ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [162]  Katham  sotam  ajjhattam  vavattheti  .  sotam  avijjasambhutanti
vavattheti .pe. Evam sotam ajjhattam vavattheti.
     {162.1}  Katham  ghanam  ajjhattam  vavattheti . Ghanam avijjasambhutanti
vavattheti .pe. Evam ghanam ajjhattam vavattheti.
     {162.2}  Katham  jivham  ajjhattam  vavattheti. Jivha avijjasambhutati
vavattheti    jivha   tanhasambhutati   vavattheti   jivha   kammasambhutati
vavattheti    jivha    aharasambhutati    vavattheti    jivha    catunnam
mahabhutanam    upadayati    vavattheti   jivha   uppannati   vavattheti
jivha    samupagatati   vavattheti   jivha   ahutva   sambhuta   hutva
na    bhavissatiti    vavattheti    jivham   antavantato   vavattheti   jivha
addhuva    asassata    viparinamadhammati    vavattheti   jivha   anicca
sankhata     paticcasamuppanna     khayadhamma     vayadhamma    viragadhamma
Nirodhadhammati  vavattheti  jivham  aniccato  vavattheti  no  niccato  .pe.
Patinissajjati    no    adiyati    aniccato    vavatthento    niccasannam
pajahati    .pe.    patinissajjanto    adanam    pajahati   evam   jivham
ajjhattam vavattheti.
     {162.3}  Katham  kayam  ajjhattam  vavattheti. Kayo avijjasambhutoti
vavattheti    kayo   tanhasambhutoti   vavattheti   kayo   kammasambhutoti
vavattheti    kayo    aharasambhutoti    vavattheti    kayo    catunnam
mahabhutanam    upadayati    vavattheti   kayo   uppannoti   vavattheti
kayo    samupagatoti    vavattheti    kayo    uppannoti    vavattheti
na   bhavissatiti   vavattheti  kayam  antavantato  vavattheti  kayo  addhuvo
asassato    viparinamadhammoti    vavattheti    kayo   anicco   sankhato
paticcasamuppanno    khayadhammo    vayadhammo    viragadhammo   nirodhadhammoti
vavattheti   kayam   aniccato  vavattheti  no  niccato  dukkhato  vavattheti
no   sukhato   .pe.  patinissajjati  no  adiyati  aniccato  vavatthento
niccasannam    pajahati   dukkhato   vavatthento   sukhasannam   pajahati   .pe.
Patinissajjanto adanam pajahati evam kayam ajjhattam vavattheti.
     {162.4}   Katham  manam  ajjhattam  vavattheti . Mano avijjasambhutoti
vavattheti    mano    tanhasambhutoti    vavattheti   mano   kammasambhutoti
vavattheti    mano    aharasambhutoti    vavattheti    mano   uppannoti
Vavattheti    mano   samupagatoti   vavattheti   mano   ahutva   sambhuto
hutva   na   bhavissatiti   vavattheti   manam   antavantato  vavattheti  mano
addhuvo    asassato    viparinamadhammoti    vavattheti    mano   anicco
sankhato     paticcasamuppanno     khayadhammo     vayadhammo    viragadhammo
nirodhadhammoti  vavattheti  manam  aniccato  vavattheti  no  niccato  dukkhato
vavattheti   no   sukhato   anattato   vavattheti  no  attato  nibbindati
no   nandati  virajjati  no  rajjati  nirodheti  no  samudeti  patinissajjati
no    adiyati   aniccato   vavatthento   niccasannam   pajahati   dukkhato
vavatthento    sukhasannam    pajahati    anattato   vavatthento   attasannam
pajahati    nibbindanto    nandim    pajahati    virajjanto   ragam   pajahati
nirodhento   samudayam   pajahati   patinissajjanto   adanam   pajahati  evam
manam   ajjhattam   vavattheti  evam  ajjhattadhamme  vavattheti  tam  natatthena
nanam    pajananatthena    panna    tena    vuccati    ajjhattavavatthane
panna vatthunanatte nanam.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 110-112. http://84000.org/tipitaka/read/roman_item_s.php?book=31&item=162&items=1&modeTY=2&bgc=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=31&item=162&items=1&modeTY=2&bgc=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=162&items=1&modeTY=2&bgc=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=162&items=1&modeTY=2&bgc=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=162&bgc=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6816              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6816              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :