ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [323]  Taṇhaṃ  pariññāya  anāsavā  ye  ahampi  te  oghatiṇṇāti
brūmīti    taṇhanti    rūpataṇhā    saddataṇhā    gandhataṇhā    rasataṇhā
phoṭṭhabbataṇhā     dhammataṇhā     .     taṇhaṃ    pariññāyāti    taṇhaṃ
@Footnote: 1 Ma. upadhivūpasamaṃ upadhinissaggaṃ upadhipaṭippassaddhaṃ.
Tīhi      pariññāhi     parijānitvā     ñātapariññāya     tīraṇapariññāya
pahānapariññāya.
     {323.1}  Katamā  ñātapariññā . Taṇhaṃ pajānāti ayaṃ rūpataṇhā ayaṃ
saddataṇhā    ayaṃ   gandhataṇhā   ayaṃ   rasataṇhā   ayaṃ   phoṭṭhabbataṇhā
ayaṃ dhammataṇhāti pajānāti passati ayaṃ ñātapariññā.
     {323.2}  Katamā  tīraṇapariññā  .  evaṃ  ñātaṃ katvā taṇhaṃ tīreti
aniccato  dukkhato  rogato  gaṇḍato  sallato  aghato  ābādhato  parato
palokato   ītito   upaddavato   bhayato   upasaggato   calato  pabhaṅguto
addhuvato    atāṇato    aleṇato    asaraṇato   asaraṇībhūtato   rittato
tucchato   suññato   anattato   ādīnavato   vipariṇāmadhammato  asārakato
aghamūlakato   vadhakato  sāsavato  1-  saṅkhatato  mārāmisato  jātidhammato
jarādhammato      byādhidhammato      maraṇadhammato      sokaparidevadukkha-
domanassupāyāsadhammato    samudayato    atthaṅgamato   anassādato   2-
ādīnavato anissaraṇato tīreti ayaṃ tīraṇapariññā.
     {323.3}  Katamā  pahānapariññā  .  evaṃ  tīretvā  taṇhaṃ pajahati
vinodeti   byantīkaroti   anabhāvaṅgameti   ayaṃ   pahānapariññā   .   taṃ
taṇhaṃ imāhi tīhi pariññāhi parijānitvāti taṇhaṃ pariññāya.
     {323.4}   Anāsavāti   cattāro  āsavā  kāmāsavo  bhavāsavo
diṭṭhāsavo   avijjāsavo   .  yesaṃ  ime  āsavā  pahīnā  ucchinnamūlā
tālāvatthukatā   anabhāvaṅgatā   āyatiṃ   anuppādadhammā   te   vuccanti
@Footnote: 1 Ma. vibhavato. 2 Ma. assādato. evamuparipi.
Anāsavā. Yeti 1- arahanto khīṇāsavā.
     {323.5}  Taṇhaṃ  pariññāya  anāsavā  ye  ahampi te oghatiṇṇāti
brūmīti    ye    taṇhaṃ   pariññāya   anāsavā   ahampi   te   kāmoghaṃ
tiṇṇā    bhavoghaṃ    tiṇṇā    diṭṭhoghaṃ    tiṇṇā    avijjoghaṃ    tiṇṇā
sabbaṃ     saṃsārapathaṃ     tiṇṇā     uttiṇṇā    nittiṇṇā    atikkantā
samatikkantā   vītivattāti   brūmi   vadāmīti   taṇhaṃ   pariññāya  anāsavā
ye ahampi te oghatiṇṇāti brūmi. Tenāha so brāhmaṇo
                etābhinandāmi vaco mahesino
                sukittitaṃ gotama nūpadhīkaṃ
                yesīdha diṭṭhaṃva sutaṃ mutaṃ vā
                sīlabbataṃ vāpi pahāya sabbaṃ
                anekarūpamapi pahāya sabbaṃ
                taṇhaṃ pariññāya anāsavā ye
                ahampi te oghatiṇṇāti brūmīti.
Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohamasmīti 2-.
                Nandamāṇavakapañhāniddeso sattamo.
                    --------------
@Footnote: 1 Ma. ayaṃ pāṭho natthi .   2 ime pāṭhā natthi.



             The Pali Tipitaka in Roman Character Volume 30 page 158-160. http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=323&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=323&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=323&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=323&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=323              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=810              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=810              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :