ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Sattamaṃ girimānandattherāpadānaṃ (397)
     [399] |399.423| Bhariyā me kālaṃ katā    putto sīvathikaṃ gato
                           mātā 1- pitā ca bhātā ca  ekacitamhi 2- ḍayhare.
      |399.424| Tena sokena santatto      kiso paṇḍu ahosahaṃ
                           cittukkhepañca 3- me āsi  tena sokena aḍḍito.
      |399.425| Sokasallaparetopi 4-       vanantaṃ upasaṅkamiṃ
                           pavattaphalaṃ bhuñjitvā      rukkhamūle vasāmahaṃ.
      |399.426| Sumedho nāma sambuddho     dukkhassantaṃ karo jino
                           mamuddharitukāmo so        āgañchi mama santike 5-.
      |399.427| Padasaddaṃ suṇitvāna         sumedhassa mahesino
                           paggahetvānahaṃ sīsaṃ        olokesiṃ mahāmuniṃ.
      |399.428| Upagañchi 6- mahāvīro       pīti me upapajjatha
                           tadāsi mekaggamano        disvā taṃ lokanāyakaṃ.
      |399.429| Satiṃ paṭilabhitvāna            paṇṇamuṭṭhiṃ adāsahaṃ
                           nisīdi bhagavā tattha          anukampāya cakkhumā.
@Footnote: 1 Ma. mātā pitā matā bhātā. 2 Yu. ekacitakamhi .... 3 Ma. cittakkhepo ca ....
@4 Ma. Yu. sokasallaparetohaṃ. 5 Ma. santikaṃ. 6 Ma. upāgate mahāvīre.

--------------------------------------------------------------------------------------------- page521.

|399.430| Nisajja tattha bhagavā sumedho lokanāyako dhammaṃ me kathayi buddho sokasallavinodanaṃ. |399.431| Anavhatā 1- tato āgā 2- nānuññātā ito gatā yathā gatā tathā gatā tattha kā paridevanā. |399.432| Yathāpi pattikā 3- sattā vassamānāya vuṭṭhiyā sabhatte 4- upagacchanti vassāya 5- patanāya te. |399.433| Vasseva 6- te oramite sampayanti yadicchakaṃ evaṃ mātā pitā tuyhaṃ tattha kā paridevanā. |399.434| Āgantukā pāhunakā caliteditakampikā 7- evaṃ mātā pitā tuyhaṃ tattha kā paridevanā. |399.435| Yathāpi urago jiṇṇaṃ hitvā gacchati santanuṃ 8- evaṃ mātā pitā tuyhaṃ santanuṃ idha hiyyare. |399.436| Buddhassa giramaññāya sokasallaṃ vivajjayiṃ pāmujjaṃ janayitvāna buddhaseṭṭhaṃ avandahaṃ. |399.437| Vanditvāna mahānāgaṃ girimañjari 9- pūjayī dibbagandhena sampannaṃ sumedhaṃ lokanāyakaṃ. |399.438| Pūjayitvāna sambuddhaṃ sire katvāna añjaliṃ anussaraṃ guṇaggāni santhaviṃ lokanāyakaṃ. |399.439| Vitiṇṇosi 10- mahāvīra sabbaññū lokanāyako sabbe satte uddharesi ñāṇena tvaṃ mahāmune. @Footnote: 1 Ma. anavhitā. 2 Ma. Yu. āguṃ. 3 Ma. Yu. pathikā. 4 Ma. Yu. sabhaṇḍā. @5 Ma. Yu. vassassāpatanāya .... 6 Yu. vasse ete. 7 Ma. Yu. caliteritakampitā. @8 Ma. saṃ tacaṃ .... 9 Yu. girapañjaliṃ. 10 Ma. Yu. nittiṇṇosi.

--------------------------------------------------------------------------------------------- page522.

|399.440| Vimatiṃ dveḷhakaṃ vāpi sañchindasi mahāmune paṭipādesi me maggaṃ tava ñāṇena cakkhuma. |399.441| Arahā siddhipattā 1- ca chaḷabhiññā mahiddhikā antalikkhacarā dhīrā parivārenti tāvade. |399.442| Paṭipannā ca sekhā ca phalaṭṭhā santi sāvakā. Sūrodayeva padumā pupphanti tava sāvakā. |399.443| Mahāsamuddo vakkhobbho atulopi duruttaro evaṃ ñāṇena sampanno appameyyosi cakkhuma. |399.444| Vanditvāhaṃ lokajinaṃ cakkhumantaṃ mahāyasaṃ catuddisā 2- namassanto paṭikuṭiko agañchahaṃ. |399.445| Devalokā cavitvāna sampajāno paṭissato okkamiṃ mātuyā kucchiṃ sandhāvanto bhavābhave. |399.446| Agārā abhinikkhamma pabbajiṃ anagāriyaṃ ātāpī nipako cāpi paṭisallānagocaro. |399.447| Padhānaṃ padahitvāna tosayitvā mahāmuniṃ candovabbhaghanā mutto vicarāmi ahaṃ sadā 3-. |399.448| Vivekamanuyuttomhi upasanto nirūpadhi sabbāsave pariññāya viharāmi anāsavo. |399.449| Tiṃsakappasahassamhi yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Ma. ... vasipattā ca. 2 Ma. Yu. puthudisā. 3 Yu. tadā.

--------------------------------------------------------------------------------------------- page523.

|399.450| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthidāni punabbhavo. |399.451| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |399.452| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā girimānando thero imā gāthāyo abhāsitthāti. Girimānandattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 520-523. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=399&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=399&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=399&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=399&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=399              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5375              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5375              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :