ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [411] |411.277| Nagare haṃsavatiyā       seṭṭhiputto ahosahaṃ
                        samappito kāmaguṇehi 1-  parivāremahaṃ tadā.
      |411.278| Tato pāsādamāruyha       mahābhoge valañjako
                          tattha naccehi gītehi        parivāremahaṃ tadā.
      |411.279| Turiyā āhatā mayhaṃ        sammatālasamāhitā
                          rañjantī 2- itthiyo sabbā   harantiyeva me mano.
      |411.280| Celāvakā vāmanikā 3-     kuñjavā sīhimajjhitā 4-
                          laṅghikā sokajjhāyī ca     parivārenti maṃ sadā.
      |411.281| Vetāḷino kumbhathūni          naṭā ca naccakā bahū
                          naṭakā nāṭakā ceva         parivārenti maṃ sadā.
      |411.282| Kappakā nhāpakā sūdā  mālākārā supāsakā 5-
                          jallā mallā ca te sabbe   parivārenti maṃ sadā.
      |411.283| Etesu kīḷamānesu           sikkhite katupāsane
                          rattindivaṃ na jānāmi       indova tidase pure 6-.
      |411.284| Addhikā kapaṇā 7- sabbe   yācakā carakā bahū
                          upagacchanti te niccaṃ       bhikkhayantā mamaṃ gharaṃ.
      |411.285| Samaṇā brāhmaṇā ceva   puññakkhettā anuttarā
                          vaḍḍhayantā mamaṃ puññaṃ  āgacchanti mamaṃ gharaṃ.
       |411.286| Paṭakā 8- laṭukā sabbe  niganthā pupphasāṭakā
@Footnote: 1 Ma. Yu. kāmaguṇe. 2 Ma. Yu. naccantā. 3 Ma. celāpikā lāmaṇikā. Yu.
@velāmikā vāmanikā. 4 Ma. kuñjavāsī timajjhikā. 5 Yu. sumāsakā.
@6 Ma. Yu. tidasaṅgaṇe. 7 Ma. Yu. pathikā. 8 Ma. paṭagā. Yu. padakā.
                          Tedaṇḍikā ekasikhā       āgacchanti mamaṃ gharaṃ.
      |411.287| Ājīvikā viluttāvī           gotamā 1- devadhammikā
                          rajojalladharā ete           āgacchanti mamaṃ gharaṃ.
      |411.288| Parivattakā siddhipattā 2- kodhapugganikā 3- bahū
                          tapasī vanacārī ca               āgacchanti mamaṃ gharaṃ.
      |411.289| Andhakā 4- damilā ceva     sākuḷā malayāḷakā 5-
                          savarā yonakā ceva           āgacchanti mamaṃ gharaṃ.
      |411.290| Gandhakā 6- muṇḍakā sabbe   kuṭṭhalā sānuvindakā 7-
                          ārāva cīnaraṭṭhā ca          āgacchanti mamaṃ gharaṃ.
      |411.291| Alasandakā pallavakā       pabbatānaggamāruhā 8-
                          bāhikā 9- cetaputtā ca  āgacchanti mamaṃ gharaṃ.
      |411.292| Madhurakā kosalakā             kāsikā 10- hatthiporikā
                          isindā makkalā 11- ceva  āgacchanti mamaṃ gharaṃ.
      |411.293| Celāvakā ārambā ca 12-  obhāsā meghalā bahū
                          khuddakā suddakā ceva      āgacchanti mamaṃ gharaṃ.
      |411.294| Rohakā 13- sindhavā ceva  cittakā 14- ekakaṇṇikā
                          suraṭṭhā aparantā ca        āgacchanti mamaṃ gharaṃ.
      |411.295| Suppārakā kumārā 15- ca   malayā 16- soṇṇabhūmikā
                          vajjihārā 17- ca te sabbe āgacchanti mamaṃ gharaṃ.
@Footnote: 1 Ma. godhammā. 2 Ma. parittakā santipattā. 3 Yu. koṇḍapuggalikā bahū.
@4 Ma. Yu. oḍḍakā. 5 Ma. malavāḷakā. 6 Ma. Yu. andhakā. 7 Ma. koṭalā
@hanuvindakā. Yu. kolakā .... 8 Ma. dhammarāniggamānusā. Yu. pabbarābhaggakārusā.
@9 Ma. gehitā. 10 Ma. kaliṅgā. 11 Yu. matthalā. 12 Ma. ārabbhā ca oghuṭaṭhā. Yu.
@velāvakā arammā okkalā mekalā. 13 Ma. Yu. rohanā. 14 Yu. cittāva.
@15 Yu. suppārikā kikumārā ca. 16 Ma. mallasovaṇṇabhūmikā. 17 Ma. vajjītaṅgā.
      |411.296| Naḷakārā pesakārā         cammakārā ca tacchakā
                          kammakārā 1- kumbhakārā  āgacchanti mamaṃ gharaṃ.
      |411.297| Maṇikārā lohakārā        soṇṇakārā ca dussikā
                          tipukārā ca te sabbe      āgacchanti mamaṃ gharaṃ.
      |411.298| Usukārā 2- bhamakārā     pesakārā ca gandhikā
                          rajakā tunnavāyā ca        āgacchanti mamaṃ gharaṃ.
      |411.299| Telikā kaṭṭhahārā ca       udahārā ca pesikā
                          supikā saradakkhā ca 3-    āgacchanti mamaṃ gharaṃ.
      |411.300| Dovārikā anīkatthā        ganthikā 4- pupphachaḍḍakā
                          hatthārohā hatthipālā  āgacchanti mamaṃ gharaṃ.
      |411.301| Ānandassa nāma rañño samaggassa 5- adāsahaṃ
                          sattavaṇṇena ratanena     ūnattaṃ pūrayāmahaṃ.
      |411.302| Ye mayā kittitā sabbe   nānāvaṇṇā bahū janā
                          tesāhaṃ cittamaññāya    tappayiṃ ratanenapi 6-.
      |411.303| Vaggūsu bhāsamānesu         vajjamānāsu bherisu
                          saṅkhesu dhamayantesu          sakagehe ramāmahaṃ.
      |411.304| Bhagavā tamhi samaye          padumuttaranāmako 7-
                          saha 8- satasahassehi       parikkhīṇāsavehi so.
      |411.305| Bhikkhūhi sahito vīthiṃ            paṭipajjittha cakkhumā
                          obhāsento disā sabbā  dīparukkhova jotati.
@Footnote: 1 Ma. Yu. kammārā. 2 Yu. cāpakārā. 3 Ma. sūpikā sūparakkhā ca. Yu. ...
@rūdasakkā ca. 4 Ma. bandhikā. Yu. santhikā. 5 Ma. mamattassa .... Yu.
@pamattassa. 6 Ma. Yu. ratanenahaṃ. 7 Ma. Yu. ... nāyako. 8 Ma. vasī.
      |411.306| Vajjanti bheriyo sabbā     gacchante lokanāyake
                          pabhā niddhāvate tassa     sataraṃsīva uggato.
      |411.307| Kavāṭantarikāyāpi          paviṭṭhena ca rasminā
                          antogharesu vipulo         āloko āsi tāvade.
      |411.308| Pabhaṃ disvāna buddhassa     pārisajje avocahaṃ
                          nissaṃsayaṃ buddhaseṭṭho     imaṃ vīthimupāgato.
      |411.309| Khippaṃ oruyha pāsādā   agamiṃ antarāpathaṃ 1-
                          sambuddhaṃ abhivādento 2-  idaṃ vacanamabraviṃ.
      |411.310| Anukampatu me buddho       jalajuttamanāmako 3-
                          vasīsatasahassehi             adhivāsesi so muni.
      |411.311| Nimantayitvāna sambuddhaṃ  abhinesiṃ sakaṃ gharaṃ
                          tattha annena pānena     santappesiṃ mahāmuniṃ.
      |411.312| Bhuttāvīkālamaññāya     buddhaseṭṭhassa tādino
                          saṅgītena 4- turiyena       buddhaseṭṭhaṃ upaṭṭhahiṃ.
      |411.313| Padumuttaro lokavidū         āhutīnaṃ paṭiggaho
                          antoghare nisīditvā       imā gāthā abhāsatha.
      |411.314| Yo maṃ turiyenupaṭṭhāsi      annapānañcadāsi me
                          tamahaṃ kittayissāmi        suṇātha mama bhāsato.
      |411.315| Pahūtabhakkho hutvāna        sahirañño sabhojano
                          catuddīpe ekarajjaṃ         kārayissatiyaṃ naro.
@Footnote: 1 Ma. Yu. antarāpaṇaṃ. 2 Ma. abhivādetvā. 3 Ma. Yu. ... nāyako.
@4 Ma. Yu. sataṅgikena.
       |411.316| Pañcasīle samādāya       dasakammapathe rato 1-
                          samādāya pavattanto      parisaṃ sikkhapessati.
       |411.317| Turiyasatasahassāni           nāriyo 2- samalaṅkatā
                          vajjayissantimaṃ niccaṃ       upaṭṭhānassidaṃ phalaṃ.
      |411.318| Tiṃsakappasahassāni          devaloke ramissati
                          catusaṭṭhikhattuṃ devindo    devarajjaṃ karissati.
      |411.319| Catusattatikkhattuṃ 3- ca     cakkavatti bhavissati
                          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ.
      |411.320| Kappasatasahassamhi         okkākakulasambhavo
                          gotamo nāma nāmena     satthā loke bhavissati.
      |411.321| Upapajjati yaṃ yoniṃ           devattaṃ atha mānusaṃ
                          anūnabhogo hutvāna        manussattaṃ gamissati.
      |411.322| Ajjhāyako bhavitvāna      tiṇṇaṃ vedāna pāragū
                          uttamatthaṃ gavesanto      carissati mahiṃ tadā 4-.
      |411.323| So ca pacchā pabbajitvā  sukkamūlena codito
                          gotamassa bhagavato          sāsanebhiramissati.
      |411.324| Ārādhayitvāna sambuddhaṃ  gotamaṃ sakyapuṅgavaṃ
                          kilese jhāpayitvāna      arahāyaṃ bhavissati.
      |411.325| Pavane byaggharājāva       migarājāva kesarī
                          abhīto viharāmajja          sakyaputtassa sāsane.
@Footnote: 1 Ma. Yu. tato. 2 Ma. bheriyo. 3 Ma. catusaṭṭhikkhattuṃ. 4 Ma. Yu. imaṃ.
      |411.326| Devaloke manusse vā       dalidde duggatimhi vā
                          nibbattiṃ me na passāmi  upaṭṭhānassidaṃ phalaṃ.
      |411.327| Vivekamanuyuttomhi          upasanto nirūpadhi
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |411.328| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |411.329| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |411.330| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā jatukaṇṇiko thero imā gāthāyo
abhāsitthāti.
                             Jatukaṇṇikattherassa apadānaṃ samattaṃ.
                              Dasamaṃ udenattherāpadānaṃ (410)
     [412] |412.331| Himavantassa avidūre  padumo nāma pabbato
                          assamo sukato mayhaṃ      paṇṇasālā sumāpitā.
      |412.332| Nadiyo sandare 1- tattha   supatitthā manoramā
                          acchodakā sītajalā        sandare 2-  nadiyo sadā.
@Footnote: 1-2 Yu. sundarī.
      |412.333| Pāṭhīnā pāvusā macchā         valajā 1- muñjarohitā
                          sobhanti nadiyo ete            vasanti nadiyā tadā.
      |412.334| Ambajambūhi sañchannā        kareritilakā tathā
                          uddālakā pāṭaliyo           sobhanti mama assamaṃ.
      |412.335| Aṅkolakā 2- bimbijālā      māyāharā 3- ca pupphitā
                          gandhena upavāyantā 4-       sobhanti mama assamaṃ.
      |412.336| Adhimuttā sattalikā              nāgā sālā ca pupphitā
                          dibbā gandhā 5- sampavantā  sobhanti mama assamaṃ.
      |412.337| Kosumbhā salaḷā nīpā          hatthapātā 6- ca pupphitā
                          dibbā gandhā sampavantā    sobhanti mama assamaṃ.
      |412.338| Harītakā āmalakā                ambā jambū vibhedakā
                          kolā bhallātakā bellā     phalāni bahu assame.
      |412.339| Kalambā kadalī tattha             pupphanti mama assame
                          dibbā gandhā sampavantā    sobhanti mama assamaṃ.
      |412.340| Asokapiṇḍī ca varī 7-           nimbarukkhā 8- ca pupphitā
                          dibbā gandhā sampavantā    sobhanti mama assamaṃ.
      |412.341| Puṇṇāvā giripuṇṇāvā 9-  timirā tattha pupphitā
                          dibbā gandhā sampavantā    sobhanti mama assamaṃ.
      |412.342| Nigguṇḍī sirinigguṇḍī         camparukkhettha pupphitā
                          dibbā gandhā sampavantā    sobhanti mama assamaṃ.
@Footnote: 1 Yu. jalajā. 2 Yu. ākolakā. 3 Ma. māyākārī. Yu. māyācārā.
@4-5 Yu. dibbagandhasamāpannā. ito paraṃ īdisameva. 6 Ma. aṭṭhaṅgāpi.
@Yu. kaṭṭhaṅgā ca supupphitā. 7 Ma. asokāpiṇḍivārī ca. 8 Yu. nīparukkhā.
@9 Ma. Yu. punnāgā giripunnāgā.
      |412.343| Avidūre pokkharaṇī                cakkavākupakujjitā
                          mandālakehi sañchannā      padumuppalakehi ca.
      |412.344| Acchodakā sītajalā             supatitthā manoramā
                          acchā phalikasamānā            sobhanti mama assamaṃ.
      |412.345| Padumā pupphare tattha            puṇḍarīkā ca uppalā
                          mandālakehi sañchannā      sobhanti mama assamaṃ.
      |412.346| Pāṭhīnā pāvusā macchā        balajā muñjarohitā
                          vicarantāva te tattha             sobhanti mama assamaṃ.
      |412.347| Kumbhīlā suṃsumārā ca            kacchapā ca gahā bahū
                           ogahā 1- ajagarā ca         sobhanti mama assamaṃ.
      |412.348| Pārevatā ravihaṃsā                cakkavākā nadīcarā
                          dindibhā 2- sālikā ceva     sobhanti mama assamaṃ.
      |412.349| Nayitā ambagandhī ca             ketakā tattha pupphitā
                          dibbā gandhā sampavantā    sobhanti mama assamaṃ.
      |412.350| Sīhā byagghā ca dīpī ca         acchakokataracchayo
                          anusañcarantā pavane          sobhanti mama assamaṃ.
      |412.351| Jaṭābhārena bharitā               ajinuttaravāsino
                          anusañcarantā pavane          sobhanti mama assamaṃ.
      |412.352| Ajināni dharā eke 3-          nipakā santavuttino
                          appāhārā ca te sabbe      sobhanti mama assamaṃ.
@Footnote: 1 Yu. oguhā. 2 Ma. candibhā. 3 Ma. Yu. ete.
      |412.353| Khārikājaṃ 1- gahetvāna    ajjhogayha vanaṃ tadā
                          mūlaphalāni bhuñjantā      vasanti assame tadā.
      |412.354| Na te dāruṃ āharanti        udakaṃ pādadhovanaṃ
                          sabbesaṃ ānubhāvena       sayamevāharīyati.
      |412.355| Cullāsītisahassāni         isayo tattha samāgatā
                          sabbeva jhāyino ete     uttamatthaṃ gavesino.
      |412.356| Tapassino brahmacārī       codento appanāva te
                          ambarāvacarā sabbe       vasanti assame tadā.
      |412.357| Pañcāhaṃ sannipatanti      ekaggā santavuttino
                          aññamaññaṃ 2- abhivādetvā   pakkamanti disāmukhā.
       |412.358| Padumuttaro nāma jino     sabbadhammāna pāragū
                          tamandhakāraṃ vidhamaṃ             uppajji tāvade jino.
      |412.359| Mama assamasāmantā        yakkho āsi  mahiddhiko
                          so me saṃsittha sambuddhaṃ    jalajuttamanāmakaṃ 3-.
      |412.360| Esa buddho samuppanno    padumuttaro mahāmuni
                   khippaṃ gantvāna sambuddhaṃ         payirupāsassu 4- mārisa 5-.
       |412.361| Yakkhassa vacanaṃ sutvā        vippasannena cetasā
                          assamaṃ saṃsāmetvāna       nikkhamiṃ pavanā tadā.
       |412.362| Celeva ḍayhamānamhi      nikkhamitvāna assamā
                          ekarattiṃ nivāsitvā        upagañchiṃ vināyakaṃ.
@Footnote: 1 Ma. Yu. khāribhāraṃ. 2 Ma. Yu. aññoññaṃ. 3 Ma. Yu. ... nāyakaṃ.
@4 Ma. payirupāsa. 5 Yu. payirupāsassu taṃ muni.
      |412.363| Padumuttaro lokavidū             āhutīnaṃ paṭiggaho
                          catusaccaṃ pakāsento           desesi amataṃ padaṃ.
      |412.364| Suphullaṃ padumaṃ gayha              upagantvā mahesino
                          pasannacitto sumano            buddhassa abhivādayiṃ 1-.
      |412.365| Pūjayitvāna sambuddhaṃ            jalajuttamanāyakaṃ
                          ekaṃsaṃ ajinaṃ katvā              santhaviṃ lokanāyakaṃ.
      |412.366| Yena ñāṇena sambuddho       vasatīha anāsavo
                          taṃ ñāṇaṃ kittayissāmi        suṇātha mama bhāsato.
      |412.367| Saṃsārasotaṃ chinditvā            tāresi sabbapāṇinaṃ
                          tava dhammaṃ suṇitvāna            taṇhāsotaṃ taranti te.
      |412.368| Tuvaṃ satthā ca ketuva 2-          dhajo yūpova 3- pāṇinaṃ
                          parāyano patiṭṭhāsi             dīpo ca dipaduttamo 4-.
      |412.369| Yāvatā gaṇino loke            satthavāhā pavuccare
                          tuvaṃ aggosi sappañño        tava antogadhāva te.
      |412.370| Tava ñāṇena sappañño 5-  tāresi janataṃ bahuṃ
                          tava dassanamāgamma             dukkhassantaṃ karissare.
      |412.371| Yekecime gandhajātā            loke vāyanti cakkhuma
                          tava gandhasamo natthi             puññakkhette mahāmuni.
      |412.372| Tiracchānayoniṃ nirayaṃ              parimocehi 6- cakkhumā
                          asaṅkhataṃ padaṃ santaṃ               desesi tvaṃ mahāmuni.
@Footnote: 1 Ma. Yu. abhiropayiṃ. 2-3  Ma. Yu. ca. 4 Ma. Yu. dipaduttama.
@5 Ma. tuvaṃ aggosi sabbaññū. Yu. tuvaṃ aggosi sappañño. 6 Ma. Yu. parimocesi.
      |412.373| Padumuttaro lokavidū             āhutīnaṃ paṭiggaho
                          bhikkhusaṅghe nisīditvā          imā gāthā abhāsatha.
      |412.374| Yo me ñāṇaṃ apūjesi           pasanno sehi pāṇihi
                          tamahaṃ kittayissāmi             suṇātha mama bhāsato.
      |412.375| Tiṃsa kappasahassāni             devaloke ramissati
                          sahassakkhattuṃ rājā ca         cakkavatti bhavissati.
      |412.376| Suladdhalābho 1- laddhomhi    tosayitvāna subbataṃ
                          sabbāsave pariññāya         viharāmi anāsavo.
      |412.377| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |412.378| Svāgataṃ vata me āsi            mama buddhassa santike
                          tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
      |412.379| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo
abhāsitthāti.
                                     Udenattherassa apadānaṃ samattaṃ.
                                               Uddānaṃ
                        metteyyo puṇṇako thero     mettagū dhotakopica
@Footnote: 1 Ma. Yu. suladdhalābhaṃ.
                      Upasīvo ca nando ca                 hemako sattamo tahiṃ.
                      Todeyyo jatukaṇṇī ca             udeno ca mahāyaso
                      tīṇi gāthāsatānettha              asīti tīṇi cuttariṃ.
                             Metteyyavaggo ekacattāḷīsamo.


             The Pali Tipitaka in Roman Character Volume 32 page 563-574. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=411&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=411&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=411&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=411&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=411              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5466              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5466              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :