ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [139] |139.251| Imamhi bhaddake kappe        brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
      |139.252| Tadāhaṃ pabbajitvāna        tassa buddhassa sāsane
                          yāvajīvaṃ caritvāna            brahmacaraṃ 1- tato cuto.
      |139.253| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
      |139.254| Tato cuto araññamhi       kapoto āsahaṃ tahiṃ
                          vasate guṇasampanno        bhikkhu jhānarato sadā.
      |139.255| Mettacitto kāruṇiko       sadā pamuditānano
                          upekkhako mahāvīro         appamaññāsu kovido.
      |139.256| Vinīvaraṇasaṅkappo            sabbasattahitāsayo
                          vissaṭṭho na cirenāsiṃ       tasmiṃ sugatasāvake.
      |139.257| Upecca pādamūlamhi         nisinnassa tadāssame
                          kadāci āmisaṃ 2- deti     dhammaṃ desesi cekadā.
@Footnote: 1 Ma. brahmacāraṃ. Yu. brahmaceraṃ. 2 Ma. sāmisaṃ.
      |139.258| Tadā vipulapemena            upāsitvā jinatrajaṃ
                          tato cuto gato saggaṃ       pavāso sagharaṃ yathā.
      |139.259| Saggā cuto manussesu       nibbatto puññakammunā
                          agāraṃ chaḍḍayitvāna        pabbajiṃ bahuso ahaṃ.
      |139.260| Samaṇo tāpaso dijo 1-    paribbājo tathevahaṃ
                          hutvā vasiṃ araññamhi     anekasatayo 2- ahaṃ.
      |139.261| Pacchime ca bhave dāni        ramme kāpilavatthave
                          vacchagotto dijo tassa     jāyāya ahamokkamiṃ.
      |139.262| Mātu me dohaḷo āsi      tirokucchigatassa me
                          jāyamānasamīpamhi          vanavāsāya nicchayo.
      |139.263| Tato me ajani mātā        ramaṇīye vanantare
                          gabbhato nikkhamantaṃ maṃ      kāsāyena paṭiggahuṃ.
      |139.264| Tato kumāro siddhattho      jāto sakyakuladdhajo
                          tassa mitto piyo āsiṃ    saṃvissaṭṭho sumāniyo 3-.
      |139.265| Sattasārehi nikkhante 4-  ohāya vipulaṃ yasaṃ
                          ahaṃpi pabbajitvāna        himavantaṃ upāgamiṃ.
      |139.266| Vanālayaṃ bhāvaniyaṃ             kassapaṃ dhutavādakaṃ 5-
                          disvā sutvā jinuppādaṃ   upesiṃ narasārathiṃ.
      |139.267| So me dhammaṃ adesesi       sabbatthaṃ sampakāsayaṃ
                          tatohaṃ pabbajitvāna       vanameva punokkamaṃ 6-.
@Footnote: 1 Ma. Yu. vippo. 2 Ma. Yu. anekasataso. 3 Yu. sumānigo.
@4 Ma. nikkhanto. 5 Ma. dhutavādikaṃ. 6 Ma. punāgamaṃ. Yu. punāgamiṃ.
      |139.268| Tatthappamatto viharaṃ         chaḷabhiññā apassayiṃ
                           aho suladdhalābhomhi     sumittenānukampito.
      |139.269| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |139.270| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |139.271| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo abhāsitthāti.
               Vanavacchattherassa apadānaṃ samattaṃ.
               Dasamaṃ cūḷasugandhattherāpadānaṃ (550)



             The Pali Tipitaka in Roman Character Volume 33 page 246-248. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=139&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=139&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=139&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=139&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=139              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7106              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7106              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :