ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [323]  Taṇhaṃ  pariññāya  anāsavā  ye  ahampi  te  oghatiṇṇāti
brūmīti    taṇhanti    rūpataṇhā    saddataṇhā    gandhataṇhā    rasataṇhā
phoṭṭhabbataṇhā     dhammataṇhā     .     taṇhaṃ    pariññāyāti    taṇhaṃ
@Footnote: 1 Ma. upadhivūpasamaṃ upadhinissaggaṃ upadhipaṭippassaddhaṃ.

--------------------------------------------------------------------------------------------- page159.

Tīhi pariññāhi parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya. {323.1} Katamā ñātapariññā . Taṇhaṃ pajānāti ayaṃ rūpataṇhā ayaṃ saddataṇhā ayaṃ gandhataṇhā ayaṃ rasataṇhā ayaṃ phoṭṭhabbataṇhā ayaṃ dhammataṇhāti pajānāti passati ayaṃ ñātapariññā. {323.2} Katamā tīraṇapariññā . evaṃ ñātaṃ katvā taṇhaṃ tīreti aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto addhuvato atāṇato aleṇato asaraṇato asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlakato vadhakato sāsavato 1- saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokaparidevadukkha- domanassupāyāsadhammato samudayato atthaṅgamato anassādato 2- ādīnavato anissaraṇato tīreti ayaṃ tīraṇapariññā. {323.3} Katamā pahānapariññā . evaṃ tīretvā taṇhaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti ayaṃ pahānapariññā . taṃ taṇhaṃ imāhi tīhi pariññāhi parijānitvāti taṇhaṃ pariññāya. {323.4} Anāsavāti cattāro āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo . yesaṃ ime āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā te vuccanti @Footnote: 1 Ma. vibhavato. 2 Ma. assādato. evamuparipi.

--------------------------------------------------------------------------------------------- page160.

Anāsavā. Yeti 1- arahanto khīṇāsavā. {323.5} Taṇhaṃ pariññāya anāsavā ye ahampi te oghatiṇṇāti brūmīti ye taṇhaṃ pariññāya anāsavā ahampi te kāmoghaṃ tiṇṇā bhavoghaṃ tiṇṇā diṭṭhoghaṃ tiṇṇā avijjoghaṃ tiṇṇā sabbaṃ saṃsārapathaṃ tiṇṇā uttiṇṇā nittiṇṇā atikkantā samatikkantā vītivattāti brūmi vadāmīti taṇhaṃ pariññāya anāsavā ye ahampi te oghatiṇṇāti brūmi. Tenāha so brāhmaṇo etābhinandāmi vaco mahesino sukittitaṃ gotama nūpadhīkaṃ yesīdha diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbaṃ anekarūpamapi pahāya sabbaṃ taṇhaṃ pariññāya anāsavā ye ahampi te oghatiṇṇāti brūmīti. Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohamasmīti 2-. Nandamāṇavakapañhāniddeso sattamo. -------------- @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 ime pāṭhā natthi.


             The Pali Tipitaka in Roman Character Volume 30 page 158-160. http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=323&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=323&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=323&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=323&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=323              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=810              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=810              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :