ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                              Ekūnacattāḷīso ambaṭaphalavaggo
                           paṭhamaṃ ambaṭaphaladāyakattherāpadānaṃ (381)
     [383] |383.1| Sataraṃsī nāma bhagavā       sayambhū aparājito
                     vivekakāmo sambuddho          gocarāyābhinikkhami.
      |383.2| Phalahattho ahaṃ disvā            upagañchiṃ narāsabhaṃ
                     pasannacitto sumano            ambaṭaṃ 1- adadaṃ phalaṃ.
      |383.3| Catunavute ito kappe            yaṃ phalaṃ adadaṃ ahaṃ
                     duggatiṃ nābhijānāmi            phaladānassidaṃ phalaṃ.
      |383.4| Svāgataṃ vata me āsi             mama buddhassa santike
                     tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
      |383.5| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                     nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |383.6| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. avaṭaṃ. Yu. avaṇṭaṃ.
        Itthaṃ sudaṃ āyasmā ambaṭaphaladāyako thero imā gāthāyo
abhāsitthāti.
                           Ambaṭaphaladāyakattherassa apadānaṃ samattaṃ.
                            Dutiyaṃ labujadāyakattherāpadānaṃ (382)
     [384] |384.7| Nagare bandhumatiyā        āsiṃ ārāmiko tadā
                     addasaṃ virajaṃ buddhaṃ               gacchantaṃ anilañjase.
      |384.8| Labujassa phalaṃ gayha               buddhaseṭṭhassadāsahaṃ
                     ākāse ṭhitako santo         paṭiggaṇhi mahāyaso.
      |384.9| Pītisañjananaṃ 1- mayhaṃ          diṭṭhadhammasukhāvahaṃ
                     phalaṃ buddhassa datvāna          vippasannena cetasā.
      |384.10| Adhigañchiṃ tadā pītiṃ            vipulañca sukhuttamaṃ
                        uppajjateva ratanaṃ             nibbattassa yahiṃ 2- tahiṃ.
      |384.11| Ekanavute ito kappe         yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
      |384.12| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |384.13| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
@Footnote: 1 Ma. Yu. vittisañjananaṃ .... 2 Ma. tahiṃ.
      |384.14| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā labujadāyako thero imā gāthāyo
abhāsitthāti.
                            Labujadāyakattherassa apadānaṃ samattaṃ.
                          Tatiyaṃ udumbaraphaladāyakattherāpadānaṃ (383)
     [385] |385.15| Ninnagānadiyā 1- tīre      vihāsi purisuttamo
                        addasaṃ virajaṃ buddhaṃ            ekaggaṃ susamāhitaṃ.
      |385.16| Tasmiṃ pasannamānaso          kilesamaladhovane
                        udumbaraphalaṃ gayha            buddhaseṭṭhassadāsahaṃ.
      |385.17| Ekanavute ito kappe         yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
      |385.18| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |385.19| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |385.20| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. vinatānadiyā.
        Itthaṃ sudaṃ āyasmā udumbaraphaladāyako thero imā gāthāyo
abhāsitthāti.
                          Udumbaraphaladāyakattherassa apadānaṃ samattaṃ.
                          Catutthaṃ milakkhuphaladāyakattherāpadānaṃ (384)
     [386] |386.21| Vanantare buddhaṃ disvā  atthadassiṃ mahāyasaṃ
                        pasannacitto sumano         milakkhussa 1- phalaṃ adaṃ.
      |386.22| Aṭṭhārase kappasate          yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
      |386.23| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |386.24| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |386.25| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā milakkhuphaladāyako thero imā gāthāyo
abhāsitthāti.
             Milakkhuphaladāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. pilakkhassādadiṃ phalaṃ.
            Pañcamaṃ phārusaphaladāyakattherāpadānaṃ (385)
     [387] |387.26| Suvaṇṇavaṇṇaṃ sambuddhaṃ         āhutīnaṃ paṭiggahaṃ
                        rathiyaṃ paṭipajjantaṃ             phārusaphalaṃ adāsahaṃ.
      |387.27| Ekanavute ito kappe         yaṃ phalaṃ adadaṃ ahaṃ
                        duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
      |387.28| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |387.29| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |387.30| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā phārusaphaladāyako thero imā gāthāyo
abhāsitthāti.
                           Phārusaphaladāyakattherassa apadānaṃ samattaṃ.
                           Chaṭṭhaṃ valliphaladāyakattherāpadānaṃ (386)
     [388] |388.31| Sabbe janā samāgamma       āgamiṃsu vanaṃ tadā
                        phalamanvesamānā te         alabhiṃsu phalaṃ tadā.
      |388.32| Tatthaddasāsiṃ sambuddhaṃ       sayambhuṃ aparājitaṃ
                        pasannacitto sumano         valliphalamadāsahaṃ.
      |388.33| Ekattiṃse ito kappe         yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
      |388.34| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |388.35| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |388.36| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā valliphaladāyako thero imā gāthāyo
abhāsitthāti.
                           Valliphaladāyakattherassa apadānaṃ samattaṃ.
                           Sattamaṃ kadaliphaladāyakattherāpadānaṃ (387)
     [389] |389.37| Kaṇikāraṃva jalitaṃ         puṇṇamāyeva candimaṃ
                        jalantaṃ dīparukkhaṃva             addasaṃ lokanāyakaṃ.
      |389.38| Kadaliyā 1- phalaṃ gayha        adāsiṃ satthuno ahaṃ
                        pasannacitto sumano         vanditvāna apakkamiṃ.
@Footnote: 1 Ma. Yu. kadaliphalaṃ paggayha.
      |389.39| Ekattiṃse ito kappe        yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
      |389.40| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |389.41| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |389.42| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kadaliphaladāyako thero imā gāthāyo
abhāsitthāti.
                           Kadaliphaladāyakattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ panasaphaladāyakattherāpadānaṃ (388)
     [390] |390.43| Ajjuno nāma sambuddho      himavante vasī tadā
                        caraṇena ca sampanno        samādhikusalo muni.
      |390.44| Kumbhamattaṃ gahetvāna        panasaṃ jīvajīvakaṃ
                        chattapaṇṇe ṭhapetvāna    adāsiṃ satthuno ahaṃ.
      |390.45| Ekanavute ito kappe        yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
      |390.46| Svāgataṃ vata me āsi         mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |390.47| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |390.48| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā panasaphaladāyako thero imā gāthāyo
abhāsitthāti.
             Panasaphaladāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 462-469. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=383&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=383&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=383&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=383&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=383              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5224              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5224              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :