ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [454]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   aññatarissā   itthiyā   kulupikā   hoti  .  athakho  sā  itthī
taṃ    bhikkhuniṃ   etadavoca   handayye   imaṃ   saṅghāṇiṃ   amukāya   nāma
itthiyā   dehīti   .   athakho   sā   bhikkhunī  sacāhaṃ  pattena  ādāya
gacchāmi   vissaro   me   bhavissatīti   paṭimuñcitvā   agamāsi  .  tassā
rathiyāya   suttake   chinne   vippakiriyiṃsu  .  manussā  ujjhāyanti  khīyanti
vipācenti    kathaṃ    hi    nāma    bhikkhuniyo    saṅghāṇiṃ   dhāressanti
seyyathāpi gihiniyo kāmabhoginiyoti.
     {454.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ    vipācentānaṃ    .    yā    tā    bhikkhuniyo   appicchā
.pe.    tā    ujjhāyanti    khīyanti    vipācenti   kathaṃ   hi   nāma
bhikkhunī    saṅghāṇiṃ    dhāressatīti    .pe.    saccaṃ    kira    bhikkhave
Bhikkhunī   saṅghāṇiṃ   dhāretīti  1-  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   bhikkhave   bhikkhunī  saṅghāṇiṃ  dhāressati  netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {454.2} yā pana bhikkhunī saṅghāṇiṃ dhāreyya pācittiyanti.
     [455]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   saṅghāṇi  nāma  yā  kāci
kaṭupagā. Dhāreyyāti sakiṃpi dhāreti āpatti pācittiyassa.
     [456]     Anāpatti    ābādhappaccayā    kaṭisuttakaṃ    dhāreti
ummattikāya ādikammikāyāti.
                                  -------
                Chattupāhanavaggassa catutthasikkhāpadaṃ



             The Pali Tipitaka in Roman Character Volume 3 page 246-247. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=454&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=454&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=454&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=454&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=454              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11895              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11895              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :