ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [286]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
tiroraṭṭhe   sāsaṅkasammate   sappaṭibhaye   asatthikā   cārikaṃ  caranti .
Dhuttā  dūsenti  .  yā  tā  bhikkhuniyo  appicchā  .pe. Tā ujjhāyanti
Khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  tiroraṭṭhe  sāsaṅkasammate
sappaṭibhaye   asatthikā   cārikaṃ   carissantīti  .pe.  saccaṃ  kira  bhikkhave
bhikkhuniyo   tiroraṭṭhe   sāsaṅkasammate   sappaṭibhaye   asatthikā   cārikaṃ
carantīti. Saccaṃ bhagavāti.
     {286.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
tiroraṭṭhe   sāsaṅkasammate   sappaṭibhaye   asatthikā   cārikaṃ   carissanti
netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.  evañca  pana bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {286.2}  yā  pana  bhikkhunī  tiroraṭṭhe  sāsaṅkasammate sappaṭibhaye
asatthikā cārikaṃ careyya pācittiyanti.
     [287]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   tiroraṭṭheti  yassa  vijite
viharati   taṃ   ṭhapetvā   aññassa   raṭṭhe   .   sāsaṅkaṃ   nāma  tasmiṃ
magge   corānaṃ   niviṭṭhokāso  dissati  bhuttokāso  dissati  ṭhitokāso
dissati     nisinnokāso     dissati     nipannokāso     dissati   .
Sappaṭibhayaṃ   nāma   tasmiṃ   magge   corehi   manussā   hatā   dissanti
viluttā   dissanti   ākoṭitā   dissanti   .   asatthikā   nāma  vinā
satthena   .   cārikaṃ   careyyāti   kukkuṭasaṃpāte   gāme   gāmantare
gāmantare   āpatti   pācittiyassa   .  agāmake  araññe  aḍḍhayojane
aḍḍhayojane āpatti pācittiyassa.
     [288]   Anāpatti   satthena   saha   gacchati   kheme  appaṭibhaye
Gacchati āpadāsu ummattikāya ādikammikāyāti.
                               --------
                  Tuvaṭṭavaggassa navamasikkhāpadaṃ



             The Pali Tipitaka in Roman Character Volume 3 page 160-162. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=286&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=286&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=286&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=286&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=286              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :