccaṃ  kira  bhikkhave  chabbaggiyā  bhikkhuniyo  avassutā  avassutassa
purisapuggalassa       hatthagahaṇaṃpi       sādiyanti       saṅghāṭikaṇṇagahaṇaṃpi
sādiyanti    santiṭṭhantipi    sallapantipi   saṅketaṃpi   gacchanti   purisassapi
abbhāgamanaṃ   sādiyanti   channaṃpi  anupavisanti  kāyaṃpi  tadatthāya  upasaṃharanti
etassa    asaddhammassa    paṭisevanatthāyāti   .   saccaṃ   bhagavāti  .
@Footnote: 1 Ma. avassutā .  2 saṇṭhassantipīti amhākaṃ mati.
Vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  bhikkhave  chabbaggiyā  bhikkhuniyo
avassutā     avassutassa     purisapuggalassa    hatthagahaṇaṃpi    sādiyissanti
saṅghāṭikaṇṇagahaṇaṃpi      sādiyissanti     santiṭṭhissantipi     sallapissantipi
saṅketaṃpi    gacchanti    purisassapi    abbhāgamanaṃ    sādiyissanti   channaṃpi
anupavisissanti   kāyaṃpi   tadatthāya   upasaṃharissanti   etassa  asaddhammassa
paṭisevanatthāya  netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya .pe. Evañca
pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {26.2}   yā   pana  bhikkhunī  avassutā  avassutassa  purisapuggalassa
hatthagahaṇaṃ  vā  sādiyeyya  saṅghāṭikaṇṇagahaṇaṃ  vā  sādiyeyya  santiṭṭheyya
vā   sallapeyya  vā  saṅketaṃ  vā  gaccheyya  purisassa  vā  abbhāgamanaṃ
sādiyeyya   channaṃ   vā  anupaviseyya  kāyaṃ  vā  tadatthāya  upasaṃhareyya
etassa    asaddhammassa    paṭisevanatthāya    ayampi   pārājikā   hoti
asaṃvāsā aṭṭhavatthukāti.



             The Pali Tipitaka in Roman Character Volume 3 page 19-20. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=26&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=26&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=26&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=26&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=26              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10810              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10810              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :