ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [399] |399.423| Bhariyā me kālaṃ katā    putto sīvathikaṃ gato
                           mātā 1- pitā ca bhātā ca  ekacitamhi 2- ḍayhare.
      |399.424| Tena sokena santatto      kiso paṇḍu ahosahaṃ
                           cittukkhepañca 3- me āsi  tena sokena aḍḍito.
      |399.425| Sokasallaparetopi 4-       vanantaṃ upasaṅkamiṃ
                           pavattaphalaṃ bhuñjitvā      rukkhamūle vasāmahaṃ.
      |399.426| Sumedho nāma sambuddho     dukkhassantaṃ karo jino
                           mamuddharitukāmo so        āgañchi mama santike 5-.
      |399.427| Padasaddaṃ suṇitvāna         sumedhassa mahesino
                           paggahetvānahaṃ sīsaṃ        olokesiṃ mahāmuniṃ.
      |399.428| Upagañchi 6- mahāvīro       pīti me upapajjatha
                           tadāsi mekaggamano        disvā taṃ lokanāyakaṃ.
      |399.429| Satiṃ paṭilabhitvāna            paṇṇamuṭṭhiṃ adāsahaṃ
                           nisīdi bhagavā tattha          anukampāya cakkhumā.
@Footnote: 1 Ma. mātā pitā matā bhātā. 2 Yu. ekacitakamhi .... 3 Ma. cittakkhepo ca ....
@4 Ma. Yu. sokasallaparetohaṃ. 5 Ma. santikaṃ. 6 Ma. upāgate mahāvīre.
      |399.430| Nisajja tattha bhagavā          sumedho lokanāyako
                           dhammaṃ me kathayi buddho     sokasallavinodanaṃ.
      |399.431| Anavhatā 1- tato āgā 2- nānuññātā ito gatā
                           yathā gatā tathā gatā      tattha kā paridevanā.
      |399.432| Yathāpi pattikā 3- sattā vassamānāya vuṭṭhiyā
                           sabhatte 4- upagacchanti  vassāya 5- patanāya te.
      |399.433| Vasseva 6- te oramite     sampayanti yadicchakaṃ
                           evaṃ mātā pitā tuyhaṃ    tattha kā paridevanā.
      |399.434| Āgantukā pāhunakā      caliteditakampikā 7-
                           evaṃ mātā pitā tuyhaṃ    tattha kā paridevanā.
      |399.435| Yathāpi urago jiṇṇaṃ        hitvā gacchati santanuṃ 8-
                           evaṃ mātā pitā tuyhaṃ    santanuṃ idha hiyyare.
      |399.436| Buddhassa giramaññāya      sokasallaṃ vivajjayiṃ
                           pāmujjaṃ janayitvāna       buddhaseṭṭhaṃ avandahaṃ.
      |399.437| Vanditvāna mahānāgaṃ      girimañjari 9- pūjayī
                           dibbagandhena sampannaṃ   sumedhaṃ lokanāyakaṃ.
      |399.438| Pūjayitvāna sambuddhaṃ        sire katvāna añjaliṃ
                           anussaraṃ guṇaggāni        santhaviṃ lokanāyakaṃ.
      |399.439| Vitiṇṇosi 10- mahāvīra   sabbaññū lokanāyako
                           sabbe satte uddharesi    ñāṇena tvaṃ mahāmune.
@Footnote: 1 Ma. anavhitā. 2 Ma. Yu. āguṃ. 3 Ma. Yu. pathikā. 4 Ma. Yu. sabhaṇḍā.
@5 Ma. Yu. vassassāpatanāya .... 6 Yu. vasse ete. 7 Ma. Yu. caliteritakampitā.
@8 Ma. saṃ tacaṃ .... 9 Yu. girapañjaliṃ. 10 Ma. Yu. nittiṇṇosi.
      |399.440| Vimatiṃ dveḷhakaṃ vāpi        sañchindasi mahāmune
                           paṭipādesi me maggaṃ      tava ñāṇena cakkhuma.
      |399.441| Arahā siddhipattā 1- ca  chaḷabhiññā mahiddhikā
                           antalikkhacarā dhīrā        parivārenti tāvade.
      |399.442| Paṭipannā ca sekhā ca       phalaṭṭhā santi sāvakā.
                           Sūrodayeva padumā          pupphanti tava sāvakā.
      |399.443| Mahāsamuddo vakkhobbho  atulopi duruttaro
                           evaṃ ñāṇena sampanno appameyyosi cakkhuma.
      |399.444| Vanditvāhaṃ lokajinaṃ        cakkhumantaṃ mahāyasaṃ
                           catuddisā 2- namassanto  paṭikuṭiko agañchahaṃ.
      |399.445| Devalokā cavitvāna         sampajāno paṭissato
                           okkamiṃ mātuyā kucchiṃ    sandhāvanto bhavābhave.
      |399.446| Agārā abhinikkhamma        pabbajiṃ anagāriyaṃ
                           ātāpī nipako cāpi      paṭisallānagocaro.
      |399.447| Padhānaṃ padahitvāna          tosayitvā mahāmuniṃ
                           candovabbhaghanā mutto  vicarāmi ahaṃ sadā 3-.
      |399.448| Vivekamanuyuttomhi         upasanto nirūpadhi
                           sabbāsave pariññāya   viharāmi anāsavo.
      |399.449| Tiṃsakappasahassamhi         yaṃ buddhamabhipūjayiṃ
                           duggatiṃ nābhijānāmi     buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. ... vasipattā ca. 2 Ma. Yu. puthudisā. 3 Yu. tadā.
      |399.450| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthidāni punabbhavo.
      |399.451| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |399.452| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā girimānando thero imā gāthāyo
abhāsitthāti.
                            Girimānandattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ salaḷamaṇḍapiyattherāpadānaṃ (398)



             The Pali Tipitaka in Roman Character Volume 32 page 520-523. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=399&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=399&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=399&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=399&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=399              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5375              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5375              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :