ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Gabbhinīvaggassa navamasikkhāpadaṃ
     [395]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
vuṭṭhāpitaṃ   pavattiniṃ   dve   vassāni   nānubandhanti   .   tā   bālā
honti   abyattā   na   jānanti   kappiyaṃ   vā  akappiyaṃ  vā  .  yā
tā   bhikkhuniyo   appicchā   .pe.  tā  ujjhāyanti  khīyanti  vipācenti
kathaṃ    hi    nāma    bhikkhuniyo   vuṭṭhāpitaṃ   pavattiniṃ   dve   vassāni
nānubandhissantīti  .pe.  saccaṃ  kira  bhikkhave  bhikkhuniyo  vuṭṭhāpitaṃ pavattiniṃ
dve   vassāni   nānubandhantīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   bhikkhave  bhikkhuniyo  vuṭṭhāpitaṃ  pavattiniṃ  dve
vassāni   nānubandhissanti   netaṃ   bhikkhave   appasannānaṃ  vā  pasādāya
.pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {395.1}   yā   pana  bhikkhunī  vuṭṭhāpitaṃ  pavattiniṃ  dve  vassāni
nānubandheyya pācittiyanti.
     [396]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti  .  vuṭṭhāpitanti  upasampāditaṃ .
Pavattinī   nāma   upajjhāyā   1-   vuccati   .  dve  vassānīti  dve
saṃvaccharāni  .  nānubandheyyāti  na  sayaṃ  upaṭṭhaheyya 2-. Dve vassāni
nānubandhissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.
     [397]   Anāpatti   upajjhāyā  bālā  vā  hoti  alajjinī  vā
gilānāya āpadāsu ummattikāya ādikammikāyāti.
                                 -------



             The Pali Tipitaka in Roman Character Volume 3 page 215-216. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=395&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=395&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=395&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=395&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=395              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11781              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11781              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :