ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                               Ekūnavīsatimo kuṭajapupphiyavaggo
                            paṭhamaṃ kuṭajapupphiyattherāpadānaṃ (181)
     [183] |183.1| Suvaṇṇavaṇṇaṃ sambuddhaṃ  sataraṃsīva uttamaṃ 1-
                    disaṃ anuvilokentaṃ                 gacchantaṃ anilañjase.
      |183.2| Kuṭajaṃ pupphitaṃ disvā              saṃvitthakasamotthakaṃ 2-
                    rukkhato ocinitvāna              phussassa abhiropayiṃ.
      |183.3| Dvenavute ito kappe            yaṃ pupphaṃ abhiropayiṃ
                    duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
      |183.4| Ito sattarase kappe             tayo āsiṃsu 3- pupphitā
                    sattaratanasampannā              cakkavattī mahabbalā.
      |183.5| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Kuṭajapupphiyattherassa apadānaṃ samattaṃ.
                             Dutiyaṃ bandhujīvakattherāpadānaṃ (182)
     [184] |184.6| Sobhito 4- nāma sambuddho   sayambhū sabbhivaṇṇito
                    samādhiṃ so samāpanno           nisīdi pabbatantare.
@Footnote: 1 Ma. Yu. uggataṃ. 2 Ma. saṃvitathatasamotthataṃ. Yu. haṃ vitthatasamotthaṭaṃ.
@3 Ma. tayo āsuṃ supupphitā. 4 Ma. Yu. siddhattho.
      |184.7| Jātassare gavesanto             dakajaṃ pupphamuttamaṃ
                    bandhujīvakapupphāni                addasaṃ samanantaraṃ.
      |184.8| Ubhohatthehi paggayha            upagacchiṃ mahāmuniṃ
                    pasannacitto sumano              sobhitassābhiropayiṃ 1-.
      |184.9| Catunavute ito kappe             yaṃ pupphamabhiropayiṃ
                    duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
      |184.10| Ito catuddase kappe          eko āsiṃ janādhipo
                        samuddakappo nāmena       cakkavatti mahabbalo.
      |184.11| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo
abhāsitthāti.
                             Bandhujīvakattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ kotumbariyattherāpadānaṃ (183)
     [185] |185.12| Kaṇikāraṃva jotantaṃ       nisinnaṃ pabbatantare
                             appameyyaṃva udadhiṃ       uddhataṃ 2- dharaṇiṃ yathā.
      |185.13| Puretaṃ 3- devasaṅghena          nisabhājāniyaṃ yathā.
                        Haṭṭho haṭṭhena cittena      upagañchiṃ naruttamaṃ.
@Footnote: 1 Ma. Yu. siddhatthassābhiropayiṃ. 2 Ma. vitthataṃ. 3 Ma. pūjitaṃ. Yu. paretaṃ.
      |185.14| Satta pupphāni paggayha      kotumbaraṃ samākulaṃ
                       buddhassa abhiropesiṃ           sikhino lokabandhuno.
      |185.15| Ekattiṃse ito kappe         yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |185.16| Ito vīsatikappamhi             mahānelasanāmako
                       eko āsiṃ mahātejo         cakkavatti mahabbalo.
      |185.17| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kotumbariyo thero imā gāthāyo
abhāsitthāti.
                            Kotumbariyattherassa apadānaṃ samattaṃ.
                            Catutthaṃ pañcahatthiyattherāpadānaṃ (184)
     [186] |186.18| Tisso nāmāsi bhagavā  lokajeṭṭho narāsabho
                       purakkhato sāvakehi             rathiyaṃ paṭipajjatha.
      |186.19| Pañca uppalahatthā ca        catuoṭṭhapitā 1- mayā
                       āhutiṃ dātukāmohaṃ           puttomhi 2- hitasiddhiyā.
      |186.20| Suvaṇṇavaṇṇaṃ sambuddhaṃ       gacchantaṃ antarāpaṇe
                       buddharaṃsīhi 3- phuṭṭhomhi 4- pūjesiṃ dipaduttamaṃ.
@Footnote: 1 Ma. cāturā ṭhapitā mayā. Yu. caturoṭṭhapitā mayā. 2 Ma. paggaṇhiṃ vatasiddhiyā.
@Yu. mūgomhi .... 3 Yu. buddharaṃsābhi ghuṭṭhomhi. 4 Ma. phuṭṭhosmi.
      |186.21| Dvenavute ito kappe         yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |186.22| Ito terasakappamhi            pañca sulabhasammatā 1-
                       sattaratanasampannā           cakkavattī mahabbalā.
      |186.23| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo
abhāsitthāti.
                            Pañcahatthiyattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ isimuggadāyakattherāpadānaṃ (185)
     [187] |187.24| Udentaṃ sataraṃsīva         pītaraṃsīva 2- bhāṇumaṃ
                       kakudhaṃ vilasantaṃva                 padumuttaranāyakaṃ.
      |187.25| Isimuggaṃ 3- nimantetvā     madhukhudde anīlake
                       pāsādepi 4- ṭhito santo   adāsiṃ lokabandhuno.
      |187.26| Aṭṭhasatasahassāni              ahesuṃ buddhasāvakā
                       sabbesaṃ patta pūrentaṃ         tato vāpi 5- bahūtaraṃ.
      |187.27| Tena cittappasādena          sukkamūlena codito
                       kappānaṃ satasahassaṃ            duggatiṃ nūpapajjahaṃ.
@Footnote: 1 Ma. pañca susabhasammatā. Yu. pañcāsu sabhāsammatā. 2 Yu. uggataṃ iva ....
@3 Ma. isimuggāni pisitvā. Yu. isimuggā nisandetvā. 4 Ma. Yu. ... va.
@5 Ma. Yu. cāpi.
      |187.28| Cattāḷīsamhi sahasse         kappānaṃ aṭṭhatiṃsate
                       mahisamantanāmā 1- te      cakkavattī mahabbalā.
      |187.29| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā isimuggadāyako thero imā gāthāyo
abhāsitthāti.
                           Isimuggadāyakattherassa apadānaṃ samattaṃ.
                           Chaṭṭhaṃ bodhiupaṭṭhāyakattherāpadānaṃ (186)
     [188] |188.30| Nagare rammavatiyā       āsiṃ murajavādako 2-
                        niccupaṭṭhānayuttomhi      gatohaṃ bodhimuttamaṃ.
      |188.31| Sāyaṃ pātaṃ upaṭṭhitvā        sukkamūlena codito
                       aṭṭhārase kappasate          duggatiṃ nūpapajjahaṃ.
      |188.32| Pañcadase kappasate           itohosiṃ 3- janādhipo
                       damatho 4- nāma nāmena     cakkavatti mahabbalo.
      |188.33| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bodhiupaṭṭhāyako 5- thero imā gāthāyo
abhāsitthāti.
                           Bodhiupaṭṭhāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. isimuggasanāmā te. 2 Yu. murajanāmako. 3 Yu. rājāhosiṃ.
@4 Ma. murajo .... 5 Ma. bodhiupaṭṭhāko.
                            Sattamaṃ ekacintikattherāpadānaṃ (187)
     [189] |189.34| Yadā devo devakāyā  cavate āyusaṅkhayā
                       tayo saddā niccharanti        devānaṃ anumodataṃ.
      |189.35| Ito bho sugatiṃ gaccha            manussānaṃ sahabyataṃ
                       manussabhūto saddhamme         labha saddhaṃ anuttaraṃ.
      |189.36| Sā te saddhā niviṭṭhassa 1-  mūlajātā patiṭṭhitā
                       yāvajīvaṃ asaṃhirā                 saddhamme supavedite.
      |189.37| Kāyena kusalaṃ katvā            vācāya kusalaṃ bahuṃ
                       manasā kusalaṃ katvā            abyāpajjhaṃ nirūpadhiṃ.
      |189.38| Tato upacitaṃ puññaṃ            katvā dānena taṃ bahuṃ
                       aññepi macce saddhamme   brahmacariye nivesaya.
      |189.39| Imāya anukampāya            devadevaṃ 2- yathāvidū
                       bhavantaṃ anumodanti            ehi deva punappunaṃ.
      |189.40| Saṃviggohaṃ 3- tadā āsiṃ      devasaṅghe samāgate
                       kaṃsu nāma ahaṃ yoniṃ             gamissāmi ito cuto.
      |189.41| Mama saṃvegamaññāya            samaṇo bhāvitindriyo
                       mamuddharitukāmo so            āgacchi mama santike.
      |189.42| Sumano nāma nāmena           padumuttarasāvako
                       atthadhammānusāsitvā        saṃvejesi mamaṃ tadā.
@Footnote: 1 Ma. niviṭṭhāssa. Yu. naviṭṭhāya. 2 Ma. devādevaṃ. 3 Ma. saṃvego me tadā āsi.
@Yu. saṃviggomhi tadā āsiṃ.
      |189.43| Tassāhaṃ vacanaṃ sutvā           buddhe cittaṃ pasādayiṃ
                  abhivādetvāpi 1- sambuddhaṃ     tattha kālaṃ kato ahaṃ.
      |189.44| Upapajjiṃ sa tattheva             sukkamūlena codito
                       kappānaṃ satasahassaṃ            duggatiṃ nūpapajjahaṃ.
      |189.45| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekacintiko thero imā gāthāyo
abhāsitthāti.
                            Ekacintikattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ tikaṇṇipupphiyattherāpadānaṃ (188)
     [190] |190.46| Devabhūto ahaṃ santo    accharāhi purakkhato
                       pubbakammaṃ saritvāna         buddhaseṭṭhaṃ anussariṃ.
      |190.47| Tikaṇṇipupphaṃ paggayha       sakaṃ cittaṃ pasādayiṃ
                       buddhamhi 2- abhiropesiṃ      vipassimhi narāsabhe.
      |190.48| Ekanavute ito kappe         yaṃ pupphaṃ abhiropayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |190.49| Tesattatimhito kappe        caturosuṃ 3- ramuttamā
                       sattaratanasampannā           cakkavattī mahabbalā.
@Footnote: 1 Ma. Yu. taṃ dhīraṃ abhivādetvā. 2 Yu. buddhassa. 3 Yu. caturāsuṃ naruttamā.
@Ma. caturāsuṃ ramuttamā.
      |190.50| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tikaṇṇipupphiyo thero imā gāthāyo
abhāsitthāti.
                            Tikaṇṇipupphiyattherassa apadānaṃ samattaṃ.
                            Navamaṃ ekacāriyattherāpadānaṃ (189)
     [191] |191.51| Tāvatiṃsesu devesu        mahāghoso tadā ahu
                       buddho ca loke nibbāti      mayañcamha sarāgino.
      |191.52| Tesaṃ saṃvegajātānaṃ              sokasallasamaṅginaṃ
                       sabalena upatthaddho           agamaṃ buddhasantike.
      |191.53| Mandāravaṃ gahetvāna           saṅgīti 1- abhinimmitaṃ
                       parinibbānakālamhi 2-      buddhassa abhiropayiṃ.
      |191.54| Sabbe devānumodiṃsu          accharāyo ca me tadā
                       kappānaṃ satasahassaṃ           duggatiṃ nūpapajjahaṃ.
      |191.55| Saṭṭhikappasahassamhi          ito soḷasa te janā
                       mahāmallajanā nāma          cakkavattī mahabbalā.
      |191.56| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Yu. saṃhitaṃ. 2 Ma. parinibbutakālamhi.
        Itthaṃ sudaṃ āyasmā ekacāriyo thero imā gāthāyo
abhāsitthāti.
                            Ekacāriyattherassa apadānaṃ samattaṃ.
                            Dasamaṃ tivaṇṭipupphiyattherāpadānaṃ (190)
     [192] |192.57| Abhibhuṃ 1- theraṃ panijjhāma    sabbe saṅgamma te mayaṃ 2-
                       tesaṃ nijjhāyamānānaṃ         pariḷāho ajāyatha.
      |192.58| Sunando nāma nāmena         buddhassa sāvako tadā
                       dhammadassissa munino          āgañchi mama santike.
      |192.59| Ye me paṭṭhacarā āsuṃ          te me pupphaṃ aduṃ tadā
                       tāhaṃ pupphaṃ gahetvāna        sāvake abhiropayiṃ .
      |192.60| Sohaṃ kālaṃ kato tattha          punāpi upapajjahaṃ
                       aṭṭhārase kappasate           vinipātaṃ na gañchahaṃ.
      |192.61| Teraseto kappasate            aṭṭhāsuṃ dhūmaketuno
                       sattaratanasampannā          cakkavattī mahabbalā.
      |192.62| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tivaṇṭipupphiyo thero imā gāthāyo
abhāsitthāti.
                            Tivaṇṭipupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. abhibhūtaṃ panijjhanti. Yu. abhibhuṃ vo panijjhanti. 2 Ma. ... mamaṃ.
                                       Uddānaṃ
                      kuṭajā 1- bandhujīvī ca         kotumbarikahatthiyo
                      isimuggo ca bodhi ca           ekacintī tikaṇṇiko
                      ekacārī tivaṇṭī ca            gāthā saṭṭhī 2- pakittitāti.
                              Kuṭajapupphiyavaggo ekūnavīsatimo.
                                      ------------------



             The Pali Tipitaka in Roman Character Volume 32 page 282-291. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=183&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=183&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=183&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=183&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=183              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4829              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4829              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :