ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [77]  Kathaṃ  ime  dhammā  sacchikātabbāti  sotāvadhānaṃ  taṃpajānanā
paññā    sutamaye    ñāṇaṃ    eko   dhammo   sacchikātabbo   akuppā
cetovimutti   dve   dhammā  sacchikātabbā  vijjā  ca  vimutti  ca  tayo
dhammā   sacchikātabbā   tisso   vijjā  cattāro  dhammā  sacchikātabbā
cattāri     sāmaññaphalāni     pañca    dhammā    sacchikātabbā    pañca
dhammakkhandhā   cha   dhammā   sacchikātabbā   cha   abhiññā   satta  dhammā
sacchikātabbā    satta    khīṇāsavabalāni    aṭṭha   dhammā   sacchikātabbā
aṭṭha    vimokkhā   nava   dhammā   sacchikātabbā   nava   anupubbanirodhā
dasa dhammā sacchikātabbā dasa asekkhā dhammā.
     [78]    Sabbaṃ   bhikkhave   sacchikātabbaṃ   kiñca   bhikkhave   sabbaṃ
sacchikātabbaṃ    cakkhuṃ    bhikkhave    sacchikātabbaṃ    rūpā   sacchikātabbā
cakkhuviññāṇaṃ     sacchikātabbaṃ    cakkhusamphasso    sacchikātabbo    yampidaṃ
cakkhusamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ    vā    tampi   sacchikātabbaṃ   sotaṃ   sacchikātabbaṃ   saddā
sacchikātabbā    .pe.    ghānaṃ    sacchikātabbaṃ   gandhā   sacchikātabbā
jivhā    sacchikātabbā    rasā   sacchikātabbā   kāyo   sacchikātabbo
phoṭṭhabbā      sacchikātabbā      mano      sacchikātabbo     dhammā
sacchikātabbā       manoviññāṇaṃ       sacchikātabbaṃ       manosamphasso
Sacchikātabbo     yampidaṃ     manosamphassapaccayā    uppajjati    vedayitaṃ
sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi sacchikātabbaṃ.
     {78.1}   Rūpaṃ  passanto  sacchikaroti  vedanaṃ  passanto sacchikaroti
saññaṃ    passanto    sacchikaroti    saṅkhāre    passanto    sacchikaroti
viññāṇaṃ   passanto   sacchikaroti   cakkhuṃ   .pe.   jarāmaraṇaṃ   amatogadhaṃ
nibbānaṃ   pariyosānaṭṭhena   passanto   sacchikaroti   ye   ye   dhammā
sacchikatā   honti  te  te  dhammā  phusitā  1-  honti  taṃ  ñātaṭṭhena
ñāṇaṃ     pajānanaṭṭhena    paññā    tena    vuccati    ime    dhammā
sacchikātabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     {78.2}   Kathaṃ ime dhammā hānabhāgiyā ime dhammā ṭhitibhāgiyā ime
dhammā    visesabhāgiyā   ime   dhammā   nibbedhabhāgiyāti   sotāvadhānaṃ
taṃpajānanā     paññā     sutamaye     ñāṇaṃ     paṭhamajjhānassa    lābhiṃ
kāmasahagatā    saññāmanasikārā    samudācaranti    hānabhāgiyo    dhammo
tadanudhammatā    sati    santiṭṭhati    ṭhitibhāgiyo   dhammo   avitakkasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo     dutiyajjhānassa     lābhiṃ     vitakkasahagatā    saññāmanasikārā
samudācaranti    hānabhāgiyo    dhammo    tadanudhammatā    sati   santiṭṭhati
ṭhitibhāgiyo   dhammo   upekkhāsukhasahagatā   saññāmanasikārā   samudācaranti
@Footnote: 1 Ma. Yu. phassitā.
Visesabhāgiyo    dhammo   nibbidāsahagatā   saññāmanasikārā   samudācaranti
virāgūpasañhitā     nibbedhabhāgiyo     dhammo     tatiyajjhānassa    lābhiṃ
pītisukhasahagatā    saññāmanasikārā    samudācaranti    hānabhāgiyo   dhammo
tadanudhammatā    sati   santiṭṭhati   ṭhitibhāgiyo   dhammo   adukkhamasukhasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo   catutthajjhānassa   lābhiṃ  upekkhāsukhasahagatā  1-  saññāmanasikārā
samudācaranti hānabhāgiyo dhammo
     {78.3}    tadanudhammatā    sati   santiṭṭhati   ṭhitibhāgiyo   dhammo
ākāsānañcāyatanasahagatā         saññāmanasikārā         samudācaranti
visesabhāgiyo    dhammo   nibbidāsahagatā   saññāmanasikārā   samudācaranti
virāgūpasañhitā      nibbedhabhāgiyo     dhammo     ākāsānañcāyatanassa
lābhiṃ   rūpasahagatā   saññāmanasikārā   samudācaranti   hānabhāgiyo  dhammo
tadanudhammatā    sati   santiṭṭhati   ṭhitibhāgiyo   dhammo   viññāṇañcāyatana-
sahagatā     saññāmanasikārā    samudācaranti    visesabhāgiyo    dhammo
nibbidāsahagatā      saññāmanasikārā     samudācaranti     virāgūpasañhitā
nibbedhabhāgiyo   dhammo   viññāṇañcāyatanassa   lābhiṃ  ākāsānañcāyatana-
sahagatā     saññāmanasikārā     samudācaranti    hānabhāgiyo    dhammo
tadanudhammatā   sati   santiṭṭhati  ṭhitibhāgiyo  dhammo  ākiñcaññāyatanasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
@Footnote: 1 Ma. upekkhāsahagatā.
Saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo       ākiñcaññāyatanassa      lābhiṃ      viññāṇañcāyatanasahagatā
saññāmanasikārā   samudācaranti   hānabhāgiyo   dhammo   tadanudhammatā  sati
santiṭṭhati      ṭhitibhāgiyo      dhammo     nevasaññānāsaññāyatanasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo   taṃ  ñātaṭṭhena  ñāṇaṃ  pajānanaṭṭhena  paññā  tena  vuccati  ime
dhammā  hānabhāgiyā  ime  dhammā  ṭhitibhāgiyā  ime  dhammā visesabhāgiyā
ime    dhammā    nibbedhabhāgiyāti    sotāvadhānaṃ   taṃpajānanā   paññā
sutamaye ñāṇaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 50-53. http://84000.org/tipitaka/read/roman_item_s.php?book=31&item=77&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=31&item=77&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=77&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=77&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=77              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3281              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3281              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :