ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [215]    Kathaṃ    dassanādhipateyyaṃ    santo   ca   vihārādhigamo
paṇītādhimuttatā    paññā   araṇavihāre   ñāṇaṃ   .   dassanādhipateyyanti
aniccānupassanā    dassanādhipateyyaṃ    dukkhānupassanā    dassanādhipateyyaṃ
anattānupassanā       dassanādhipateyyaṃ      rūpe      aniccānupassanā
dassanādhipateyyaṃ     rūpe    dukkhānupassanā    dassanādhipateyyaṃ    rūpe
anattānupassanā     dassanādhipateyyaṃ     vedanāya    .pe.    saññāya
saṅkhāresu   viññāṇe   cakkhusmiṃ   .pe.   jarāmaraṇe   aniccānupassanā
dassanādhipateyyaṃ      jarāmaraṇe     dukkhānupassanā     dassanādhipateyyaṃ
jarāmaraṇe anattānupassanā dassanādhipateyyaṃ.
     [216]   Santo   ca   vihārādhigamoti   suññato  vihāro  santo
vihārādhigamo   animitto   vihāro   santo   vihārādhigamo   appaṇihito
vihāro santo vihārādhigamo.
     {216.1}   Paṇītādhimuttatāti   suññate  adhimuttatā  paṇītādhimuttatā
animitte     adhimuttatā     paṇītādhimuttatā    appaṇihite    adhimuttatā
paṇītādhimuttatā.
     {216.2}   Araṇavihāroti   paṭhamajjhānaṃ   araṇavihāro   dutiyajjhānaṃ
araṇavihāro    tatiyajjhānaṃ    araṇavihāro    catutthajjhānaṃ    araṇavihāro
Ākāsānañcāyatanasamāpatti araṇavihāro .pe.
Nevasaññānāsaññāyatanasamāpatti araṇavihāro
     {216.3}  araṇavihāroti  kenatthena  araṇavihāro . Paṭhamajjhānena
nīvaraṇe    haratīti   araṇavihāro   dutiyajjhānena   vitakkavicāre   haratīti
araṇavihāro   tatiyajjhānena   pītiṃ   haratīti   araṇavihāro  catutthajjhānena
sukhadukkhe      haratīti     araṇavihāro     ākāsānañcāyatanasamāpattiyā
rūpasaññaṃ      paṭighasaññaṃ      nānattasaññaṃ      haratīti      araṇavihāro
viññāṇañcāyatanasamāpattiyā        ākāsānañcāyatanasaññaṃ        haratīti
araṇavihāro       ākiñcaññāyatanasamāpattiyā       viññāṇañcāyatanasaññaṃ
haratīti          araṇavihāro         nevasaññānāsaññāyatanasamāpattiyā
ākiñcaññāyatanasaññaṃ     haratīti     araṇavihāro     ayaṃ    araṇavihāro
taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena    paññā    tena    vuccati
dassanādhipateyyaṃ     santo     ca     vihārādhigamo     paṇītādhimuttatā
paññā araṇavihāre ñāṇaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 31 page 142-143. http://84000.org/tipitaka/read/roman_item_s.php?book=31&item=215&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=31&item=215&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=215&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=215&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=215              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7307              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7307              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :