ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                  Dutiyaṃ kisāgotamītheriyāpadānaṃ (22)
     [162] |162.55| Padumuttaro nāma jino  sabbadhammāna pāragū
                       ito satasahassamhi             kappe uppajji nāyako.
@Footnote: 1 Yu. yassa catthāya. ito paraṃ īdisameva. 2 Ma. Yu. sabbattha vimalaṃ.
       |162.56| Tadāhaṃ haṃsavatiyaṃ                jātā aññatare kule
                       upetvā taṃ naravaraṃ               saraṇaṃ samupāgamiṃ.
       |162.57| Dhammañca tassa assosiṃ      catusaccūpasañhitaṃ
                       madhuraṃ paramassādaṃ                cittasantisukhāvahaṃ 1-.
       |162.58| Tadāpi 2- bhikkhuniṃ dhīro       lūkhacīvaradhārikaṃ 3-
                       ṭhapento etadaggamhi        vaṇṇayi purisuttamo.
       |162.59| Janetvānappakaṃ pītiṃ           sutvā bhikkhuniyā guṇaṃ 4-
                       kāraṃ katvāna buddhassa        yathāsatti 5- yathābalaṃ.
       |162.60| Nipacca munidhīrantaṃ              taṃ ṭhānaṃ abhipatthayiṃ
                       tadānumodi sambuddho        ṭhānalābhāya nāyako.
       |162.61| Satasahasse ito kappe       okkākakulasambhavo
                       gotamo nāma nāmena         satthā loke bhavissati.
       |162.62| Tassa dhammesu dāyādā      orasā dhammanimmitā
                       kisāgotami nāma nāmena     hessati satthusāvikā.
       |162.63| Taṃ sutvā muditā hutvā       yāvajīvaṃ tadā jinaṃ
                       mettacittā paricariṃ             paccayehi vināyakaṃ.
       |162.64| Tehi 6- kammehi sukatehi    cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |162.65| Imamhi bhaddake kappe       brahmabandhu mahāyaso
                       kassapo nāma nāmena         uppajji vadataṃ varo.
@Footnote: 1 Ma. vaṭṭasantisukhāvahaṃ. 2 Ma. tadā ca. Yu. kadāci. 3 Ma. ...dhāriniṃ.
@4 Ma. guṇe. 5 Yu. yathāsattiṃ. 6 Ma. Yu. tena kammena sūkatena.
       |162.66| Upaṭṭhāko mahesissa         tadā āsi narissaro
                       kāsirājā kikī nāma           bārāṇasipuruttame.
       |162.67| Pañcamī tassa dhītāhaṃ 1-     dhammā nāmena vissutā
                       dhammaṃ sutvā jinaggassa       pabbajjaṃ samarocayiṃ.
       |162.68| Anujāni na no tāto         agāreva tadā mayaṃ
                       vīsavassasahassāni              vicarimha atanditā.
       |162.69| Komāribrahmacariyaṃ            rājakaññā sukhe ṭhitā
                       buddhopaṭṭhānaniratā          muditā satta dhītaro.
       |162.70| Samaṇī samaṇaguttā ca         bhikkhunī bhikkhudāsikā
                       dhammā ceva sudhammā ca        sattamī saṅghadāsikā.
       |162.71| Khemā uppalavaṇṇā ca      paṭācārā ca kuṇḍalā
                       ahañca dhammadinnā ca        visākhā hoti sattamī.
       |162.72| Tehi kammehi sukatehi         cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |162.73| Pacchime ca bhave dāni          jātā seṭṭhikule ahaṃ
                       duggate adhane nīce 2-        gatā ca sadhanaṃ kulaṃ.
       |162.74| Patiṭṭhapetvāna 3- sesā me  dissanti 4- adhanā iti
                       yadā ca pasutā 5- āsiṃ      sabbesaṃ dayitā tadā.
       |162.75| Yadā so taruṇo putto 6-  komārako 7- sukheṭṭhito
                       sapāṇamiva kanto me          tadā 8- yamavasaṃ gato.
@Footnote: 1 Ma. Yu. dhītāsiṃ. 2 Ma. naṭṭhe. Yu. niṭṭhe. 3 Ma. Yu. patiṃ ṭhapetvā.
@4 Ma. dessanti. 5 Yu. sasutā. 6 Ma. Yu. bhaddo. 7 Ma. komalako.
@Yu. komalaṅgo. 8 Yu. tadāyaṃ parasaṅgato.
       |162.76| Sokaṭṭā dinavadanā          assunettā rudamukhā
                       mataṃ 1- kuṇapamādāya        vilapantī gamāmahaṃ.
       |162.77| Tadā ekena sandiṭṭhā      upetvā bhisakkuttamaṃ 2-
                       avocaṃ dehi bhesajjaṃ             puttasañjīvananti bho.
       |162.78| Na vijjante matā yasmiṃ       gehe siddhatthakaṃ tato
                       āharāti jino āha           vinayopāyakovido.
       |162.79| Tadā gamitvā sāvatthiṃ        na 3- labhiṃ tādisaṃ gharaṃ
                       kuto siddhatthakaṃ tasmā        tato laddhā satiṃ ahaṃ.
       |162.80| Kuṇapaṃ chaḍḍayitvāna          upesiṃ lokanāyakaṃ
                       dūrato ca 4- mamaṃ disvā       avoca madhurassaro.
       |162.81| Yo ca vassasataṃ jīve             apassaṃ udayabbayaṃ
                       ekāhaṃ jīvitaṃ seyyo           passato udayabbayaṃ.
                |162.82| Na gāmadhammo nigamassa dhammo
                                 na cāpiyaṃ ekakulassa dhammo
                                 sabbassa lokassa sadevakassa
                                 esova 5- dhammo yadidaṃ aniccatā.
       |162.83| Sāhaṃ 6- sutvānimā gāthā   dhammacakkhuṃ visodhayiṃ
                        tato viññātasaddhammā    pabbajiṃ anagāriyaṃ.
       |162.84| Tathāpi pabbajitā santī      yuñjantī jinasāsane
                        na cireneva kālena             arahattaṃ apāpuṇiṃ.
@Footnote: 1 Yu. evaṃ. 2 Yu. bhisamuttamaṃ. 3 Yu. na labhitvādisaṃ gharaṃ. 4 Ma. Yu. va.
@5 Ma. eseva. 6 Yu. sahā sutvānimā gāthā.
       |162.85| Iddhīsu ca vasī homi             dibbāya sotadhātuyā
                       paracittāni jānāmi           satthusāsanakārikā.
       |162.86| Pubbenivāsaṃ jānāmi         dibbacakkhuṃ visodhitaṃ
                       khepetvā āsave sabbe      visuddhāsiṃ sunimmalā.
       |162.87| Pariciṇṇo mayā satthā      kataṃ buddhassa sāsanaṃ
                       ohito garuko bhāro           bhavanetti samūhatā.
       |162.88| Yassatthāya pabbajitā       agārasmā anagāriyaṃ
                       so me attho anuppatto     sabbasaṃyojanakkhayo.
       |162.89| Atthadhammaniruttīsu             paṭibhāṇe tatheva ca
                       jhānaṃ me vipulaṃ suddhaṃ           buddhaseṭṭhassa vāhasā.
       |162.90| Saṅkārakūṭā āharitvā      susānā rathiyāpica
                       tato saṅghāṭikaṃ katvā         lūkhaṃ dhāremi cīvaraṃ.
       |162.91| Jino tasmiṃ guṇe tuṭṭho       lūkhacīvaradhāraṇe
                       ṭhapesi etadaggamhi            parisāsu vināyako.
       |162.92| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |162.93| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |162.94| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ kisāgotamī bhikkhunī imā gāthāyo abhāsitthāti.
               Kisāgotamītheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 330-335. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=162&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=162&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=162&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=162&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=162              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :