ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Cittāgāravaggassa paṭhamasikkhāpadaṃ
     [295]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa    ārāme   .   tena   kho   pana   samayena   rañño
pasenadissa   kosalassa   2-   uyyāne   cittāgāre  paṭibhānacittaṃ  kataṃ
hoti   .  bahū  manussā  cittāgāraṃ  dassanāya  gacchanti  .  chabbaggiyāpi
bhikkhuniyo    cittāgāraṃ   dassanāya   agamaṃsu   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo  cittāgāraṃ  dassanāya
gacchissanti   seyyathāpi   gihiniyo  kāmabhoginiyoti  3-  .  assosuṃ  kho
bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {295.1}  Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  chabbaggiyā  bhikkhuniyo  cittāgāraṃ
dassanāya    gacchissantīti    .pe.   saccaṃ   kira   bhikkhave   chabbaggiyā
@Footnote: 1 Ma. Yu. chappañcayojanānipīti dissati. 2 Ma. Yu. pasenadikosalassa.
@3 Ma. Yu. gihikāmabhoginiyoti evaṃ sabbattha ñātabbaṃ.
Bhikkhuniyo   cittāgāraṃ   dassanāya   gacchantīti   .   saccaṃ   bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  bhikkhave  chabbaggiyā  bhikkhuniyo
cittāgāraṃ    dassanāya    gacchissanti    netaṃ    bhikkhave   appasannānaṃ
vā     pasādāya    .pe.    evañca    pana    bhikkhave    bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {295.2}  yā  pana  bhikkhunī  rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ
vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 164-165. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=295&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=295&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=295&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=295&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=295              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11591              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11591              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :