ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [367]  Majjhe  sarasmiṃ  tiṭṭhatanti  saro  vuccati  saṃsāro  āgamanaṃ
gamanaṃ   gamanāgamanaṃ   kālaṃ  gati  bhavābhavo  cuti  ca  upapatti  ca  nibbatti
ca  bhedo  ca  jāti  ca  jarā  ca  maraṇañca . Saṃsārassa purimāpi koṭi na
paññāyati  pacchimāpi  koṭi  na  paññāyati  .  majjhe  ca  saṃsāre  sattā
ṭhitā   patiṭṭhitā   allīnā   upagatā   ajjhositā   adhimuttā   .  kathaṃ
saṃsārassa   purimā   koṭi   na   paññāyati  .  ettakā  jātiyo  vaṭṭaṃ
vatti  tato  paraṃ  na  vattati  1-  hevaṃ  natthi  evampi  saṃsārassa purimā
koṭi   na   paññāyati   .   ettakāni   jātisatāni  vaṭṭaṃ  vatti  tato
paraṃ   na   vattati   hevaṃ   natthi   evampi  saṃsārassa  purimā  koṭi  na
paññāyati   .   ettakāni   jātisahassāni   vaṭṭaṃ  vatti  tato  paraṃ  na
vattati hevaṃ natthi evampi saṃsārassa purimā koṭi na paññāyati.
     {367.1}        Ettakāni       jātisatasahassāni       vaṭṭaṃ
@Footnote: 1 Ma. vattatīti. evamuparipi.
Vatti    tato   paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa
purimā   koṭi   na   paññāyati   .  ettakā  jātikoṭiyo  vaṭṭaṃ  vatti
tato   paraṃ   na   vattati  hevaṃ  natthi  evampi  saṃsārassa  purimā  koṭi
na   paññāyati   .   ettakāni   jātikoṭisatāni   vaṭṭaṃ   vatti   tato
paraṃ   na   vattati   hevaṃ   natthi   evampi  saṃsārassa  purimā  koṭi  na
paññāyati    .    ettakāni   jātikoṭisahassāni   vaṭṭaṃ   vatti   tato
paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi
na    paññāyati    .   ettakāni   jātikoṭisatasahassāni   vaṭṭaṃ   vatti
tato   paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā
koṭi na paññāyati.
     {367.2}   Ettakāni   vassāni   vaṭṭaṃ   vatti   tato  paraṃ  na
vattati   hevaṃ  natthi  evampi  saṃsārassa  purimā  koṭi  na  paññāyati .
Ettakāni   vassasatāni  vaṭṭaṃ  vatti  tato  paraṃ  na  vattati  hevaṃ  natthi
evampi    saṃsārassa   purimā   koṭi   na   paññāyati   .   ettakāni
vassasahassāni   vaṭṭaṃ  vatti  tato  paraṃ  na  vattati  hevaṃ  natthi  evampi
saṃsārassa   purimā   koṭi  na  paññāyati  .  ettakāni  vassasatasahassāni
vaṭṭaṃ  vatti  tato  paraṃ  na  vattati  hevaṃ  natthi  evampi saṃsārassa purimā
koṭi na paññāyati.
     {367.3}  Ettakā  vassakoṭiyo  vaṭṭaṃ  vatti  tato paraṃ na vattati
hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi   na   paññāyati .
Ettakāni      vassakoṭisatāni      vaṭṭaṃ     vatti     tato     paraṃ
Na    vattati   hevaṃ   natthi   evampi   saṃsārassa   puramā   koṭi   na
paññāyati    .    ettakāni   vassakoṭisahassāni   vaṭṭaṃ   vatti   tato
paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi
na    paññāyati    .   ettakāni   vassakoṭisatasahassāni   vaṭṭaṃ   vatti
tato   paraṃ   na   vattati  hevaṃ  natthi  evampi  saṃsārassa  purimā  koṭi
na   paññāyati   .   ettakāni   kappāni   vaṭṭaṃ   vatti   tato   paraṃ
na    vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi   na
paññāyati    .    ettakāni   kappasatāni   vaṭṭaṃ   vatti   tato   paraṃ
na    vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi   na
paññāyati.
     {367.4}   Ettakāni   kappasahassāni   vaṭṭaṃ   vatti  tato  paraṃ
na    vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi   na
paññāyati    .    ettakāni    kappasatasahassāni   vaṭṭaṃ   vatti   tato
paraṃ   na   vattati   hevaṃ   natthi   evampi  saṃsārassa  purimā  koṭi  na
paññāyati    .    ettakā   kappakoṭiyo   vaṭṭaṃ   vatti   tato   paraṃ
na    vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi   na
paññāyati.
     {367.5}    Ettakāni    kappakoṭisatāni   vaṭṭaṃ   vatti   tato
paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi
na   paññāyati   .   ettakāni   kappakoṭisahassāni   vaṭṭaṃ  vatti  tato
paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā   koṭi
na    paññāyati    .   ettakāni   kappakoṭisatasahassāni   vaṭṭaṃ   vatti
Tato   paraṃ   na   vattati   hevaṃ   natthi   evampi   saṃsārassa   purimā
koṭi na paññāyati.
     {367.6}  Vuttaṃ  hetaṃ  bhagavatā  anamataggoyaṃ  bhikkhave saṃsārassa 1-
pubbakoṭi     2-     na     paññāyati     avijjānīvaraṇānaṃ    sattānaṃ
taṇhāsaññojanānaṃ   sandhāvataṃ   saṃsarataṃ   evaṃ   dīgharattaṃ   kho   bhikkhave
dukkhaṃ   paccanubhūtaṃ   tibbaṃ   [3]-   byasanaṃ   [4]-   kaṭasīvavaḍḍhitaṃ   5-
yāvañcidaṃ   bhikkhave   alameva   sabbasaṅkhāresu   nibbindituṃ  alaṃ  virajjituṃ
alaṃ muccitunti. Evampi saṃsārassa purimā koṭi na paññāyati.
     {367.7}   Kathaṃ  saṃsārassa  pacchimā  koṭi na paññāyati. Ettakā
jātiyo  vaṭṭaṃ  vattissati  tato  paraṃ  na  vattissati 6- hevaṃ natthi evampi
saṃsārassa   pacchimā   koṭi   na   paññāyati   .  ettakāni  jātisatāni
ettakāni     jātisahassāni    ettakāni    jātisatasahassāni    .pe.
Ettakā     jātikoṭiyo    ettakāni    jātikoṭisatāni    ettakāni
jātikoṭisahassāni     ettakāni     jātikoṭisatasahassāni     ettakāni
vassāni   ettakāni   vassasatāni   ettakāni  vassasahassāni  ettakāni
vassasatasahassāni    ettakā   vassakoṭiyo   ettakāni   vassakoṭisatāni
ettakāni     vassakoṭisahassāni     ettakāni     vassakoṭisatasahassāni
ettakāni   kappāni   ettakāni   kappasatāni  ettakāni  kappasahassāni
ettakāni    kappasatasahassāni    ettakā    kappakoṭiyo    ettakāni
kappakoṭisatāni  ettakāni kappakoṭisahassāni ettakāni kappakoṭisatasahassāni
@Footnote: 1 Ma. saṃsāro. 2 Ma. pubbā koṭi. 3-4 Ma. paccanubhūtaṃ. 5 Ma. kaṭasī vaḍḍhitā.
@6 Ma. vattissatīti. evamuparipi.
Vaṭṭaṃ  vattissati  tato  paraṃ  na  vattissati  hevaṃ  natthi  evampi saṃsārassa
pacchimā   koṭi  na  paññāyati  .  evampi  saṃsārassa  purimāpi  koṭi  na
paññāyati    pacchimāpi   koṭi   na   paññāyati   .   majjheva   saṃsāre
sattā   ṭhitā   patiṭṭhitā   allīnā   upagatā   ajjhositā   adhimuttāti
majjhe   sarasmiṃ   tiṭṭhataṃ   .   iccāyasmā   kappoti  iccāti  padasandhi
.pe.   padānupubbakametaṃ   iccāti   .   āyasmāti   piyavacanaṃ  garuvacanaṃ
sagāravasappatissādhivacanametaṃ     āyasmāti     .     kappoti     tassa
brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā kappo.



             The Pali Tipitaka in Roman Character Volume 30 page 176-180. http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=367&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=367&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=367&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=367&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=367              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=879              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=879              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :