ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                               Pañcamasaṅghādisesaṃ
     [52]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  sundarīnandā
bhikkhunī   abhirūpā   hoti   dassanīyā   pāsādikā  .  manussā  bhattagge
Sundarīnandaṃ    bhikkhuniṃ   passitvā   avassutā   avassutāya   sundarīnandāya
bhikkhuniyā  aggamaggāni  bhojanāni  denti  .  sundarīnandā bhikkhunī yāvadatthaṃ
bhuñjati  .  aññā  bhikkhuniyo  na  cittarūpaṃ  labhanti  .  yā  tā bhikkhuniyo
appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
ayyā      sundarīnandā     avassutā     avassutassa     purisapuggalassa
hatthato   khādanīyaṃ   1-   bhojanīyaṃ   sahatthā   paṭiggahetvā   khādissati
bhuñjissatīti   .pe.   saccaṃ  kira  bhikkhave  sundarīnandā  bhikkhunī  avassutā
avassutassa   purisapuggalassa   hatthato   khādanīyaṃ   2-   bhojanīyaṃ  sahatthā
paṭiggahetvā   khādati   bhuñjatīti   .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā    kathaṃ   hi   nāma   bhikkhave   sundarīnandā   bhikkhunī   avassutā
avassutassa   parisapuggalassa   hatthato   khādanīyaṃ   3-   bhojanīyaṃ  sahatthā
paṭiggahetvā    khādissati    bhuñjissati    netaṃ   bhikkhave   appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {52.1}   yā   pana  bhikkhunī  avassutā  avassutassa  purisapuggalassa
hatthato  khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā khādeyya vā
bhuñjeyya   vā  ayampi  bhikkhunī  paṭhamāpattikaṃ  dhammaṃ  āpannā  nissāraṇīyaṃ
saṅghādisesanti.
     [53]  Yā  panāti  yā  yādisā  .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe  adhippetā  bhikkhunīti  .  avassutā  nāma  sārattā apekkhavatī 4-
paṭibaddhacittā  .  avassuto  nāma  sāratto  apekkhavā  paṭibaddhacitto.
@Footnote: 1-2 Ma. khādanīyaṃ vā bhojanīyaṃ vā. 3 Ma. Yu. khādanīyaṃ vā bhojanīyaṃ vā.
@4 Ma. Yu. apekkhavā.
Purisapuggalo  nāma  manussapuriso  na  yakkho  na  peto  na  tiracchānagato
viññū    paṭibalo    sārajjituṃ   .   khādanīyaṃ   nāma   pañca   bhojanāni
udakadantapoṇaṃ   ṭhapetvā   avasesaṃ   khādanīyaṃ   nāma  .  bhojanīyaṃ  nāma
pañca   bhojanāni   odano  kummāso  sattu  maccho  maṃsaṃ  .  khādissāmi
bhuñjissāmīti     paṭiggaṇhāti     āpatti    thullaccayassa    ajjhohāre
ajjhohāre āpatti saṅghādisesassa.
     [54]   Ayampīti   purimāyo  upādāya  vuccati  .  paṭhamāpattikanti
saha    vatthujjhācārā    āpajjati   asamanubhāsanāya   .   nissāraṇīyanti
saṅghamhā    nissāriyati   .   saṅghādisesoti   .pe.   tenapi   vuccati
saṅghādisesoti. Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa.
     [55]   Ekato   avassute  khādissāmi  bhuñjissāmīti  paṭiggaṇhāti
āpatti   dukkaṭassa   ajjhohāre  ajjhohāre  āpatti  thullaccayassa .
Udakadantapoṇaṃ   paṭiggaṇhāti   āpatti   dukkaṭassa   .  ubhato  avassute
yakkhassa   vā   petassa   vā  paṇḍakassa  vā  tiracchānagatamanussaviggahassa
vā    hatthato    khādissāmi    bhuñjissāmīti    paṭiggaṇhāti    āpatti
dukkaṭassa    ajjhohāre    ajjhohāre    āpatti    thullaccayassa  .
Udakadantapoṇaṃ     paṭiggaṇhāti    āpatti    dukkaṭassa    .    ekato
avassute      khādissāmi     bhuñjissāmīti     paṭiggaṇhāti     āpatti
dukkaṭassa     ajjhohāre    ajjhohāre    āpatti    dukkaṭassa   .
Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa.
     [56]    Anāpatti    ubhato   anavassutā   honti   anavassutoti
jānantī paṭiggaṇhāti ummattikāya ādikammikāyāti.
                                 ------



             The Pali Tipitaka in Roman Character Volume 3 page 38-41. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=52&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=52&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=52&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=52&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=52              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11067              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11067              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :