ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                  Suttantapiṭake khuddakanikāyassa
                         apadānaṃ
                            -----
           namo tassa bhagavato arahato sammāsambuddhassa.
                     Paṭhamo buddhavaggo
                     paṭhamaṃ buddhāpadānaṃ
                  [1] |1.1| Tathāgataṃ jetavane vasantaṃ
                                 apucchi vedehamunī nataṅgo
                                 sabbaññubuddhā kira nāma honti
                                 bhavanti te hetuhi kehi dhīrā 1-.
                        |1.2| Tadāha sabbaññuvaro mahesī
                                 ānandabhaddaṃ madhurassarena
                                 ye sabbabuddhesu katādhikārā
                                 aladdhamokkhā jinasāsanesu.
                        |1.3| Teneva sambodhimukhena dhīrā
                                 ajjhāsayenāpi mahābalena
                                 paññāya tejena sutikkhapaññā
                                 sabbaññubhāvaṃ anupāpuṇanti.
@Footnote: 1 Ma. dhīra.
                |1.4| Ahampi pubbabuddhesu             buddhattaṃ abhipatthayiṃ
                         tiṃsa pārami sampuṇṇā [1]-    dhammarājā asaṅkhiyā.
                 |1.5| Sambodhiṃ buddhaseṭṭhānaṃ          sasaṅghe lokanāyake
                          dasaṅgulī namassitvā              sirasā abhivādaye 2-.
                 |1.6| Yāvatā buddhakhettesu            ratanā vijjantisaṅkhiyā
                          ākāsaṭṭhā ca bhummaṭṭhā      manasā sabbamāhare 3-.
                 |1.7| Tattha rūpiyabhūmiyaṃ                   pāsādaṃ māpaye ahaṃ
                          nekabhummaṃ ratanamayaṃ 4-          ubbiddhaṃ nabhamuggataṃ.
                 |1.8| Vicittathamabhaṃ sukataṃ                 suvibhattaṃ mahārahaṃ
                          kanakāmayasaṅghāṭaṃ 5-           kontacchattehi maṇḍitaṃ.
                 |1.9| Paṭhamā veḷuriyā bhūmi             vimalabbhasamā subhā
                          naḷinājalajākiṇṇā 6-       varakañcanabhūmiyā.
               |1.10| Pahaṭṭhasākhāpavāḷa-            vaṇṇā lohitakā subhā 7-
                           indagopakavaṇṇābhā         bhūmi obhāsatī disā.
               |1.11| Suvibhattā gharamukhā               niyyuhā 8- sīhapañjarā
                          caturo vedikā jālā             gandhāveḷā manoramā.
               |1.12| Nīlā pītā lohitakā            odātā suddhakāḷakā
                           kūṭāgāravarūpetā               sattaratanabhūsitā.
               |1.13| Olokamayā padumā            vāḷavihaṅgasobhitā
                           nakkhattatārakākiṇṇā      candasuriyehi 9- maṇḍitā.
@Footnote: 1 Ma.   manasāyeva hutvāna           dhammarājā asaṅkhiyā.
@       atha buddhāpadānāni           suṇātha suddhamānasā.
@2 Ma. abhivādayiṃ. 3. Ma. sabbamāhariṃ. 4 Ma. ratanāmayaṃ. 5 Ma. kanakamaya-.
@6 Ma. naḷinajalajākiṇṇā. 7 Ma. pavāḷasā pavāḷavaṇṇā kāci lohitakā subhā.
@8 Ma. niyyūhā. 9 Ma. candasūrehi.
               |1.14| Hemajālena sañchannā         soṇṇakiṃkiṇikāyutā
                           vātavegena kujjanti             soṇṇajālā 1- manoramā.
               |1.15| Mañjeṭṭhakaṃ lohitakaṃ             pītakaṃ haripañjaraṃ
                           nānāraṅgehi saṃcittaṃ 2-       ussitaddhajamālinī.
               |1.16| Nānā 3- bahūnekasatā        phalakā 4- rajatāmayā
                           maṇimayā lohitaṅkā            masāragallamayā tathā.
                           Nānāsayanacittitā 5-        saṇhakāsikasanthatā
               |1.17| kambalā dukulā cīnā           pattuṇṇā paṇḍupāvurā.
                           Vividhattharaṇaṃ sabbaṃ               manasā paññapemahaṃ
               |1.18| tāsu tāsveva bhūmīsu             ratanakūṭalaṅkatā.
                           Maṇiverocanā ukkā           dhārayantā sutiṭṭhare
               |1.19| sobhanti esikā thambhā        subhā kañcanatoraṇā.
                           Jambonadā sāramayā          atho rajatamayāpica
               |1.20| nekāsandhī suvibhattā           kavāṭaggalacittitā.
                           Ubhato puṇṇaghaṭānekā      padumuppalasaṃyutā
               |1.21| atīte sabbabuddhe ca            sasaṅghe lokanāyake.
                           Pakativaṇṇarūpena                nimminitvā sasāvake
               |1.22| tena dvārena pavīsitvā        sabbabuddhā sasāvakā.
                           Sabbasovaṇṇamaye pīṭhe       nisinnā ariyamaṇḍalā
               |1.23| ye ca etarahi atthi               buddhā loke anuttarā.
@Footnote: 1 Ma. soṇṇamālā. 2 Ma. sampitaṃ. 3 Ma. na naṃ. 4 Ma. phalikā.
@5 Ma. nānāsayanavicittā.
                             Atītā 1- vattamānā ca    bhavanaṃ sabbe samāruhuṃ
                 |1.24| paccekabuddhenekasate        sayambhū aparājite.
                             Atīte vattamāne ca          bhavanaṃ sabbe samāruhuṃ
                 |1.25| kapparukkhā bahū atthi        ye dibbā ye ca mānusā.
                             Sabbaṃ dussaṃ samāhantvā  acchādemi ticīvaraṃ
                 |1.26| khajjabhojjaṃ sāyaniyaṃ           sampannaṃ pānabhojanaṃ.
                             Maṇimaye subhe patte         sampūretvā adāsahaṃ
                 |1.27| dibbavatthā samāhutvā     maṭṭhā cīvarasaṃyutā.
                             Madhurā sakkharā ceva           telā ca madhuphāṇitā
                 |1.28| tappitā paramannena          sabbe ariyamaṇḍalā.
                             Ratanagabbhaṃ pavīsitvā         kesarīva guhāsaye
                 |1.29| mahārahamhi sayane            sīhaseyyamakappayuṃ.
                             Sampajānā samuṭṭhāya       seyye pallaṅkamābhajuṃ
                 |1.30| gocaraṃ sabbabuddhānaṃ          jhānaratisamappitā.
                             Aññe dhammāni desenti  aññe kīḷanti iddhiyā
                 |1.31| appanāyapi kīḷanti          abhiññāvasibhāvitā.
                             Vikubbanā vikubbanti       anekasatasahassiyo
                 |1.32| buddhāpi buddhe pucchanti   visayaṃ sabbaññumālayaṃ.
                             Gambhīraṃ nipuṇaṃ ṭhānaṃ           paññāya vinibujjhare
                 |1.33| sāvakā buddhe pucchanti     buddhā pucchanti sāvake.
@Footnote: 1 Ma. atīte. 2 samāhariṃ.
                         Aññamaññañca pucchanti 1-   aññamaññaṃ byākaronti te
             |1.34| buddhā paccekabuddhā ca         sāvakā paricārakā.
                         Evaṃ ratīsu ramamānā              pāsādebhiramanti te
             |1.35| chattātichattā tiṭṭhanti         ratanāveḷusannibhā 2-.
                         Suvaṇṇajālasaṃyuttaṃ              rajatajālakhacitaṃ 3-
                         muttājālaparikkhittaṃ 4-       sabbe dhārentu matthake.
             |1.36| Bhavanti 5- celavitānā          soṇṇatārakacittitā
                         vicittā malayavitatā             sabbe dhārentu matthake.
             |1.37| Vitatā malayadāmehi              gandhadāmehi sobhitā
                         dussadāmehi parikiṇṇā       ratanadāmabhūsitā.
             |1.38| Pupphābhikiṇṇā suvicittā     surabhigandhadhūpitā
                         gandhapañcāṅgulaṅkatā          hemacchadanachāditā.
             |1.39| Catuddisā pokkharañño         padumuppalasanthatā
                         sovaṇṇarūpe khāyantu           padumareṇurajuggatā.
             |1.40| Pupphantu pādapā sabbe       pāsādassa samantato
                         sayañca pupphā muñcitvā      gantvā bhavanamokiruṃ.
             |1.41| Sikhino tattha naccantu            dibbā haṃsā pakujjare
                         karavikā ca gāyantu              dijasaṅghā samantato.
             |1.42| Bheriyo sabbā vajjantu         vīṇā sabbā ravantu tā 6-
                         sabbā saṅgīti vattantu         pāsādassa samantato.
@Footnote: 1 Ma. pucchitvā. 2 Ma. chattā tiṭṭhantu ratanā kāñcanāveṭhapantikā. 3 Ma.
@ayaṃ upaḍḍhagāthā natthi. 4 Ma. muttājālaparikkhittā. 5 Ma. bhavantu.
@6 Ma. rasantu tā.
             |1.43| Yāvatā buddhakhettamhi          cakkavāḷā 1- camūpari
                         mahantā jotisampannā        acchiddā ratanāmayā.
             |1.44| Tiṭṭhantu soṇṇapallaṅkā     dīparukkhā jalantu te
                         bhavantu ekapajjotā            dasasahassaparamparā.
             |1.45| Gaṇikā lāsikā ceva              naccantu accharāgaṇā
                         nānāraṅgā padissantu         pāsādassa samantato.
             |1.46| Dumagge pabbatagge vā         sinerugirimuddhane
                         ussāpemi dhajaṃ sabbaṃ            vicittaṃ pañcavaṇṇikaṃ.
             |1.47| Narā nāgā ca gandhabbā       sabbe devā upentu te
                         namassantā pañjalikā         pāsādaṃ parivārayuṃ.
             |1.48| Yaṅkiñci kusalaṃ kammaṃ             kattabbaṃ kiriyaṃ mama
                         kāyena vācāmanasā            tidase sugataṃ kataṃ.
             |1.49| Ye sattā saññino atthi      ye ca sattā asaññino
                         kataṃ puññaphalaṃ mayhaṃ            sabbe bhāgī bhavantu te.
             |1.50| Ye 2- taṃ kataṃ suviditaṃ             dinnaṃ puññaphalaṃ mayā
                         ye ca tattha na jānanti          devā gantvā nivedayuṃ.
             |1.51| Sabbe lokamhi ye sattā      jīvantāhārahetukā
                         manuññaṃ bhojanaṃ sabbe 3-    labhantu mama cetasā.
             |1.52| Manasā dānaṃ mayā dinnaṃ       manasā pasādamādayiṃ 4-
                         pūjitvā 5- sabbasambuddhaṃ   paccekānañca pūjayiṃ.
@Footnote: 1 Ma. cakkavāḷe tato pare. 2 Ma. yesaṃ. 3 Ma. sabbaṃ. 4 Ma. pasādamāvahiṃ.
@5 Ma. pūjitā sabbasambuddhā paccekā jinasāvakā.
             |1.53| Tena kammena sukatena         cetanāpaṇidhīhi ca
                         jahetvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
             |1.54| Duve bhave pajānāmi            devattaṃ atha mānusaṃ
                         aññaṃ gatiṃ na jānāmi        manasā patthanāphalaṃ.
             |1.55| Devānaṃ adhiko homi            bhavāmi manujādhipo
                         rūpalakkhaṇasampanno         paññāya asamo bhave.
             |1.56| Bhojanaṃ vividhaṃ seṭṭhaṃ              ratanañca anappakaṃ
                         nānāvidhāni vatthāni         nabhasā khippaṃ upenti maṃ.
             |1.57| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha 1- hatthaṃ pasāremi    dibbā bhakkhā upenti maṃ.
             |1.58| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi          ratanā sabbe upenti me.
             |1.59| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe gandhā upenti me.
             |1.60| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe yānā upenti me.
             |1.61| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe mālā upenti me.
             |1.62| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi          alaṅkārā upenti me.
@Footnote: 1 Ma. yaṃ yaṃ. sabbattha īdisameva.
             |1.63| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbā kaññā upenti me.
             |1.64| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         madhusakkharā upenti me.
             |1.65| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe khajjā upenti me.
             |1.66| Adhane addhike jane            yācake ca pathāvino
                         dadāmi taṃ dānavaraṃ             sambodhivarapattiyā.
             |1.67| Nādento pabbataṃ selaṃ      gajjento bahalaṃ giriṃ
                         sadevakaṃ hāsayanto           buddho loke bhavāmahaṃ.
             |1.68| Disā dasavidhā loke           yāyato natthi antakaṃ
                         tasmiñca disābhāgamhi     buddhakhettā asaṅkhiyā.
             |1.69| Pabhā pakittitā mayhaṃ        yamakā raṃsivāhanā
                         etthantare raṃsijālaṃ          āloko vipulo bhave.
             |1.70| Ettake lokadhātumhi        sabbe passantu maṃ janā
                         sabbeva 1- sumanā hontu  sabbe maṃ anuvattare.
             |1.71| Visiṭṭhamadhuranādena            amataṃ bherimāhare 2-
                         etthantare janā sabbe     suṇantu madhuraṃ giraṃ.
             |1.72| Dhammameghena vassante       sabbe hontu anāsavā
                         ye tattha pacchimakā sattā  sotāpannā bhavantu te.
@Footnote: 1 Ma. sabbe maṃ anuvattantu yāva brahmanivesanaṃ. 2 Ma. bherimāhaniṃ.
             |1.73| Datvā dātabbakaṃ dānaṃ       sīlaṃ pūre 1- asesato
                         nekkhammapāramiṃ gantvā    patto sambodhimuttamaṃ.
             |1.74| Paṇḍite paripucchitvā        katvā viriyamuttamaṃ
                         khantiyā pāramiṃ gantvā     patto sambodhimuttamaṃ.
             |1.75| Katvā daḷhamadhiṭṭhānaṃ        saccapārami pūraye
                         mettāya pāramiṃ gantvā    patto sambodhimuttamaṃ.
             |1.76| Lābhālābhe sukhadukkhe        sammānane vimānane
                         sabbattha samako hutvā      patto sambodhimuttamaṃ.
             |1.77| Kosajjaṃ bhayato disvā         viriyañcāpi khemato
                         āraddhaviriyā hotha            esā buddhānusāsanī.
             |1.78| Vivādaṃ bhayato disvā           avivādañca khemato
                         samaggā sakhilā hotha          esā buddhānusāsanī.
             |1.79| Pamādaṃ bhayato disvā          appamādañca khemato
                         bhāvethaṭṭhaṅgikaṃ maggaṃ         esā buddhānusāsanī.
             |1.80| Samāgatā bahū buddhā         arahanto ca sabbaso
                         sambuddhe arahante ca        vandamānā namassatha.
             |1.81| Evaṃ acintiyā buddhā         buddhadhammā acintiyā
                         acintiyesu pasannānaṃ        vipāko hotyacintiyoti.
              Itthaṃ sudaṃ bhagavā attano buddhacaritaṃ sambodhayamāno 2-
buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
                                        Buddhāpadānaṃ samattaṃ.
@Footnote: 1 Ma. pūretvā. 2 Ma. sambhāvayamāno.
                                      Dutiyaṃ paccekabuddhāpadānaṃ
                [2] |2.82| Atha paccekabuddhāpadānaṃ suṇātha.
                                   Tathāgataṃ jetavane vasantaṃ
                                   apucchi vedehamunī nataṅgo
                                   paccekabuddhā kira nāma honti
                                   bhavanti te hetuhi kehi dhīrā 1-.
                       |2.83| Tadāha sabbaññuvaro mahesī
                                   ānandabhaddaṃ madhurassarena
                                   ye sabbabuddhesu 2- katādhikārā
                                   aladdhamokkhā jinasāsanesu.
                       |2.84| Teneva saṃvegamukhena dhīrā
                                   vināpi buddhehi sutikkhapaññā
                                   ārammaṇenāpi parittakena
                                   paccekabodhiṃ anupāpuṇanti.
                       |2.85| Sabbamhi lokamhi mamaṃ ṭhapetvā
                                   paccekabuddhāna 3- samova natthi
                                   tesaṃ imaṃ vaṇṇapadesamattaṃ
                                   vakkhāmahaṃ sādhu mahāmunīnaṃ.
@Footnote: 1 Ma. vīra. 2 Ma. pubbabuddhesu. 3 Ma. paccekabuddhehi.
                       |2.86| Sayameva buddhāna mahāisīnaṃ
                                   sādhūni vākyāni madhuṃva khuddaṃ
                                   anuttaraṃ bhesajjaṃ patthayantā
                                   suṇātha sabbe supasannacittā.
                       |2.87| Paccekabuddhāna samāgatānaṃ
                                   paramparaṃ byākaraṇāni yāni
                                   ādīnavo yañca virāgavatthuṃ
                                   yathā ca bodhiṃ anupāpuṇiṃsu.
                       |2.88| Sarāgavatthūsu virāgasaññī
                                   rattamhi lokamhi virattacittā
                                   hitvā papañcaṃ 1- jitaphanditāni
                                   tattheva bodhiṃ anupāpuṇiṃsu.
                       |2.89| Sabbesu bhūtesu nidhāya daṇḍaṃ
                                   aviheṭhayaṃ aññatarampi tesaṃ
                                   mettena cittena hitānukampī
                                   eko care khaggavisāṇakappo.
                        |2.90| Sabbesu bhūtesu nidhāya daṇḍaṃ
                                   aviheṭhayaṃ aññatarampi tesaṃ
                                   na puttamiccheyya kuto sahāyaṃ
                                   eko care khaggavisāṇakappo.
@Footnote: 1 Ma. papañce.
                       |2.91| Saṃsaggajātassa bhavanti snehā
                                   snehanvayaṃ dukkhamidaṃ pahoti
                                   ādīnavaṃ snehajaṃ pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.92| Mitte suhajje anukampamāno
                                   hāpeti atthaṃ paṭibandhacitto
                                   etaṃ bhayaṃ santhave pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.93| Vaṃso visālova yathā visatto
                                   puttesu dāresu ca yā apekkhā
                                   vaṃsakkaḷīrova asajjamāno
                                   eko care khaggavisāṇakappo.
                       |2.94| Migo araññamhi yathā abandho
                                   yenicchakaṃ gacchati gocarāya
                                   viññū naro seritaṃ pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.95| Āmantanā hoti sahāyamajjhe
                                   vāse ṭhāne gamane cārikāya
                                   anabhijjhitaṃ seritaṃ pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.96| Khiḍḍā ratī hoti sahāyamajjhe
                                   puttesu pemaṃ vipulañca hoti
                                   piyavippayogaṃ vijigucchamāno
                                   eko care khaggavisāṇakappo.
                       |2.97| Cātuddiso appaṭigho ca hoti
                                   santussamāno itarītarena
                                   parissayānaṃ sahitā achambhī
                                   eko care khaggavisāṇakappo.
                       |2.98| Dussaṅgahā pabbajitāpi eke
                                   atho gahaṭṭhā gharamāvasantā
                                   appossukko paraputtesu hutvā
                                   eko care khaggavisāṇakappo.
                       |2.99| Oropayitvā gihibyañjanāni
                                   sañchinnapatto yathā koviḷāro
                                   chetvāna vīro gihibandhanāni
                                   eko care khaggavisāṇakappo.
                      |2.100| Sace labhetha nipakaṃ sahāyaṃ
                                    saddhiñcaraṃ sādhuvihāridhīraṃ
                                    abhibhuyya sabbāni parissayāni
                                    careyya tenattamano satimā.
                      |2.101| No ce labhetha nipakaṃ sahāyaṃ
                                    saddhiñcaraṃ sādhuvihāridhīraṃ
                                    rājāva raṭṭhaṃ vijitaṃ pahāya
                                    eko care mātaṅgaraññeva nāgo.
                     |2.102| Addhā pasaṃsāma sahāyasampadaṃ
                                    seṭṭhā samā sevitabbā sahāyā
                                    ete aladdhā anavajjabhojī
                                    eko care khaggavisāṇakappo.
                     |2.103| Disvā suvaṇṇassa pabhassarāni
                                    kammāraputtena suniṭṭhitāni
                                    saṅghaṭṭamānāni duve bhujasmiṃ
                                    eko care khaggavisāṇakappo.
                      |2.104| Evaṃ dutiyena sahā mamassa
                                    vācābhilāpo abhisajjanā vā
                                    etaṃ bhayaṃ āyati pekkhamāno
                                    eko care khaggavisāṇakappo.
                      |2.105| Kāmā hi citrā madhurā manoramā
                                    virūparūpena mathenti cittaṃ
                                    ādīnavaṃ kāmaguṇesu disvā
                                    eko care khaggavisāṇakappo.
                      |2.106| Ītī ca gaṇḍo ca upaddavo ca
                                    rogo ca sallañca bhayañca metaṃ
                                    etaṃ bhayaṃ kāmaguṇesu disvā
                                    eko care khaggavisāṇakappo.
                      |2.107| Sītañca uṇhañca khudaṃ pipāsaṃ
                                    vātātape ḍaṃsasiriṃsape ca
                                    sabbānipetāni abhibhavitvā
                                    eko care khaggavisāṇakappo.
                      |2.108| Nāgova yūthāni vivajjayitvā
                                    sañjātakhandho padumī uḷāro
                                    yathābhirantaṃ viharaṃ araññe
                                    eko care khaggavisāṇakappo.
                      |2.109| Aṭṭhānataṃ saṅgaṇikāratassa
                                    yaṃ phussaye 1- sāmayikaṃ vimuttiṃ
                                    ādiccabandhussa vaco nisamma
                                    eko care khaggavisāṇakappo.
                      |2.110| Diṭṭhīvisūkāni upātivatto
                                    patto niyāmaṃ paṭiladdhamaggo
                                    uppannañāṇomhi anaññaneyyo
                                    eko care khaggavisāṇakappo.
@Footnote: 1 Ma. phassaye.
                      |2.111| Nillolupo nikkuho nippipāso
                                    nimmakkho niddhantakasāvamoho
                                    nirāsayo sabbaloke bhavitvā
                                    eko care khaggavisāṇakappo.
                     |2.112| Pāpaṃ sahāyaṃ parivajjayetha
                                    anatthadassiṃ visame niviṭṭhaṃ
                                    sayaṃ na seve pasutaṃ pamattaṃ
                                    eko care khaggavisāṇakappo.
                     |2.113| Bahussutaṃ dhammadharaṃ bhajetha
                                    mittaṃ uḷāraṃ paṭibhāṇavantaṃ
                                    aññāya atthāni vineyya kaṅkhaṃ
                                    eko care khaggavisāṇakappo.
                      |2.114| Khiḍḍaṃ ratiṃ kāmasukhañca loke
                                    analaṅkaritvā anapekkhamāno
                                    vibhūsanaṭṭhānā virato saccavādī
                                    eko care khaggavisāṇakappo.
                     |2.115| Puttañca dāraṃ pitarañca mātaraṃ
                                    dhanāni dhaññāni ca bandhavāni
                                    hitvāna kāmāni yathodhikāni
                                    eko care khaggavisāṇakappo.
                      |2.116| Saṅgo eso parittamettha sokhyaṃ
                                    appassādo dukkhamevettha bhiyyo
                                    kaṇḍo eso iti ñatvā matimā
                                    eko care khaggavisāṇakappo.
                     |2.117| Sandālayitvāna saṃyojanāni
                                    jālaṃva bhitvā salilambucārī
                                    aggīva daḍḍhaṃ anivattamāno
                                    eko care khaggavisāṇakappo.
                     |2.118| Okkhittacakkhū na ca pādalolo
                                    guttindriyo rakkhitamānasāno
                                    anavassuto appariḍayhamāno
                                    eko care khaggavisāṇakappo.
                     |2.119| Ohārayitvā gihibyañjanāni
                                    sañchinnapatto yathā pārichatto
                                    kāsāyavattho abhinikkhamitvā
                                    eko care khaggavisāṇakappo.
                     |2.120| Rasesu gedhaṃ akaraṃ alolo
                                    anaññaposī sapadānacārī
                                    kule kule appaṭibaddhacitto
                                    eko care khaggavisāṇakappo.
                     |2.121| Pahāya pañcāvaraṇāni cetaso
                                    upakkilese byapanujja sabbe
                                    anissito chejja sinehadosaṃ
                                    eko care khaggavisāṇakappo.
                     |2.122| Vipiṭṭhikatvāna sukhañca dukkhaṃ
                                    pubbeva somanassaṃ domanassaṃ
                                    laddhānupekkhaṃ samathaṃ visuddhaṃ
                                    eko care khaggavisāṇakappo.
                      |2.123| Āraddhaviriyo paramatthapattiyā
                                    alīnacitto akusītavutti
                                    daḷhanikkamo thāmabalūpapanno
                                    eko care khaggavisāṇakappo.
                     |2.124| Paṭisallānaṃ jhānamariñcamāno
                                    dhammesu niccaṃ anudhammacārī
                                    ādīnavaṃ sammasitā bhavesu
                                    eko care khaggavisāṇakappo.
                      |2.125| Taṇhakkhayaṃ patthayamappamatto
                                    anelamūgo sutavā satimā
                                    saṅkhātadhammo niyato padhānavā
                                    eko care khaggavisāṇakappo.
                      |2.126| Sīhova saddesu asantasanto
                                    vātova jālamhi asajjamāno
                                    padumaṃva toyena alimpamāno
                                    eko care khaggavisāṇakappo.
                     |2.127| Sīho yathā dāṭhabalī pasayha
                                    rājā migānaṃ abhibhuyyacārī
                                    sevetha pantāni senāsanāni
                                    eko care khaggavisāṇakappo.
                     |2.128| Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ
                                    āsevamāno muditañca kāle
                                    sabbena lokena avirujjhamāno
                                    eko care khaggavisāṇakappo.
                     |2.129| Rāgañca dosañca pahāya mohaṃ
                                    sandālayitvāna saṃyojanāni
                                    asantasaṃ jīvitasaṅkhayamhi
                                    eko care khaggavisāṇakappo.
                     |2.130| Bhajanti sevanti ca kāraṇatthā
                                    nikkāraṇā dullabhā ajja mittā
                                    attatthapaññā asucī manussā
                                    eko care khaggavisāṇakappo.
                     |2.131| Visuddhasīlā suvisuddhapaññā
                                    samāhitā jāgariyānuyuttā
                                    vipassakā dhammavisesadassī
                                    maggaṅgabojjhaṅgagate vijaññā.
                     |2.132| Suññappaṇidhiñca tathānimittaṃ
                                    āsevayitvā jinasāsanamhi
                                    ye sāvakattaṃ na vajanti dhīrā
                                    bhavanti paccekajinā sayambhū.
                     |2.133| Mahantadhammā bahudhammakāyā
                                    cittissarā sabbadukkhoghatiṇṇā
                                    udaggacittā paramatthadassī
                                    sīhopamā khaggavisāṇakappā.
                      |2.134| Santindriyā santamanā samādhī
                                    paccantasattesu matippacārā
                                    dīpā parattha idha vijjalantā
                                    paccekabuddhā sattahitāme 1-.
                     |2.135| Pahīnasabbāvaraṇā janindā
                                    lokappadīpā ghanakañcanābhā
                                    nissaṃsayaṃ lokasudakkhiṇeyyā
                                    paccekabuddhā satatappitāme.
@Footnote: 1 Ma. satataṃ hitā me.
                     |2.136| Paccekabuddhāna subhāsitāni
                                    caranti lokamhi sadevakamhi
                                    sutvā tathā ye na karonti bālā
                                    vajjanti 1- dukkhesu punappunante.
                     |2.137| Paccekabuddhāna subhāsitāni
                                    madhuṃ yathā khuddamivassavantaṃ
                                    sutvā tathā ye paṭipattiyuttā
                                    bhavanti te saccadasā sapaññā.
                     |2.138| Paccekabuddhehi jinehi bhāsitā
                                    gāthā 2- uḷārā abhinikkhamitvā
                                    tā sakyasīhena naruttamena
                                    pakāsitā dhammavijānanatthaṃ.
                     |2.139| Lokānukampāya imāni tesaṃ
                                    paccekabuddhāna vikubbitāni
                                    saṃvegasaṅgamativaḍḍhanatthaṃ
                                    sayambhusīhena pakāsitānīti.
                                    Paccekabuddhāpadānaṃ samattaṃ.
                                                  Dutiyaṃ.
@Footnote: 1 Ma. caranti. 2 Ma. kathā.



             The Pali Tipitaka in Roman Character Volume 32 page 1-21. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=1&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=1&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=1&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=1&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=1              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :