¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [162]  Kathaṃ  sotaṃ  ajjhattaṃ  vavattheti  .  sotaṃ  avijjāsambhūtanti
vavattheti .pe. Evaṃ sotaṃ ajjhattaṃ vavattheti.
     {162.1}  Kathaṃ  ghānaṃ  ajjhattaṃ  vavattheti . Ghānaṃ avijjāsambhūtanti
vavattheti .pe. Evaṃ ghānaṃ ajjhattaṃ vavattheti.
     {162.2}  Kathaṃ  jivhaṃ  ajjhattaṃ  vavattheti. Jivhā avijjāsambhūtāti
vavattheti    jivhā   taṇhāsambhūtāti   vavattheti   jivhā   kammasambhūtāti
vavattheti    jivhā    āhārasambhūtāti    vavattheti    jivhā    catunnaṃ
mahābhūtānaṃ    upādāyāti    vavattheti   jivhā   uppannāti   vavattheti
jivhā    samupāgatāti   vavattheti   jivhā   ahutvā   sambhūtā   hutvā
na    bhavissatīti    vavattheti    jivhaṃ   antavantato   vavattheti   jivhā
addhuvā    asassatā    vipariṇāmadhammāti    vavattheti   jivhā   aniccā
saṅkhatā     paṭiccasamuppannā     khayadhammā     vayadhammā    virāgadhammā
Nirodhadhammāti  vavattheti  jivhaṃ  aniccato  vavattheti  no  niccato  .pe.
Paṭinissajjati    no    ādiyati    aniccato    vavatthento    niccasaññaṃ
pajahati    .pe.    paṭinissajjanto    ādānaṃ    pajahati   evaṃ   jivhaṃ
ajjhattaṃ vavattheti.
     {162.3}  Kathaṃ  kāyaṃ  ajjhattaṃ  vavattheti. Kāyo avijjāsambhūtoti
vavattheti    kāyo   taṇhāsambhūtoti   vavattheti   kāyo   kammasambhūtoti
vavattheti    kāyo    āhārasambhūtoti    vavattheti    kāyo    catunnaṃ
mahābhūtānaṃ    upādāyāti    vavattheti   kāyo   uppannoti   vavattheti
kāyo    samupāgatoti    vavattheti    kāyo    uppannoti    vavattheti
na   bhavissatīti   vavattheti  kāyaṃ  antavantato  vavattheti  kāyo  addhuvo
asassato    vipariṇāmadhammoti    vavattheti    kāyo   anicco   saṅkhato
paṭiccasamuppanno    khayadhammo    vayadhammo    virāgadhammo   nirodhadhammoti
vavattheti   kāyaṃ   aniccato  vavattheti  no  niccato  dukkhato  vavattheti
no   sukhato   .pe.  paṭinissajjati  no  ādiyati  aniccato  vavatthento
niccasaññaṃ    pajahati   dukkhato   vavatthento   sukhasaññaṃ   pajahati   .pe.
Paṭinissajjanto ādānaṃ pajahati evaṃ kāyaṃ ajjhattaṃ vavattheti.
     {162.4}   Kathaṃ  manaṃ  ajjhattaṃ  vavattheti . Mano avijjāsambhūtoti
vavattheti    mano    taṇhāsambhūtoti    vavattheti   mano   kammasambhūtoti
vavattheti    mano    āhārasambhūtoti    vavattheti    mano   uppannoti
Vavattheti    mano   samupāgatoti   vavattheti   mano   ahutvā   sambhūto
hutvā   na   bhavissatīti   vavattheti   manaṃ   antavantato  vavattheti  mano
addhuvo    asassato    vipariṇāmadhammoti    vavattheti    mano   anicco
saṅkhato     paṭiccasamuppanno     khayadhammo     vayadhammo    virāgadhammo
nirodhadhammoti  vavattheti  manaṃ  aniccato  vavattheti  no  niccato  dukkhato
vavattheti   no   sukhato   anattato   vavattheti  no  attato  nibbindati
no   nandati  virajjati  no  rajjati  nirodheti  no  samudeti  paṭinissajjati
no    ādiyati   aniccato   vavatthento   niccasaññaṃ   pajahati   dukkhato
vavatthento    sukhasaññaṃ    pajahati    anattato   vavatthento   attasaññaṃ
pajahati    nibbindanto    nandiṃ    pajahati    virajjanto   rāgaṃ   pajahati
nirodhento   samudayaṃ   pajahati   paṭinissajjanto   ādānaṃ   pajahati  evaṃ
manaṃ   ajjhattaṃ   vavattheti  evaṃ  ajjhattadhamme  vavattheti  taṃ  ñātaṭṭhena
ñāṇaṃ    pajānanaṭṭhena    paññā    tena    vuccati    ajjhattavavatthāne
paññā vatthunānatte ñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 110-112. http://84000.org/tipitaka/read/roman_item_s.php?book=31&item=162&items=1&bgc=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=31&item=162&items=1&bgc=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=162&items=1&bgc=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=162&items=1&bgc=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=162&bgc=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6816              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6816              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒread Next itemread Last item chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]

Background color :