ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Navamaṃ vanavacchattherāpadānaṃ (549)
     [139] |139.251| Imamhi bhaddake kappe        brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
      |139.252| Tadāhaṃ pabbajitvāna        tassa buddhassa sāsane
                          yāvajīvaṃ caritvāna            brahmacaraṃ 1- tato cuto.
      |139.253| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
      |139.254| Tato cuto araññamhi       kapoto āsahaṃ tahiṃ
                          vasate guṇasampanno        bhikkhu jhānarato sadā.
      |139.255| Mettacitto kāruṇiko       sadā pamuditānano
                          upekkhako mahāvīro         appamaññāsu kovido.
      |139.256| Vinīvaraṇasaṅkappo            sabbasattahitāsayo
                          vissaṭṭho na cirenāsiṃ       tasmiṃ sugatasāvake.
      |139.257| Upecca pādamūlamhi         nisinnassa tadāssame
                          kadāci āmisaṃ 2- deti     dhammaṃ desesi cekadā.
@Footnote: 1 Ma. brahmacāraṃ. Yu. brahmaceraṃ. 2 Ma. sāmisaṃ.

--------------------------------------------------------------------------------------------- page247.

|139.258| Tadā vipulapemena upāsitvā jinatrajaṃ tato cuto gato saggaṃ pavāso sagharaṃ yathā. |139.259| Saggā cuto manussesu nibbatto puññakammunā agāraṃ chaḍḍayitvāna pabbajiṃ bahuso ahaṃ. |139.260| Samaṇo tāpaso dijo 1- paribbājo tathevahaṃ hutvā vasiṃ araññamhi anekasatayo 2- ahaṃ. |139.261| Pacchime ca bhave dāni ramme kāpilavatthave vacchagotto dijo tassa jāyāya ahamokkamiṃ. |139.262| Mātu me dohaḷo āsi tirokucchigatassa me jāyamānasamīpamhi vanavāsāya nicchayo. |139.263| Tato me ajani mātā ramaṇīye vanantare gabbhato nikkhamantaṃ maṃ kāsāyena paṭiggahuṃ. |139.264| Tato kumāro siddhattho jāto sakyakuladdhajo tassa mitto piyo āsiṃ saṃvissaṭṭho sumāniyo 3-. |139.265| Sattasārehi nikkhante 4- ohāya vipulaṃ yasaṃ ahaṃpi pabbajitvāna himavantaṃ upāgamiṃ. |139.266| Vanālayaṃ bhāvaniyaṃ kassapaṃ dhutavādakaṃ 5- disvā sutvā jinuppādaṃ upesiṃ narasārathiṃ. |139.267| So me dhammaṃ adesesi sabbatthaṃ sampakāsayaṃ tatohaṃ pabbajitvāna vanameva punokkamaṃ 6-. @Footnote: 1 Ma. Yu. vippo. 2 Ma. Yu. anekasataso. 3 Yu. sumānigo. @4 Ma. nikkhanto. 5 Ma. dhutavādikaṃ. 6 Ma. punāgamaṃ. Yu. punāgamiṃ.

--------------------------------------------------------------------------------------------- page248.

|139.268| Tatthappamatto viharaṃ chaḷabhiññā apassayiṃ aho suladdhalābhomhi sumittenānukampito. |139.269| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |139.270| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |139.271| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo abhāsitthāti. Vanavacchattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 246-248. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=139&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=139&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=139&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=139&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=139              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7106              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7106              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :