ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [493]   Yāvatatiyañca  devisi  byākarotīti  me  sutanti  yāvatatiyaṃ
buddho   sahadhammikaṃ   pañhaṃ   puṭṭho   byākaroti   no   sampāyatīti  2-
@Footnote: 1 Ma. sokāvatiṇṇaṃ. 2 Ma. saṃsāretīti.
Evaṃ   mayā  uggahitaṃ  evaṃ  mayā  upadhāritaṃ  evaṃ  mayā  upalakkhitaṃ .
Devisīti  bhagavā  devo 1- ceva isi cāti devisi. Yathā rājapabbajitā 2-
vuccanti    rājisayo   brāhmaṇapabbajitā   3-   vuccanti   brāhmaṇisayo
evameva  bhagavā  devo  4-  ceva  isi  cāti  devisi . Athavā bhagavā
pabbajitotipi   isi   .   mahantaṃ   sīlakkhandhaṃ   esi   gavesi  pariyesītipi
isi    .    mahantaṃ    samādhikkhandhaṃ    mahantaṃ    paññākkhandhaṃ    mahantaṃ
vimuttikkhandhaṃ      mahantaṃ     vimuttiñāṇadassanakkhandhaṃ     esi     gavesi
pariyesītipi isi.
     {493.1}   Mahato   tamokāyassa   padālanaṃ  mahato  vippallāsassa
pabhedanaṃ    mahato    taṇhāsallassa   abbuḷhanaṃ   mahato   diṭṭhisaṅghātassa
vinibbeṭhanaṃ    5-    mahato    mānaddhajassa    pātanaṃ    6-    mahato
abhisaṅkhārassa    vūpasamaṃ   mahato   oghassa   nittharaṇaṃ   mahato   bhārassa
nikkhepanaṃ    mahato    saṃsāravaṭṭassa    upacchedaṃ    mahato   santāpassa
nibbāpanaṃ    mahato    pariḷāhassa    paṭippassaddhiṃ   mahato   dhammaddhajassa
ussāpanaṃ   esi   gavesi   pariyesītipi   isi   .  mahante  satipaṭṭhāne
mahante    sammappadhāne   mahante   iddhipāde   mahantāni   indriyāni
mahantāni    balāni    mahante   bojjhaṅge   mahantaṃ   ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ mahantaṃ nibbānaṃ esi gavesi pariyesītipi isi.
     {493.2}  Mahesakkhehi  vā  sattehi  esito gavesito pariyesito
kahaṃ   buddho   kahaṃ   bhagavā   kahaṃ   devadevo  kahaṃ  narāsabhotipi  isīti
yāvatatiyañca devisi byākarotīti me sutaṃ. Tenāha so brāhmaṇo
@Footnote: 1-4 Ma. ayaṃ pāṭho natthi. 2 Ma. rājā pabbajitā. 3 Ma. brāhmaṇā
@pabbajitā. 5 Ma. viniveṭhanaṃ. 6 Ma. papātanaṃ.
               Dvāhaṃ sakka apucchissaṃ (iccāyasmā mogharājā)
               na me byākāsi cakkhumā
               yāvatatiyañca devisi
               byākarotīti me sutanti.



             The Pali Tipitaka in Roman Character Volume 30 page 242-244. http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=493&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=493&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=493&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=493&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=493              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1754              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1754              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :