ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                              Dutiyaṃ selattherāpadānaṃ (392)
     [394] |394.212| Nagare haṃsavatiyā      vīthisāmi ahosahaṃ
                          mama ñātī samānetvā    idaṃ vacanamabraviṃ.
      |394.213| Buddho loke samuppanno  puññakkhetto anuttaro
                          āsi 2- so sabbalokassa  āhutīnaṃ paṭiggaho.
      |394.214| Khattiyā negamā ceva        mahāsālā ca brāhmaṇā
                          pasannacittā sumanā       pūgadhammaṃ akaṃsu te.
@Footnote: 1 Ma. Yu. vepullajavanapañño. 2 Yu. ādhāro sabbalokassa.
      |394.215| Hatthārohā anīkatthā     rathikā pattikārakā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.216| Uggā ca rājaputtā ca     vesiyānā ca brāhmaṇā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.217| Āḷārikā ca sūdā 1- ca  nhāpakā mālakārakā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.218| Rajakā pesakārā ca          tunnavāyā ca nhāpikā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.219| Usukārā bhamakārā          cammakārā ca tacchakā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.220| Kammārā soṇṇakārā ca tipulohakarā tathā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.221| Bhatakā celakā 2- ceva     dāsakammakarā bahū
                          yathā sakena thāmena        pūgadhammaṃ akaṃsu te.
      |394.222| Udahārā kaṭṭhahārā       kasikā 3- tiṇahārakā
                          yathā sakena thāmena        pūgadhammaṃ akaṃsu te.
      |394.223| Pupphikā mālikā ceva      paṇṇikā phalahārakā
                          yathā sakena thāmena        pūgadhammaṃ akaṃsu te.
      |394.224| Gaṇikā kumbhadāsī ca        pūvikā macchikāpica 4-
                          yathā sakena thāmena        pūgadhammaṃ akaṃsu te.
@Footnote: 1 Ma. Yu. kappakā. 2 Yu. gītakā. 3 Ma. kassakā. 4 Yu. macchakāyikā.
      |394.225| Ete 1- sabbe samāgantvā gaṇabandhāva 2- ekato
                          adhikāraṃ karissāma          puññakkhette anuttare.
      |394.226| Te me sutvāna vacanaṃ        gaṇaṃ bandhiṃsu tāvade
                          upaṭṭhānasālaṃ sukataṃ       bhikkhusaṅghassa kārayuṃ.
      |394.227| Niṭṭhāpetvāna taṃ sālaṃ    udaggo tuṭṭhamānaso
                          pareto tehi sabbehi       sambuddhaṃ upasaṅkamiṃ.
      |394.228| Upasaṅkamma sambuddhaṃ       lokanāthaṃ narāsabhaṃ
                          vanditvā satthuno pāde  idaṃ vacanamabraviṃ.
      |394.229| Ime tīṇisatā vīra            purisā ekato gaṇā
                          upaṭṭhānasālaṃ sukataṃ       niyyādenti tava 3- muni.
      |394.230| Bhikkhusaṅghassa purato         sampaṭicchatu cakkhumā
                          tiṇṇaṃ satānaṃ purato       imā gāthā abhāsatha.
      |394.231| Tisatāpi ca jeṭṭho ca        anuvattiṃsu ekato
                          sampattī 4- hi karitvāna sabbe anubhavissatha.
      |394.232| Pacchime bhavasampatte 5-  sītibhāvamanuttaraṃ
                          ajaraṃ amaraṃ 6- khemaṃ          nibbānaṃ passayissatha 7-.
      |394.233| Evaṃ buddho viyākāsi       sabbaññūtamanuttaro 8-
                          buddhassa vacanaṃ sutvā      somanassampavedayiṃ.
      |394.234| Tiṃsakappasahassāni          devaloke ramiṃ ahaṃ
                          devādhipo pañcasataṃ        devarajjamakārayiṃ.
@Footnote: 1 Ma. etha. 2 Ma. Yu. gaṇaṃ bandhāma. 3 Ma. Yu. tavaṃ. 4 Ma. Yu. sampattiṃ.
@5 Ma. Yu. bhave sampatte. 6 Ma. amataṃ santaṃ. Yu. amaraṃ santiṃ.
@7 Ma. phassayissatha. Yu. phussayissatha. 8 Ma. Yu. sabbaññū samaṇuttaro.
      |394.235| Sahassakkhattuṃ rājā ca      cakkavatti ahosahaṃ
                          padesarajjaṃ 1- vipulaṃ        gaṇanāto 2- asaṅkhayaṃ.
      |394.236| Idha mānusake rajje 3-     parisā honti bandhavā
                          pacchime bhavasampatte      vāseṭṭho nāma brāhmaṇo.
      |394.237| Asītikoṭiniccayo            tassa putto ahosahaṃ
                          selo iti mama nāmaṃ        chaḷaṅge pāramiṃ gato.
      |394.238| Jaṅghāvihāraṃ vicaraṃ            sasissehi purakkhato
                          jaṭābhārabharitaṃpi 4-        keniyaṃ nāma tāpasaṃ.
      |394.239| Paṭiyattāhutiṃ disvā       idaṃ vacanamabraviṃ
                          āvāho vā vivāho vā   rājā vā te nimantito.
      |394.240| Āhutiṃ yiṭṭhukāmohaṃ        brāhmaṇe devasammate
                          na nimantemi rājānaṃ       āhuti me na vijjati.
      |394.241| Na catthi mayhamāvāho     vivāho me na vijjati
                          sakyānaṃ nandijanano       seṭṭho loke sadevake.
      |394.242| Sabbalokahitatthāsi 5-    sabbasattasukhāvaho
                          so me nimantito ajja     tassetaṃ paṭiyādanaṃ.
      |394.243| Tambarusakavaṇṇābho        appameyyo anūpamo
                          rūpenāsadiso buddho       svātanāya nimantito.
      |394.244| Ukkāmukhapahaṭṭho 6- ca 7-   khadiraṅgārasannibho
                        vijjūpamo mahāvīro            so me nātho 8- nimantito.
@Footnote: 1 Ma. Yu. devarajjaṃ karontassa. 2 Ma. Yu. mahādevā avandisuṃ. 3 Ma. rajjaṃ.
@4 Ma. jaṭābhārikabharitaṃ. Yu. jaṭābhārabharitaṃ. 5 Ma. Yu. sabbalokahitatthāya.
@6 Yu. ukkāmukhapahato va. 7 Ma. va. 8 Ma. Yu. buddho.
      |394.245| Pabbatagge yathā aggi     puṇṇamāyeva candimā
                           naḷaggivaṇṇasaṅkāso    so me buddho nimantito.
      |394.246| Asambhīto bhayātīto         bhavantakaraṇo muni
                           sīhūpamo mahāvīro          so me buddho nimantito.
      |394.247| Kusalo buddhadhammesu         appasayho parehi so
                           nāgūpamo mahāvīro        so me buddho nimantito.
      |394.248| Saddhammapārakusalo          buddhanāgo asādiso
                           usabhūpamo mahāvīro        so me buddho nimantito.
      |394.249| Anantavaṇṇo amitayaso   vicittasabbalakkhaṇo
                           sakkūpamo mahāvīro        so me buddho nimantito.
      |394.250| Vasī gaṇī patāpī ca            tejasī ca durāsado
                           brahmūpamo mahāvīro      so me buddho nimantito.
      |394.251| Mahaggadhammo 1- dasabalo balātibalapāragū 2-
                           dharaṇūpamo mahāvīro        so me buddho nimantito.
      |394.252| Sīladhītisamākiṇṇo          dhammaviññāṇakhobhito
                           udadhūpamo mahāvīro        so me buddho nimantito.
      |394.253| Durāsado duppasaho         acalo uggato brahmā 3-
                           nerūpamo mahāvīro          so me buddho nimantito.
      |394.254| Anantañāṇo asamo 4-  atulo aggataṃ gato
                           gaganūpamo mahāvīro        so me buddho nimantito.
                                     Pannarasamaṃ bhāṇavāraṃ.
@Footnote: 1 Ma. pattadhammo. Yu. mahantadhammo. 2 Ma. Yu. balātibalapārago.
@3 Yu. brahā. 4 Ma. Yu. asamasamo.
      |394.255| Patiṭṭhā bhayabhītānaṃ          tāṇo saraṇagāminaṃ
                           assāsako mahāvīro       so me buddho nimantito.
      |394.256| Āsayo buddhimantānaṃ      puññakkhettaṃ sukhesinaṃ
                           ratanākaro mahāvīro        so me buddho nimantito.
      |394.257| Assāsako devakaro          sāmaññaphaladāyako
                           meghūpamo mahāvīro         so me buddho nimantito.
      |394.258| Loke 1- samussito vīro     sabbatamavinodano
                           suriyūpamo mahāvīro         so me buddho nimantito.
      |394.259| Ārammaṇavimuttīsu           sabhāvadassako muni
                           candūpamo mahāvīro        so me buddho nimantito.
      |394.260| Buddho samussito loke      lakkhaṇehi alaṅkato
                           appameyyo mahāvīro     so me buddho nimantito.
      |394.261| Yassa ñāṇaṃ appameyyaṃ    sīlaṃ yassa anūpamaṃ
                           vimutti asadisā yassa      so me buddho nimantito.
      |394.262| Yassa dhīti asadisā            thāmo yassa acintiyo
                           yassa parakkamo seṭṭho    so me buddho nimantito.
      |394.263| Rāgo doso ca moho ca      visā sabbe samūhatā
                           agadūpamo 2- mahāvīro    so me buddho nimantito.
      |394.264| Kilesabyādhi bahudukkhā     osathīva 3- vinodako
                           vijjūpamo 4- mahāvīro     so me buddho nimantito.
@Footnote: 1 Ma. lokacakkhu mahātejo. 2 Yu. agarūpamo. 3 Ma. sabbatamavinodano.
@Yu. sabbantamavinodako. 4 Ma. vejjūpamo.
      |394.265| Buddhoti ghosaṃ 1- vadesi    ghoso me so sudullabho
                         buddhoti 2- ghosanaṃ sutvā pīti me upapajjatha.
      |394.266| Abbhantaraṃ agaṇhantaṃ      pīti me bahi nicchare
                          sohaṃ pītimano santo       idaṃ vacanamabraviṃ.
      |394.267| Kahaṃ nu kho so bhagavā         lokajeṭṭho narāsabho
                           tattha gantvā namassissaṃ sāmaññaphaladāyakaṃ.
      |394.268| Paggayha dakkhiṇaṃ bāhuṃ     vedajāto katañjalī
                         ācikkha 3- me dhammarājaṃ   sokasallavinodanaṃ.
      |394.269| Udentaṃva mahāmeghaṃ          nīlaṃ añjanasannibhaṃ
                           sāgaraṃ viya dissantaṃ        passasetaṃ mahāvanaṃ.
      |394.270| Ettha so vasate buddho     adantadamako muni
                           vinayanto ca veneyye      bodhento bodhipakkhiye.
      |394.271| Pipāsitova udakaṃ             bhojanaṃva jigacchato 4-
                           gāvī yathā vacchagiddhā     evāhaṃ viciniṃ jinaṃ.
      |394.272| Ācāraupacāraññū         dhammānucchavisaṃvaraṃ
                           sikkhāpesiṃ sake sisse     gacchante 5- jinasantikaṃ.
      |394.273| Durāsadā bhagavanto          sīhāva ekacārino
                           pāde pādaṃ nikkhipantā  āgaccheyyātha māṇavā.
      |394.274| Āsiviso yathā ghoro         migarājāva kesarī
                           mattova kuñjaro danto 6-   evaṃ buddhā durāsadā.
@Footnote: 1 Ma. Yu. bho yaṃ. 2 Ma. Yu. buddho buddhoti sutvāna. 3 Ma. ācikkhi.
@4 Ma. Yu. jigacchito. 5 Yu. gacchanto. 6 Ma. Yu. dantī.
      |394.275| Ukkāsitañca khipitaṃ         ajjhupekkhāya māṇavā
                           pāde pādaṃ nikkhipantā upetha buddhasantikaṃ.
      |394.276| Paṭisallānagarukā           appasaddā durāsadā
                           durūpasaṅkamā buddhā       garū honti sadevake.
      |394.277| Yamahaṃ 1- pañhaṃ pucchāmi   paṭisammodayāmi 2-
                           appasaddā tadā hotha   munībhūtāva tiṭṭhatha.
      |394.278| Yaṃ so desesi saddhammaṃ 3- khemaṃ nibbānapattiyā
                           tamevatthaṃ nisāmetha         saddhammassavanaṃ subhaṃ.
      |394.279| Upasaṅkamma sambuddhaṃ       sammodiṃ muninā ahaṃ
                           taṃ kathaṃ vītisāretvā        lakkhaṇe upadhārayiṃ.
      |394.280| Lakkhaṇe dve na dakkhāmi 4-  passāmi tiṃsalakkhaṇe
                           kosohitavatthuṃ 5- guyhaṃ   iddhiyā dassayi muni.
      |394.281| Jivhaṃ ninnāmayitvā ca 6- kaṇṇasote ca nāsike
                           paṭimassa 7- nalātantaṃ   kevalaṃ chādayi jino.
      |394.282| Tassāhaṃ lakkhaṇe disvā   paripuṇṇe sabyañjane
                           buddhoti niṭṭhaṃ gantvāna saha sissehi pabbajiṃ.
      |394.283| Satehi tīhi sahito            pabbajiṃ anagāriyaṃ
                           aḍḍhamāse asampatte sabbe pattamha nibbutiṃ.
      |394.284| Ekato kammaṃ katvāna      puññakkhette anuttare
                           ekato saṃsaritvāna        ekato vinivaṭṭayuṃ.
@Footnote: 1 Ma. yadāhaṃ. Yu. yāvāhaṃ. 2 Yu. paṭisammodiyāmi vā. 3 Ma. sambuddho.
@4 Ma. ca kaṅkhāmi. Yu. va kaṅkhāmi. 5 Ma. Yu. kosohitavatthaguyhaṃ.
@6 Ma. ninnāmayitvāna. 7 Ma. paṭimasi.
      |394.285| Gopānasiyo datvāna       pūgadhamme vasiṃ ahaṃ
                           tena kammena sukatena     aṭṭha hetū labhāmahaṃ.
      |394.286| Disāsu pūjito homi          bhogā ca amitā mama
                           patiṭṭhā homi sabbesaṃ    tāso mama na vijjati.
      |394.287| Byādhayo 1- me na vijjanti  dīghāyuṃ pālayāmi ca
                           sukhumacchaviko homi          āvāse pattite vasse 2-.
      |394.288| Aṭṭha gopānasī datvā      pūgadhamme vasiṃ ahaṃ
                           paṭisambhidā arahattañca etaṃ me aparaṭṭhamaṃ.
      |394.289| Sabbavositavosāno         katakicco anāsavo
                           aṭṭhagopānasī nāma       tava putto mahāmuni
      |394.290| pañca thambhāni datvāna    pūgadhamme vasiṃ ahaṃ
                           tena kammena sukatena     pañca hetū labhāmahaṃ.
      |394.291| Acalo homi mettāya       anūnabhogavāmahaṃ 3-
                           ādeyyavacano homi       na dhaṃsemi yathā ahaṃ.
      |394.292| Abhantaṃ hoti me cittaṃ       akhilo 4- homi kassaci
                           tena kammena sukatena     vimalo homi sāsane.
      |394.293| Sagāravo sappatisso        katakicco anāsavo
                           sāvako te mahāvīra         bhikkhu taṃ vandate muni.
      |394.294| Katvā sukatapallaṅkaṃ         sālāyaṃ paññapesahaṃ
                           tena kammena sukatena     pañca hetū labhāmahaṃ.
@Footnote: 1 Yu. byādhiyo. 2 Ma. Yu. vase. 3 Ma. anūnaṅgo bhavāmahaṃ. 4 Yu. acalo.
      |394.295| Ucce kule pajāyāmi 1-  mahābhogo bhavāmahaṃ
                           sabbasampattiko homi   maccheraṃ me na vijjati.
      |394.296| Gamane patthite mayhaṃ       pallaṅko upatiṭṭhati
                           saha pallaṅkaseṭṭhena     gacchāmi mama patthitaṃ.
      |394.297| Tena pallaṅkadānena       tamaṃ sabbaṃ vinodayiṃ
                           sabbābhiññābalappatto       thero vandati taṃ mune 2-.
      |394.298| Parakiccattakiccāni          sabbakiccāni sādhayiṃ
                           tena kammena sukatena     pāvisiṃ abhayaṃ puraṃ.
      |394.299| Pariniṭṭhitasālasmiṃ           paribhogamadāsahaṃ
                           tena kammena sukatena     seṭṭhattaṃ ajjhupāgato.
      |394.300| Yekeci damakā loke         hatthiasse damenti te 3-
                           kāretvā 4- kāraṇā nānā dāruṇena damenti te.
      |394.301| Naheva 5- tvaṃ mahāvīra      damesi naranāriyo
                           adaṇḍena asatthena     damesi uttame dame.
      |394.302| Dānassa vaṇṇe kittento    desanākusalo muni
                           ekapañhaṃ kathento ca 6-    bodhesi tisate muni.
      |394.303| Dantā mayaṃ sārathinā       suvimuttā anāsavā
                           sabbābhiññābalappattā       nibbutā upadhikkhaye.
      |394.304| Satasahasse ito kappe     yaṃ dānamadadintadā
                           atikkantā bhayā sabbe  sāladānassidaṃ phalaṃ.
@Footnote: 1 Ma. pajāyitvā. 2 Ma. Yu. muni. 3 Ma. ye. Yu. me.
@4 Ma. karitvā. Yu. karetvā. 5 Ma. nahevaṃ. 6 Ma. Yu. va.
      |394.305| Svāgataṃ vata me āsi         mama buddhassa santike
                           tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |394.306| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                           nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |394.307| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā selo sapariso bhagavato santike imā
gāthāyo abhāsitthāti.
                              Selattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ sabbakittikattherāpadānaṃ (393)
     [395] |395.308| Kaṇikāraṃva jalitaṃ       dīparukkhaṃva jotitaṃ 1-
                           osadhiṃva virocantaṃ           vijjūva gagane yathā.
      |395.309| Asambhītaṃ anutrāsiṃ          migarājaṃva kesariṃ
                           ñāṇālokaṃ pakāsentaṃ  maddantaṃ titthiye gaṇe.
      |395.310| Uddharantaṃ imaṃ lokaṃ         chindantaṃ sabbasaṃsayaṃ
                           asambhītaṃ 2- migarājaṃva    addasaṃ lokanāyakaṃ.
      |395.311| Jaṭājinadharo āsiṃ            brahmā 3- uju patāpavā
                           vākacīraṃ gahetvāna         pādamūle apatthariṃ.
      |395.312| Kāḷānusāriyaṃ gayha        anulimpiṃ tathāgataṃ
                           sambuddhaṃ upalimpitvā   santhaviṃ lokanāyakaṃ.
@Footnote: 1 Ma. ujjalaṃ. Ma. vijjutaṃ ... Yu. vijjuṃ abbhaghane. 2 Ma. gajjantaṃ ...
@Yu. lasantaṃ ... 3 Ma. Yu. brahā.
      |395.313| Samuddharasimaṃ lokaṃ            oghatiṇṇo mahāmuni
                           ñāṇālokena jotesi   pavaraṃ 1- ñāṇamuttamaṃ.
      |395.314| Dhammacakkaṃ pavattesi        maddase paratitthiye
                           usabho jitasaṅgāmo 2-   sampakampesi medaniṃ.
      |395.315| Mahāsamudde ummīva 3-   velantamhi pabhijjati 4-
                           tatheva tava ñāṇasmiṃ       sabbadiṭṭhi pabhijjati 5-.
      |395.316| Sukhumacchikajālāni 6-       saramhi sampatāni te
                           antojāligatā pāṇā  pīḷitā honti tāvade.
      |395.317| Tatheva titthiyā loke        muḷhā 7- saccavinissitā
                           antoñāṇavare tuyhaṃ    parivattanti mārisa.
      |395.318| Patiṭṭhā va vuyhataṃ oghe   tvañhi nātho abandhunaṃ
                           bhayaṭṭhitānaṃ saraṇo 8-   muttatthīnaṃ parāyano 9-.
      |395.319| Ekaccaro 10- asadiso   mettākaruṇasaññuto
                           paññavā 11- yuttacāgo ca   vasī tādī guṇālayo.
      |395.320| Dhīro vigatasammoho          aneñjo akathaṃkathī
                           tussito 12- vantadososi    nimmalo saṃyato suci.
      |395.321| Saṅgātīto 13- gatamado  tevijjosi 14- bhavantago
                           sīmātigo dhammagaru         tatattho hitavappako 15-.
@Footnote: 1 Yu. vajira ... 2 Yu. jitasaṅgāme. 3 Ma. ūmiyo. 4-5 Ma. Yu. pabhijjare.
@6 Ma. .. jālena. Yu. jāleva. 7 Ma. puthupasaṇḍanissitā. Yu. phuṭā sacca ...
@8 Ma. saraṇaṃ. 9 Ma. parāyanaṃ. 10 Ma. Yu. ekavīro. 11 Ma. .. sañcayo. Yu.
@mettākāruṇādisañcayo. 12 Ma. asamo susamo santo vasī tādī jitañjayo. Yu.
@susīlo asamo santo vasitavijitañjayo. 13 Yu. vusito. 14 Yu. saṅgātigo hatamado.
@15 Ma. hitavabbhuto. Yu. hitadhammato.
      |395.322| Tārako tvaṃ yathā nāvā     nidhivassāsakārako
                           asambhīto yathā sīho      gajarājāva dammito.
      |395.323| Thometvā dasagāthāhi      padumuttaraṃ mahāmuniṃ 1-
                           vanditvā satthuno pāde tuṇhī aṭṭhāsahaṃ tadā.
      |395.324| Padumuttaro lokavidū         āhutīnaṃ paṭiggaho
                           bhikkhusaṅghe ṭhito satthā   imā gāthā abhāsatha.
      |395.325| Yo me sīlañca paññañca 2-   dhammañcāpi 3- pakittayi
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |395.326| Saṭṭhī kappasahassāni      devaloke ramissati
                           aññe deve abhibhavitvā issaraṃ kārayissati.
      |395.327| So pacchā pabbajitvāna   sukkamūlena codito
                           gotamassa bhagavato         sāsane pabbajissati.
      |395.328| Pabbajitvāna kāyena      pāpakammaṃ vivajjiya
                           sabbāsave pariññāya   nibbāyissatināsavo.
      |395.329| Yathā ca 4- megho thanayaṃ    tappeti medaniṃ imaṃ
                           tatheva tvaṃ mahāvīra         dhammena tappayi mamaṃ.
      |395.330| Sīlaṃ paññañca dhammañca  thavitvā lokanāyakaṃ
                           pattomhi paramaṃ santaṃ     nibbānaṃ padamaccutaṃ.
      |395.331| Aho nūna sa bhagavā           ciraṃ tiṭṭheyya cakkhumā
                           aññātañca vijāneyyaṃ passeyyaṃ amataṃ padaṃ.
@Footnote: 1 Ma. Yu. mahāyasaṃ. 2 Ma. Yu. ñāṇañca. 3 Ma. saddhammañcāpi vaṇṇayi.
@4 Ma. Yu. yathāpi.
      |395.332| Ayaṃ me pacchimā jāti       bhavā sabbe samūhatā
                           sabbāsave pariññāya   viharāmi anāsavo.
      |395.333| Satasahasse ito kappe    yaṃ buddhamabhithomayiṃ 1-
                           duggatiṃ nābhijānāmi      kittanāya idaṃ phalaṃ.
      |395.334| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
      |395.335| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |395.336| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo
abhāsitthāti.
                            Sabbakittikattherassa apadānaṃ samattaṃ.
                            Catutthaṃ madhudāyakattherāpadānaṃ (394)
     [396] |396.337| Sindhuyā nadiyā tīre sukato assamo mama
                           tattha vācemahaṃ sisse     itihāsaṃ salakkhaṇaṃ.
      |396.338| Dhammakāmā vinītā te      sotukāmā susāsanaṃ
                           chaḷaṅge pāramippattā   sindhukūle vasanti te.
@Footnote: 1 Yu. buddhamabhipūjayiṃ.
      |396.339| Uppādāgamane ceva        lakkhaṇesu ca kovidā
                           uttamatthaṃ gavesantā     vasanti pavane tadā.
      |396.340| Sumedho nāma sambuddho    loke uppajji tāvade
                           amhākaṃ anukampanto   upagañchi vināyako.
      |396.341| Upāgataṃ mahāvīraṃ             sumedhaṃ lokanāyakaṃ
                           tiṇasanthārakaṃ katvā      lokajeṭṭhassadāsahaṃ.
      |396.342| Pavanāto madhuṃ gayha         buddhaseṭṭhassadāsahaṃ
                           sambuddho paribhuñjitvā idaṃ vacanamabravi.
      |396.343| Yo 1- taṃ adāsi madhuṃ me    pasanno sehi pāṇibhi
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |396.344| Iminā madhudānena          tiṇasanthārakena ca
                           tiṃsakappasahassāni        devaloke ramissati.
      |396.345| Tiṃsakappasahassamhi         okkākakulasambhavo
                           gotamo nāma nāmena    satthā loke bhavissati.
      |396.346| Tassa dhammesu dāyādo    oraso dhammanimmito
                           sabbāsave pariññāya   nibbāyissatināsavo.
      |396.347| Devalokā idhāgantvā    mātukucchimhupāgato
                           madhuvasso pavassittha      chādayaṃ madhunā mahiṃ.
      |396.348| Mama nikkhantamattamhi      kumbhiyā ca suduttarā
                           tatrāpi madhuvasso 2- me  vassate niccakālikaṃ.
@Footnote: 1 Yu. yaṃ. 2 madhuvassaṃ.
      |396.349| Agārā abhinikkhamma        pabbajiṃ anagāriyaṃ
                           lābhī annassa pānassa  madhudānassidaṃ phalaṃ.
      |396.350| Sabbakāmasamiddhohaṃ        bhavitvā devamānuse
                           teneva madhudānena         pattomhi āsavakkhayaṃ.
      |396.351| Vuṭṭhamhi deve caturaṅgule tiṇe
                           supupphite dharaṇīruhe vappadese 1-
                           suññe ghare maṇḍaparukkhamūlake
                           vasāmi niccaṃ sukhito anāsavo.
      |396.352| Majjhe 2- mayhaṃ bhavā assu   ye bhave samatikkamiṃ
                           ajja me āsavā khīṇā    natthi dāni punabbhavo.
      |396.353| Tiṃsakappasahassamhi          yaṃ dānamadadiṃ tadā
                           duggatiṃ nābhijānāmi      madhudānassidaṃ phalaṃ.
      |396.354| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
      |396.355| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |396.356| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā madhudāyako thero imā gāthāyo
abhāsitthāti.
                             Madhudāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. sañchanne. Yu. ca chappade. 2 Ma. majjhe mahante hīne ca bhave sabbe atikkamiṃ.
                          Pañcamaṃ padumakūṭāgārikattherāpadānaṃ (395)
     [397] |397.357| Piyadassī nāma bhagavā        sayambhū lokanāyako
                           vivekakāmo sambuddho    samādhikusalo muni.
      |397.358| Vanasaṇḍaṃ samoggayha      piyadassī mahāmuni
                           paṃsukūlaṃ pattharitvā         nisīdi purisuttamo.
      |397.359| Migaluddho pure āsiṃ         irine 1- kānane ahaṃ
                           pasadaṃ migamesanto         āhiṇḍāmi ahaṃ tadā.
      |397.360| Tatthaddasāsiṃ sambuddhaṃ    oghatiṇṇaṃ anāsavaṃ
                           pupphitaṃ sālarājaṃva         sataraṃsīva uggataṃ.
      |397.361| Disvānāhaṃ devadevaṃ        piyadassiṃ mahāyasaṃ
                           jātassaraṃ samoggayha     padumaṃ āhariṃ tadā.
      |397.362| Āharitvāna padumaṃ          satapattaṃ manoramaṃ
                           kūṭāgāraṃ karitvāna        chādayiṃ padumenahaṃ.
      |397.363| Anukampako kāruṇiko      piyadassī mahāmuni
                           satta rattindive buddho  kūṭāgāre vasī jino.
      |397.364| Purāṇaṃ chaḍḍayitvāna      navena chādayiṃ ahaṃ
                           añjaliṃ paggahetvāna    aṭṭhāsiṃ tāvade ahaṃ.
      |397.365| Vuṭṭhahitvā samādhimhā    piyadassī mahāmuni
                           disā 2- anuvilokento nisīdi lokanāyako.
@Footnote: 1 Ma. araññe. 2 Ma. disaṃ.
      |397.366| Tadā sudassano nāma       upaṭṭhāko mahiddhiko
                           cittamaññāya buddhassa piyadassissa satthuno.
      |397.367| Asītiyā sahassehi          bhikkhūhi parivārito
                           vanante sukhamāsīnaṃ         upesi lokanāyakaṃ.
      |397.368| Yāvatā vanasaṇḍamhi       adhivatthā ca devatā
                           buddhassa cittamaññāya sabbe sannipatuṃ tadā.
      |397.369| Samāgatesu yakkhesu          kumbhaṇḍe saharakkhase
                           bhikkhusaṅghe ca sampatte  gāthā sabyāharī 1- jino.
      |397.370| Yo maṃ sattāhaṃ pūjesi       āvāsañca akāsi me
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |397.371| Sududdasaṃ sunipuṇaṃ            gambhīraṃ suppakāsitaṃ
                           ñāṇena kittayissāmi   suṇātha mama bhāsato.
      |397.372| Catuddasāni kappāni       devarajjaṃ karissati
                           kūṭāgāraṃ brahantassa 2- padumapupphehi 3- chāditaṃ.
      |397.373| Ākāse dhārayissanti      pubbakammassidaṃ phalaṃ
                           catuddase 4- kappasate  vokiṇṇaṃ saṃsarissati.
      |397.374| Tattha pupphamayaṃ byamhaṃ     ākāse dhārayissati
                           yathā padumapattamhi      toyaṃ na upalimpati.
      |397.375| Tathevimassa ñāṇamhi      kilesā nopalimpare
                           manasā vinivaṭṭetvā     pañcanīvaraṇe ayaṃ.
@Footnote: 1 Ma. pabyāharī. Yu. mabyāharī. 2 Ma. mahantassa. 3 Ma. padmapupphehi.
@4 Ma. Yu. catubbīse.
      |397.376| Cittaṃ janetvā nikkhamme   agārā pabbajissati
                           tato pupphamayaṃ 1- byamhaṃ dhārentaṃ nikkhamissati.
      |397.377| Rukkhamūle vasantassa         nipakassa satīmato
                           tattha pupphamayaṃ byamhaṃ   matthake dhārayissati.
      |397.378| Cīvaraṃ piṇḍapātañca        paccayaṃ sayanāsanaṃ
                           daditvā bhikkhusaṅghassa    nibbāyissatināsavo.
      |397.379| Kūṭāgārena carite 2-      pabbajjaṃ abhinikkhami 3-
                           rukkhamūle vasantaṃpi         kūṭāgāraṃ dharīyati.
      |397.380| Cīvare piṇḍapāte ca        cetanā me na vijjati
                           puññakammena saṃyutto  labhāmi pariniṭṭhitaṃ.
      |397.381| Gaṇanāto asaṅjeyyā     kappakoṭī bahū mama
                           rittakā te atikkantā  sumuttā 4- lokanāyakā.
      |397.382| Aṭṭhārase kappasate        piyadassī vināyako
                           tamahaṃ payirupāsitvā      imaṃ yoniṃ 5- upāgato.
      |397.383| Tamaddasāmi 6- sambuddhaṃ anomaṃ nāma cakkhumaṃ
                           tamahaṃ upagantvāna       pabbajiṃ anagāriyaṃ.
      |397.384| Dukkhassantaṃ karo buddho   saddhamme 7- desayī jino
                           tassa dhammaṃ suṇitvāna    pattomhi acalaṃ padaṃ.
      |397.385| Tosayitvāna sambuddhaṃ      gotamaṃ sakyapuṅgavaṃ
                           sabbāsave pariññāya   viharāmi anāsavo.
@Footnote: 1 Ma. tato pupphamaye byamhe dhārente nikkhamissati. 2 Ma. caratā. Yu. caraṇā.
@3 Ma. Yu. abhinikkhamiṃ. 4 Ma. pamuttā. Yu. pavuttā lokanāyinā.
@5 Po. jhānaṃ. 6 Ma. idha passāmi. 7 Ma. Yu. maggaṃ ....
      |397.386| Aṭṭhārase kappasate        yaṃ buddhamabhipūjayiṃ
                           duggatiṃ nābhijānāmi      buddhapūjāyidaṃ phalaṃ.
      |397.387| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthidāni punabbhavo.
      |397.388| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā 1-  kataṃ buddhassa sāsanaṃ.
      |397.389| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padumakūṭāgāriko thero imā gāthāyo
abhāsitthāti.
                           Padumakūṭāgārikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 497-516. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=394&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=394&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=394&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=394&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=394              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5330              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5330              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :