ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [57] |57.33| Padumuttarabuddhassa         ājānīyaṃ adāsahaṃ
                     niyyādetvāna sambuddhe    agamāsiṃ sakaṃ gharaṃ.
      |57.34| Devilo nāma nāmena           satthuno aggasāvako
                     varadhammassa dāyādo          āgañchi mama santikaṃ.
      |57.35| Sabbatthahāro 1- bhagavā      ājāneyyo na kampati
                     tava saṅkappamaññāya         adhivāsesi cakkhumā.
      |57.36| Agghāpetvā vātajavaṃ          sindhavaṃ sīghavāhanaṃ
                     padumuttarabuddhassa             khamanīyaṃ 2- adāsahaṃ.
      |57.37| Yaṃ yaṃ yonūpapajjāmi             devattaṃ atha mānusaṃ 3-
                     ājānīyā vātajavā           vitti nibbattare mama 4-.
      |57.38| Lābhā tesaṃ suladdhaṃ vā          ye labhantupasampadaṃ
                     punappayirupāseyyaṃ             buddho loke sace bhave.
      |57.39| Aṭṭhavīsatikkhattāhaṃ             rājā āsiṃ mahabbalo
                     cāturanto vijitāvī              jambūdīpassa 5- issaro.
      |57.40| Imaṃ pacchimakaṃ mayhaṃ              carimo vattate bhavo
                     pattomhi acalaṃ ṭhānaṃ          hitvā jayaparājayaṃ.
      |57.41| Catuttiṃse sahassamhi            mahātejosi khattiyo
                     sattaratanasampanno            cakkavatti mahabbalo.
@Footnote: 1 Ma. Yu. sapattabhāro. 2 Yu. ajānīyaṃ. 3 Po. deve ca mānuse bhave. Yu. bhavane sabbadā
@mama. 4 Ma. khamanīyaṃ vātajavaṃ cittaṃ nibbattate mama. Yu. khamanīyā vātajavā citte
@nibabatutare mamaṃ. 5 ma Yu. jambusaṇḍassa.
      |57.42| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā opavuyho thero imā gāthāyo
abhāsitthāti.
                           Opavuyhattherassa apadānaṃ samattaṃ.
                           Chaṭṭhaṃ saparivārāsanattherāpadānaṃ (56)



             The Pali Tipitaka in Roman Character Volume 32 page 153-154. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=57&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=57&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=57&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=57&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=57              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2138              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2138              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :