ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                              Dasamaṃ udenattherāpadānaṃ (410)
     [412] |412.331| Himavantassa avidūre  padumo nāma pabbato
                          assamo sukato mayhaṃ      paṇṇasālā sumāpitā.
      |412.332| Nadiyo sandare 1- tattha   supatitthā manoramā
                          acchodakā sītajalā        sandare 2-  nadiyo sadā.
@Footnote: 1-2 Yu. sundarī.
      |412.333| Pāṭhīnā pāvusā macchā         valajā 1- muñjarohitā
                          sobhanti nadiyo ete            vasanti nadiyā tadā.
      |412.334| Ambajambūhi sañchannā        kareritilakā tathā
                          uddālakā pāṭaliyo           sobhanti mama assamaṃ.
      |412.335| Aṅkolakā 2- bimbijālā      māyāharā 3- ca pupphitā
                          gandhena upavāyantā 4-       sobhanti mama assamaṃ.
      |412.336| Adhimuttā sattalikā              nāgā sālā ca pupphitā
                          dibbā gandhā 5- sampavantā  sobhanti mama assamaṃ.
      |412.337| Kosumbhā salaḷā nīpā          hatthapātā 6- ca pupphitā
                          dibbā gandhā sampavantā    sobhanti mama assamaṃ.
      |412.338| Harītakā āmalakā                ambā jambū vibhedakā
                          kolā bhallātakā bellā     phalāni bahu assame.
      |412.339| Kalambā kadalī tattha             pupphanti mama assame
                          dibbā gandhā sampavantā    sobhanti mama assamaṃ.
      |412.340| Asokapiṇḍī ca varī 7-           nimbarukkhā 8- ca pupphitā
                          dibbā gandhā sampavantā    sobhanti mama assamaṃ.
      |412.341| Puṇṇāvā giripuṇṇāvā 9-  timirā tattha pupphitā
                          dibbā gandhā sampavantā    sobhanti mama assamaṃ.
      |412.342| Nigguṇḍī sirinigguṇḍī         camparukkhettha pupphitā
                          dibbā gandhā sampavantā    sobhanti mama assamaṃ.
@Footnote: 1 Yu. jalajā. 2 Yu. ākolakā. 3 Ma. māyākārī. Yu. māyācārā.
@4-5 Yu. dibbagandhasamāpannā. ito paraṃ īdisameva. 6 Ma. aṭṭhaṅgāpi.
@Yu. kaṭṭhaṅgā ca supupphitā. 7 Ma. asokāpiṇḍivārī ca. 8 Yu. nīparukkhā.
@9 Ma. Yu. punnāgā giripunnāgā.
      |412.343| Avidūre pokkharaṇī                cakkavākupakujjitā
                          mandālakehi sañchannā      padumuppalakehi ca.
      |412.344| Acchodakā sītajalā             supatitthā manoramā
                          acchā phalikasamānā            sobhanti mama assamaṃ.
      |412.345| Padumā pupphare tattha            puṇḍarīkā ca uppalā
                          mandālakehi sañchannā      sobhanti mama assamaṃ.
      |412.346| Pāṭhīnā pāvusā macchā        balajā muñjarohitā
                          vicarantāva te tattha             sobhanti mama assamaṃ.
      |412.347| Kumbhīlā suṃsumārā ca            kacchapā ca gahā bahū
                           ogahā 1- ajagarā ca         sobhanti mama assamaṃ.
      |412.348| Pārevatā ravihaṃsā                cakkavākā nadīcarā
                          dindibhā 2- sālikā ceva     sobhanti mama assamaṃ.
      |412.349| Nayitā ambagandhī ca             ketakā tattha pupphitā
                          dibbā gandhā sampavantā    sobhanti mama assamaṃ.
      |412.350| Sīhā byagghā ca dīpī ca         acchakokataracchayo
                          anusañcarantā pavane          sobhanti mama assamaṃ.
      |412.351| Jaṭābhārena bharitā               ajinuttaravāsino
                          anusañcarantā pavane          sobhanti mama assamaṃ.
      |412.352| Ajināni dharā eke 3-          nipakā santavuttino
                          appāhārā ca te sabbe      sobhanti mama assamaṃ.
@Footnote: 1 Yu. oguhā. 2 Ma. candibhā. 3 Ma. Yu. ete.
      |412.353| Khārikājaṃ 1- gahetvāna    ajjhogayha vanaṃ tadā
                          mūlaphalāni bhuñjantā      vasanti assame tadā.
      |412.354| Na te dāruṃ āharanti        udakaṃ pādadhovanaṃ
                          sabbesaṃ ānubhāvena       sayamevāharīyati.
      |412.355| Cullāsītisahassāni         isayo tattha samāgatā
                          sabbeva jhāyino ete     uttamatthaṃ gavesino.
      |412.356| Tapassino brahmacārī       codento appanāva te
                          ambarāvacarā sabbe       vasanti assame tadā.
      |412.357| Pañcāhaṃ sannipatanti      ekaggā santavuttino
                          aññamaññaṃ 2- abhivādetvā   pakkamanti disāmukhā.
       |412.358| Padumuttaro nāma jino     sabbadhammāna pāragū
                          tamandhakāraṃ vidhamaṃ             uppajji tāvade jino.
      |412.359| Mama assamasāmantā        yakkho āsi  mahiddhiko
                          so me saṃsittha sambuddhaṃ    jalajuttamanāmakaṃ 3-.
      |412.360| Esa buddho samuppanno    padumuttaro mahāmuni
                   khippaṃ gantvāna sambuddhaṃ         payirupāsassu 4- mārisa 5-.
       |412.361| Yakkhassa vacanaṃ sutvā        vippasannena cetasā
                          assamaṃ saṃsāmetvāna       nikkhamiṃ pavanā tadā.
       |412.362| Celeva ḍayhamānamhi      nikkhamitvāna assamā
                          ekarattiṃ nivāsitvā        upagañchiṃ vināyakaṃ.
@Footnote: 1 Ma. Yu. khāribhāraṃ. 2 Ma. Yu. aññoññaṃ. 3 Ma. Yu. ... nāyakaṃ.
@4 Ma. payirupāsa. 5 Yu. payirupāsassu taṃ muni.
      |412.363| Padumuttaro lokavidū             āhutīnaṃ paṭiggaho
                          catusaccaṃ pakāsento           desesi amataṃ padaṃ.
      |412.364| Suphullaṃ padumaṃ gayha              upagantvā mahesino
                          pasannacitto sumano            buddhassa abhivādayiṃ 1-.
      |412.365| Pūjayitvāna sambuddhaṃ            jalajuttamanāyakaṃ
                          ekaṃsaṃ ajinaṃ katvā              santhaviṃ lokanāyakaṃ.
      |412.366| Yena ñāṇena sambuddho       vasatīha anāsavo
                          taṃ ñāṇaṃ kittayissāmi        suṇātha mama bhāsato.
      |412.367| Saṃsārasotaṃ chinditvā            tāresi sabbapāṇinaṃ
                          tava dhammaṃ suṇitvāna            taṇhāsotaṃ taranti te.
      |412.368| Tuvaṃ satthā ca ketuva 2-          dhajo yūpova 3- pāṇinaṃ
                          parāyano patiṭṭhāsi             dīpo ca dipaduttamo 4-.
      |412.369| Yāvatā gaṇino loke            satthavāhā pavuccare
                          tuvaṃ aggosi sappañño        tava antogadhāva te.
      |412.370| Tava ñāṇena sappañño 5-  tāresi janataṃ bahuṃ
                          tava dassanamāgamma             dukkhassantaṃ karissare.
      |412.371| Yekecime gandhajātā            loke vāyanti cakkhuma
                          tava gandhasamo natthi             puññakkhette mahāmuni.
      |412.372| Tiracchānayoniṃ nirayaṃ              parimocehi 6- cakkhumā
                          asaṅkhataṃ padaṃ santaṃ               desesi tvaṃ mahāmuni.
@Footnote: 1 Ma. Yu. abhiropayiṃ. 2-3  Ma. Yu. ca. 4 Ma. Yu. dipaduttama.
@5 Ma. tuvaṃ aggosi sabbaññū. Yu. tuvaṃ aggosi sappañño. 6 Ma. Yu. parimocesi.
      |412.373| Padumuttaro lokavidū             āhutīnaṃ paṭiggaho
                          bhikkhusaṅghe nisīditvā          imā gāthā abhāsatha.
      |412.374| Yo me ñāṇaṃ apūjesi           pasanno sehi pāṇihi
                          tamahaṃ kittayissāmi             suṇātha mama bhāsato.
      |412.375| Tiṃsa kappasahassāni             devaloke ramissati
                          sahassakkhattuṃ rājā ca         cakkavatti bhavissati.
      |412.376| Suladdhalābho 1- laddhomhi    tosayitvāna subbataṃ
                          sabbāsave pariññāya         viharāmi anāsavo.
      |412.377| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |412.378| Svāgataṃ vata me āsi            mama buddhassa santike
                          tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
      |412.379| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo
abhāsitthāti.
                                     Udenattherassa apadānaṃ samattaṃ.
                                               Uddānaṃ
                        metteyyo puṇṇako thero     mettagū dhotakopica
@Footnote: 1 Ma. Yu. suladdhalābhaṃ.
                      Upasīvo ca nando ca                 hemako sattamo tahiṃ.
                      Todeyyo jatukaṇṇī ca             udeno ca mahāyaso
                      tīṇi gāthāsatānettha              asīti tīṇi cuttariṃ.
                             Metteyyavaggo ekacattāḷīsamo.


             The Pali Tipitaka in Roman Character Volume 32 page 568-574. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=412&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=412&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=412&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=412&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=412              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5471              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5471              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :