ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                               Catutthaṃ mahāmoggallānattherāpadānaṃ (2)
     [4] |4.372| Anomadassī bhagavā            lokajeṭṭho narāsabho
                           vihāsi himavantamhi           devasaṅghapurakkhato.
           |4.373| Varuṇo nāma nāmena           nāgarājā ahaṃ tadā
                           kāmarūpī vikubbāmi           mahodadhinivāsahaṃ.
@Footnote: 1 Ma. Yu. ahaṃ .  2 Yu. vīro .  3 Ma. Yu. tassāhaṃ āhasā ajja.
@4 Ma.   kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
@       māgova bandhanaṃ hitvā        viharāmi anāsavo
@       svāgataṃ vata me āsi         buddhaseṭṭhassa santike
@       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@5 Ma. sabbattha itisaddo natthi.
           |4.374| Aṅganiyagaṇaṃ hitvā            turiyaṃ paṭṭhapesahaṃ
                           sambuddhaṃ parivāretvā       vādesuṃ accharā tadā.
           |4.375| Vijjamānesu 1- turiyesu       devaturiyāni vajjayuṃ
                           ubhinnaṃ saddaṃ sutvāna       buddhopi sampabujjhatha.
           |4.376| Nimantayitvā sambuddhaṃ       sakaṃ bhavanamupāgamiṃ
                           āsanaṃ paññapetvāna     kālamārocayiṃ ahaṃ.
           |4.377| Khīṇāsavasahassehi              purito 2- lokanāyako
                          obhāsento disā sabbā  bhavanamme upāgami.
           |4.378| Upaviṭṭhaṃ mahāvīraṃ               devadevaṃ narāsabhaṃ
                          bhikkhusaṅghaṃ santappesiṃ 3-   annapānenahaṃ tadā.
           |4.379| Anumodi mahāvīro              sayambhū aggapuggalo
                          bhikkhusaṅghe nisīditvā         imā gāthā abhāsatha.
           |4.380| Yo so saṅghaṃ apūjesi           buddhañca lokanāyakaṃ
                          tena cittappasādena        devalokaṃ gamissati.
           |4.381| Sattasattatikkhattuñca        devarajjaṃ karissati
                          paṭhabyā rajjaṃ aṭṭhasataṃ      vasudhaṃ āvasissati.
           |4.382| Pañcapaññāsakkhattuṃ ca     cakkavatti bhavissati
                          bhogā asaṅkhayā tassa        uppajjissanti tāvade.
           |4.383| Aparimeyye ito kappe       okkākakulasambhavo
                          gotamo nāma gottena       satthā loke bhavissati.
@Footnote: 1 Ma. vajjamānesu tūresu devā tūrāni vajjayu. Yu. ajjamānesu. 2 Ma. parivuto.
@Yu. purato. 3 Ma. sa bhikkhusaṅghaṃ tappesiṃ.
           |4.384| Nirayā so cavitvāna            manussattaṃ gamissati
                           kolito nāma nāmena       brahmabandhu bhavissati.
           |4.385| So pacchā pabbajitvāna      kusalamūlena codito
                           gotamassa bhāvato            dutiyo hessati sāvako.
           |4.386| Āraddhaviriyo pahitatto      iddhiyā pāramiṃ gato
                           sabbāsave pariññāya      nibbāyissatyanāsavo.
           |4.387| Pāpamittopanissāya          kāmarāgavasaṃ gato
                           mātaraṃ pitarañcāpi           ghātayiṃ duṭṭhamānaso.
           |4.388| Yaṃ yaṃ yonūpapajjāmi            nirayaṃ atha mānusaṃ
                           pāpakammasamaṅgitaṃ 1-       bhinnasīso marāmahaṃ 2-.
           |4.389| Idaṃ pacchimakaṃ mayhaṃ             carimo vattate bhavo
                           idhāpi īdisaṃ mayhaṃ            maraṇakāle bhavissati.
           |4.390| Pavivekamanuyutto                samādhibhāvanārato
                           sabbāsave pariññāya      viharāmi anāsavo.
           |4.391| Dharaṇiṃpi sugambhīraṃ                 bahalaṃ duppadhaṃsiyaṃ
                         vāmaṅguṭṭhena cāleyyaṃ 3-   iddhiyā pāramiṃ gato.
           |4.392| Asmimānaṃ na passāmi         māno mayhaṃ na vijjati
                           sāmaṇere upādāya         garucittaṃ karomahaṃ.
           |4.393| Aparimeyye ito kappe       yaṃ kammaṃ abhinīharaṃ
                           tamahaṃ bhūmiṃ anuppatto       pattomhi āsavakkhayaṃ.
@Footnote: 1 Ma. pāpakammasamaṅgitā. Yu. pāpakammasamaṅgīnaṃ. 2 Yu. bhavāmahaṃ.
@3 Ma. Yu. khobheyyaṃ.
           |4.394| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo
abhāsitthāti.
                        Mahāmoggallānattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 45-48. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=4&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=4&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=4&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=4&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=4              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=7155              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=7155              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :