ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                              Suttantapiṭake khuddakanikāyassa
                                             buddhavaṃso
                                           -------------
                     namo tassa bhagavato arahato sammāsambuddhassa.
                                     Ratanacaṅkamanakaṇḍo
     [1] /buddha./ |1.1| Brahmā ca lokādhipatī sahampati 1-
                             katañjalī anadhivaraṃ ayācatha
                             santīdha sattā apparajakkhajātikā
                             desehi dhammaṃ anukampimaṃ pajanti.
                    |1.2| 2- [bhagavā lokādhipatī naruttamo
                             katañjalībrahmagaṇehi yācito
                             santīdha dhīrāpparajakkhajātikā
                             desetu dhammaṃ anukampimaṃ pajaṃ.
         |1.3| Desetu sugato dhammaṃ                 desetu amataṃpadaṃ
                  lokānamanukampāya                dhammaṃ desetu nāyaka].
                    |1.4| Sampannavijjācaraṇassa tādino
                             jutindharassantimadehadhārino
                             tathāgatassappaṭipuggalassa
                             uppajji kāruññatā sabbasatte.
@Footnote: 1 Ma. sahampatī. 2 Ma. Yu. ime pāṭhā natthi.
     1- [taṃ sutvā bhagavā satthā      idaṃ vacanamabravi]
                    |1.5| apārutā te amatassa dvārā
                             ye sotavanto pamuñcantu saddhaṃ
                             vihiṃsasaññī paguṇaṃ na bhāsiṃ
                             dhammaṃ paṇītaṃ manujesu brahmeti.
         |1.6| 2- [bhagavā tasmiṃ samaye           veneyyānaṃnukampako
                  ajapālanigrodhadumā               pāyāsi munipuṅgavo.
         |1.7| Anukkamena gamanena                bārāṇasimupāgami
                  tasmiṃ hi pallaṅkavare                nisīdi bhagavā tadā.
         |1.8| Pañcannaṃ vaggiyānañca           dhammacakkappavattayi
                  dukkhaṃ dukkhasamuppādaṃ              nirodhaṃ maggamuttamaṃ.
         |1.9| Pavattayi taṃ bhagavā                   isī te pañcavaggiyā
                  aṭṭhārasakoṭi tadā                brahmadevagaṇā saha.
       |1.10| Paṭhamasmiṃ sannipāte               dhammābhisamayā labhu
                  koṇḍañño bhaddiyo vappo    mahānāmo ca assaji.
       |1.11| Vinītā tena parena                   sabbepi anupubbaso
                  aṭṭhārasakoṭi tadā                 brahmadevagaṇā saha.
       |1.12| Paṭhamasmiṃ sannipāte               sotāpattiphalaṃ tadā
                  anukkamena gamanena                rājagahamupāgami.
@Footnote: 1-2 Ma. Yu. ime pāṭhā natthi.
       |1.13| Veḷuvanamahāvihāre                 vihāsi munipuṅgavo
                  taṃ sutvā bimbisāro ca            bhagavantamupasaṅkami.
       |1.14| Ekādasanahuteneva                 parivārā mahā ahu
                  dīpagandhadhūpamālādīni             bhagavantamabhipūjayi.
       |1.15| Tasmiṃ samāgameyeva                 kāmādīnava desayi
                  desanāpariyosāne                  rājānampamukhaṃ tadā.
       |1.16| Caturāsītisahassānaṃ                dhammābhisamayo ahu
                  taṃ sutvāna pitā rājā [1]-      nava dūtāni pesayi.
       |1.17| Navasahassaparivārehi                pabbajjaṃ yācate muniṃ
                  navasahassaparivārā                  arahattamupāgamuṃ.
       |1.18| Kāḷudāyi pariyosāne             bhikkhuvesaṃ gahetvā so
                   sahassaparivārehi                    bhagavantaṃ nimantayi.
       |1.19| Nimantamadhivāsetvā               mahāmaggaṃ paṭipajjati
                   vīsatisahassabhikkhūhi                 pāyāsi sakyapuṅgavo.
       |1.20| Anukkamena gamanena               kapilavatthumupāgami
                  rohiṇiyā nadītīre                   pāṭihāramakāsi so.
       |1.21| Tasmiṃ pallaṅkamajjhamhi           nisīdi sakyapuṅgavo
                   mahāvessantaradhammaṃ               desetvā bhagavā pitu
                   caturāsītisahassānaṃ                dhammābhisamayo ahu].
@Footnote: 1 Po. bhagavantaṃ nimantayi.
              |1.22| Na hete 1- jānanti sadevamanussā 2-
                         buddho ayaṃ kīdisako naruttamo
                         iddhibalaṃ paññābalañca kīdisaṃ
                         buddhabalaṃ lokahitassa kīdisaṃ.
              |1.23| Na hete 3- jānanti sadevamanussā 4-
                         buddho ayaṃ īdisako naruttamo
                         iddhibalaṃ paññābalañca īdisaṃ 5-
                         buddhabalaṃ lokahitassa īdisaṃ 6-
       |1.24| handāhaṃ dassayissāmi           buddhabalaṃ anuttaraṃ
                      caṅkamaṃ māpayissāmi           nabhe ratanamaṇḍitaṃ.
              |1.25| Bhummā mahārājikā tāvatiṃsā
                         yāmā ca devā tusitā ca nimmitā
                         paranimmitā yepica brahmakāyikā
                         ānanditā vipulamakaṃsu ghosaṃ.
              |1.26| Obhāsitā ca paṭhavī sadevakā
                         puthū ca lokantarikā asaṃvutā
                         tamo ca tibbo vihato tadā ahu
                         disvāna accherakapāṭihīraṃ.
              |1.27| Sadevagandhabbamanussarakkhase
                         ābhā uḷārā vipulā ajāyatha
@Footnote: 1-3 Yu. na bho te. 2-4 Ma. Yu. sadevamānusā. 5-6 Ma. Yu. edisaṃ.
                         Imasmiṃ loke parasmiṃ cūbhaye
                         adhopi uddhaṃ tiriyañca vitthataṃ.
              |1.28| Sattuttamo anadhivaro vināyako
                         satthā ahu deva manussa pūjito
                         mahānubhāvo sata puñña lakkhaṇo
                         dassesi accherakapāṭihīriyaṃ.
       |1.29| 1- [tasmiṃ samāgame satthā      abbhuggantvā nabhe tale
                       sinerupabbataṃ rammaṃ             caṅkamaṃ māpayī jino.
       |1.30| Dasasahassilokadhātudevatā       jinasantike
                   tathāgataṃ namassitvā              buddhapūjaṃ kariṃsu te].
              |1.31| So yācito devavarena cakkhumā
                         atthaṃ samekkhitvā tadā naruttamo
                         caṅkamaṃ māpayi lokanāyako
                         suniṭṭhitaṃ sabbaratananimmitaṃ.
              |1.32| Iddhi ca ādesanānusāsanī
                         tipāṭihīre bhagavā vasī ahu
                         caṅkamaṃ māpayi lokanāyako
                         suniṭṭhitaṃ sabbaratananimmitaṃ.
       |1.33| Dasasahassilokadhātuyā            sinerupabbatuttame thambheva
                   dassesi paṭipāṭiyā               caṅkame ratanāmaye.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
       |1.34| Dasasahassaṃ 1- atikkamma        caṅkamaṃ māpayī jino
                   sabbasovaṇṇamayā passe      caṅkame ratanāmaye.
       |1.35| Tulāsaṅghāṭānuvattā 2-       sovaṇṇaphalakatthakā
                   vedikā sabbasovaṇṇā         dubhato passesu nimmitā.
       |1.36| Maṇimuttāvālukākiṇṇo       nimmito ratanāmayo
                  obhāseti disā sabbā           sataraṃsīva uggato.
       |1.37| Tasmiṃ caṅkamane dhīro                dvattiṃsavaralakkhaṇo
                   virocamāno sambuddho            caṅkame caṅkamī jino.
       |1.38| Dibbaṃ mandāravaṃ pupphaṃ            padumaṃ pārichattakaṃ
                   caṅkamane okiranti                sabbe devā samāgatā.
       |1.39| Passanti taṃ devasaṅghā            dasasahassī samāgatā
                   namassamānā nipatanti          tuṭṭhahaṭṭhā pamoditā.
       |1.40| Tāvatiṃsā ca yāmā ca              tusitā cāpi devatā
                  nimmānaratino devā               ye devā vasavattino
                  udaggacittā sumanā               passanti lokanāyakaṃ.
              |1.41| Sadevagandhabbamanussarakkhasā
                          nāgā supaṇṇā athavāpi kinnarā
                          passanti taṃ lokahitānukampakaṃ
                          nabheva accuggatacandamaṇḍalaṃ.
@Footnote: 1 Ma. Yu. ... dasasahassī. 2 Ma. Yu. ... nuvaggā.
       |1.42| Ābhassarā subhakiṇhā            vehapphalā akaniṭṭhā ca
                   susuddhasukka vatthavasanā          tiṭṭhanti pañjalīkatā.
              |1.43| Muñcanti pupphaṃ pana pañcavaṇṇikaṃ
                          mandāravaṃ 1- candanacuṇṇamissakaṃ 2-
                          bhamanti celāni ca ambare tadā
                          aho jino lokahitānukampako.
       |1.44| Tuvaṃ satthā ca ketu ca                dhajo yūpo ca pāṇinaṃ
                  parāyano patiṭṭhā ca               dīpo ca dipaduttamo.
       |1.45| Dasasahassilokadhātuyā            devatāyo mahiddhikā
                  parivāretvā namassanti           tuṭṭhahaṭṭhā pamoditā.
       |1.46| Devatā devakaññā ca             pasannā tuṭṭhamānasā
                  pañcavaṇṇikapupphehi              pūjayanti narāsabhaṃ.
       |1.47| Passanti taṃ devasaṅghā            pasannā tuṭṭhamānasā
                  pañcavaṇṇikapupphehi             pūjayanti narāsabhaṃ.
       |1.48| Aho acchariyaṃ loke                 abbhūtaṃ lomahaṃsanaṃ
                  na medisaṃ bhūtapubbaṃ                 accheraṃ lomahaṃsanaṃ.
       |1.49| Sakasakamhi bhavane                    nisīditvāna devatā
                  hasanti tā mahāhasitaṃ             disvānaccherakaṃ nabhe.
       |1.50| Ākāsaṭṭhā ca bhummaṭṭhā        tiṇosadhinivāsino 3-
                  katañjalī namassanti                  tuṭṭhahaṭṭhā pamoditā.
@Footnote: 1 Yu. mandāvaraṃ. 2 Ma. Yu. ..missitaṃ. ito paraṃ īdisameva.
@3 Ma. Yu. tiṇapanthanivāsino.
       |1.51| Yepi dīghāyukā nāgā             puññavanto mahiddhikā
                  pamoditā namassanti              pūjayanti naruttamaṃ.
       |1.52| Saṅgītiyo pavattanti               ambare anilañjase
                  cammanaddhāni vādenti            disvānaccherakaṃ nabhe.
       |1.53| Saṅkhā ca paṇavā ceva               athopi deṇḍimā bahū
                  antalikkhasmiṃ vajjayanti           disvānaccherakaṃ nabhe.
       |1.54| Abbhūto vata no ajja              uppajji lomahaṃsano
                  dhuvamatthasiddhiṃ labhāma               khaṇo no paṭipāṭito.
       |1.55| Buddhoti tesaṃ sutvāna             pīti uppajji tāvade
                  buddho buddhoti kathayantā        tiṭṭhanti pañjalīkatā.
       |1.56| Hiṅkāraṃ 1- sādhukārañca         ukkuṭṭhisampanādanaṃ 2-
                  pajā ca vividhā gagane                vattanti pañjalīkatā.
              |1.57| Gāyanti seḷenti ca vādayanti ca
                          bhujānipphoṭenti 3- ca naccayanti ca
                          muñcanti pupphaṃ pana pañcavaṇṇikaṃ
                          mandāravaṃ candanacuṇṇamissakaṃ.
       |1.58| Yathā tuyhaṃ mahāvīra                 pādesu cakkalakkhaṇaṃ
                   dhajaṃ vajirapaṭākaṃ                      vaḍḍhamānaṅkusāpitaṃ.
       |1.59| Rūpe sīle samādhimhi                paññāya ca asādiso
                   vimuttiyā asamasamo               dhammacakkappavattane.
@Footnote: 1 Ma. hiṅkārā. Yu. bhiṅkāraṃ. 2 Ma. .. sampahaṃsanaṃ. Yu. .. sampasādanaṃ.
@3 Ma. Yu. poṭhenti.
       |1.60| Dasanāgabalaṃ kāye                  tuyhaṃ pākatikaṃ balaṃ
                   iddhibalena asamo                 dhammacakkappavattane.
       |1.61| Evaṃ sabbaguṇūpetaṃ                 sabbaṅga samupāgataṃ
                   mahāmuniṃ kāruṇikaṃ                  lokanāthaṃ namassatha.
       |1.62| Abhivādanaṃ thomanañca              vandanañca pasaṃsanaṃ
                   namassanañca pūjañca              sabbaṃ arahasī tuvaṃ.
       |1.63| Ye keci loke vandaneyyā       vandanaṃ arahanti ye
                   sabbaseṭṭho mahāvīra              sadiso te na vijjati.
       |1.64| Sārīputto mahāpañño          samādhijjhānakovido
                  gijjhakūṭe ṭhitoyeva                  passati lokanāyakaṃ.
       |1.65| Suphullaṃ sālarājaṃva                   candaṃva gagane yathā
                  majjhantikeva suriyaṃ                  oloketi narāsabhaṃ.
       |1.66| Jalantaṃ dīparukkhaṃva                    taruṇasuriyaṃva uggataṃ
                  byāmappabhānurañjitaṃ             passati lokanāyakaṃ.
       |1.67| Pañcannaṃ bhikkhusatānaṃ             katakiccāna tādinaṃ
                  khīṇāsavānaṃ vimalānaṃ               khaṇena sannipātayi.
       |1.68| Lokappasādanaṃ nāma               pāṭihīraṃ nidassayi
                  amhepi tattha gantvāna          vandissāma mayaṃ jinaṃ.
       |1.69| Etha sabbe gamissāma             pucchissāma mayaṃ jinaṃ
                  kaṅkhaṃ vinodayissāma                passitvā lokanāyakaṃ.
       |1.70| Sādhūti te paṭissutvā             nipakā saṃvutindriyā
                  pattacīvaramādāya                   taramānā upāgamuṃ.
       |1.71| Khīṇāsavehi vimalehi                dantehi uttame dame
                  sārīputto mahāpañño          iddhiyā upasaṅkami.
       |1.72| Tehi bhikkhūhi parivuto                sārīputto mahāgaṇī
                  liḷanto 1- devova gagane        iddhiyā upasaṅkami.
       |1.73| Ukkāsitañca khipitañca          ajjhupekkhitvāna subbatā
                  sagāravā sappatissā              sambuddhaṃ upasaṅkamuṃ.
       |1.74| Upasaṅkamitvā passanti          sayambhuṃ lokanāyakaṃ
                  nabhe accuggataṃ vīraṃ                  candaṃva gagane yathā.
       |1.75| Jalantaṃ dīparukkhaṃva                   vijjuva gagane yathā
                  majjhantikeva suriyaṃ                  passanti lokanāyakaṃ.
       |1.76| Pañcabhikkhusatā sabbe            passanti lokanāyakaṃ
                  rahadamiva vippasannaṃ                 suphullaṃ padumaṃ yathā.
       |1.77| Añjaliṃ paggahetvāna             tuṭṭhahaṭṭhā pamoditā
                      namassamānā nipatanti        satthuno cakkalakkhaṇe.
       |1.78| Sārīputto mahāpañño          koraṇḍasamasādiso
                  samādhijjhānakusalo                vandati lokanāyakaṃ.
       |1.79| Gajjito kālameghova               nīluppalasamasādiso
                  iddhibalena asamo                  moggallāno mahiddhiko.
@Footnote: 1 Ma. Yu. laḷanto.
       |1.80| Mahākassapatheropi                 uggatakanakasannibho
                  dhūtaguṇe agganikkhitto            thomito satthuvaṇṇito.
       |1.81| Dibbacakkhūna yo aggo            anuruddho mahāgaṇī
                  ñātiseṭṭho bhagavato               avidūreva tiṭṭhati.
       |1.82| Āpattianāpattiyā              satekicchāya kovido
                  vinaye agganikkhitto               upāli satthuvaṇṇito.
       |1.83| Sukhumanipuṇatthapaṭividdho          kathikānaṃ pavaro gaṇī
                  isi mantāniyā putto            puṇṇo nāmāti vissuto.
       |1.84| Etesaṃ cittamaññāya             opammakusalo muni
                  kaṅkhacchedo mahāvīro               kathesi attano guṇaṃ.
       |1.85| Cattāro te asaṅkheyyā          koṭi yesaṃ na nāyati
                  sattakāyo ca ākāso            cakkavāḷā anantakā
       |1.86| buddhañāṇaṃ appameyyaṃ           na sakkā ete vijānituṃ.
                  Kimetaṃ acchariyaṃ loke               yaṃ me iddhivikubbanaṃ
       |1.87| aññe bahū acchariyā             abbhūtā lomahaṃsanā.
                  Yadāhaṃ tusite kāye                santusito nāmahaṃ tadā
       |1.88| dasasahassī samāgamma              yācanti añjalī mamaṃ.
                  Kāloyaṃ te mahāvīra                 uppajja mātukucchiyaṃ
       |1.89| sadevakaṃ tārayanto                 bujjhassu amataṃpadaṃ.
                  Tusitā kāyā cavitvāna            yadā okkami kucchiyaṃ
       |1.90| dasasahassī lokadhātu               kampati 1- dharaṇī tadā.
                  Yadāhaṃ mātukucchito                sampajānova nikkhamiṃ
       |1.91| sādhukāraṃ pavattanti                dasasahassī pakampatha.
                  Okkanti me samo natthi          jātito abhinikkhame
       |1.92| sambodhiyaṃ ahaṃ seṭṭho             dhammacakkappavattane.
                  Aho acchariyaṃ loke                 buddhānaṃ guṇamahantatā
       |1.93| dasasahassī lokadhātu               chappakāraṃ pakampatha
                  obhāso ca mahā āsi             accheraṃ lomahaṃsanaṃ.
       |1.94| Bhagavā ca tamhi samaye              lokajeṭṭho narāsabho
                  sadevakaṃ dassayanto                iddhiyā caṅkamī jino.
       |1.95| Caṅkame caṅkamantova                kathesi lokanāyako
                  antarā na nivatteti                catuhatthe caṅkame yathā.
       |1.96| Sārīputto mahāpañño          samādhijjhānakovido
                  paññāya pāramippatto         pucchati lokanāyakaṃ.
       |1.97| Kīdiso te mahāvīra                  abhinīhāro naruttama
                  kimhi kāle tayā vīra               patthitā bodhimuttamā.
       |1.98| Dānaṃ sīlañca nekkhammaṃ           paññāviriyañca kīdisaṃ
                  khantisaccamadhiṭṭhānaṃ                 mettūpekkhā ca kīdisā.
@Footnote: 1 Ma. Yu. kampittha.
       |1.99| Dasapāramī mahāvīra                  kīdisā lokanāyaka
                   kathaṃ upapāramī puṇṇā           paramatthapāramī kathaṃ.
       |1.100| 1- [katikammaadhiṭṭhāya         adhipati ca kīdisā
                     kīdisā pāramī honti            dhīrā lokasmi kīdisā.
       |1.101| Mettā karuṇā muditā          upekkhā cāpi kīdisā
                     kīdisaṃ buddhadhammānaṃ             kevalaṃ paripūraya]
       |1.102| tassa puṭṭho viyākāsi          karavīkamadhuragiro
                     nibbāpayanto hadayaṃ           hāsayanto sadevakaṃ.
           |1.103| Atītabuddhāna jināna desitaṃ
                         nikīḷitaṃ buddhaparamparāgataṃ
                         pubbe nivāsānugatāya buddhiyā
                         pakāsayī lokahitaṃ sadevake.
       |1.104| Pītipāmojjajananaṃ                sokasallavinodanaṃ
                     sabbasampattipaṭilābhaṃ         cittaṃ katvā suṇātha me.
       |1.105| Madanimmadanaṃ sokanudaṃ           saṃsāraparimocanaṃ
                     sabbadukkhakkhayaṃ maggaṃ           sakkaccaṃ paṭipajjathāti.
                                     Ratanacaṅkamanakaṇḍo niṭṭhito.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.



             The Pali Tipitaka in Roman Character Volume 33 page 403-415. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=181&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=181&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=181&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=181&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=181              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=1              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :