ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page403.

Suttantapiṭake khuddakanikāyassa buddhavaṃso ------------- namo tassa bhagavato arahato sammāsambuddhassa. Ratanacaṅkamanakaṇḍo [1] /buddha./ |1.1| Brahmā ca lokādhipatī sahampati 1- katañjalī anadhivaraṃ ayācatha santīdha sattā apparajakkhajātikā desehi dhammaṃ anukampimaṃ pajanti. |1.2| 2- [bhagavā lokādhipatī naruttamo katañjalībrahmagaṇehi yācito santīdha dhīrāpparajakkhajātikā desetu dhammaṃ anukampimaṃ pajaṃ. |1.3| Desetu sugato dhammaṃ desetu amataṃpadaṃ lokānamanukampāya dhammaṃ desetu nāyaka]. |1.4| Sampannavijjācaraṇassa tādino jutindharassantimadehadhārino tathāgatassappaṭipuggalassa uppajji kāruññatā sabbasatte. @Footnote: 1 Ma. sahampatī. 2 Ma. Yu. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page404.

1- [taṃ sutvā bhagavā satthā idaṃ vacanamabravi] |1.5| apārutā te amatassa dvārā ye sotavanto pamuñcantu saddhaṃ vihiṃsasaññī paguṇaṃ na bhāsiṃ dhammaṃ paṇītaṃ manujesu brahmeti. |1.6| 2- [bhagavā tasmiṃ samaye veneyyānaṃnukampako ajapālanigrodhadumā pāyāsi munipuṅgavo. |1.7| Anukkamena gamanena bārāṇasimupāgami tasmiṃ hi pallaṅkavare nisīdi bhagavā tadā. |1.8| Pañcannaṃ vaggiyānañca dhammacakkappavattayi dukkhaṃ dukkhasamuppādaṃ nirodhaṃ maggamuttamaṃ. |1.9| Pavattayi taṃ bhagavā isī te pañcavaggiyā aṭṭhārasakoṭi tadā brahmadevagaṇā saha. |1.10| Paṭhamasmiṃ sannipāte dhammābhisamayā labhu koṇḍañño bhaddiyo vappo mahānāmo ca assaji. |1.11| Vinītā tena parena sabbepi anupubbaso aṭṭhārasakoṭi tadā brahmadevagaṇā saha. |1.12| Paṭhamasmiṃ sannipāte sotāpattiphalaṃ tadā anukkamena gamanena rājagahamupāgami. @Footnote: 1-2 Ma. Yu. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page405.

|1.13| Veḷuvanamahāvihāre vihāsi munipuṅgavo taṃ sutvā bimbisāro ca bhagavantamupasaṅkami. |1.14| Ekādasanahuteneva parivārā mahā ahu dīpagandhadhūpamālādīni bhagavantamabhipūjayi. |1.15| Tasmiṃ samāgameyeva kāmādīnava desayi desanāpariyosāne rājānampamukhaṃ tadā. |1.16| Caturāsītisahassānaṃ dhammābhisamayo ahu taṃ sutvāna pitā rājā [1]- nava dūtāni pesayi. |1.17| Navasahassaparivārehi pabbajjaṃ yācate muniṃ navasahassaparivārā arahattamupāgamuṃ. |1.18| Kāḷudāyi pariyosāne bhikkhuvesaṃ gahetvā so sahassaparivārehi bhagavantaṃ nimantayi. |1.19| Nimantamadhivāsetvā mahāmaggaṃ paṭipajjati vīsatisahassabhikkhūhi pāyāsi sakyapuṅgavo. |1.20| Anukkamena gamanena kapilavatthumupāgami rohiṇiyā nadītīre pāṭihāramakāsi so. |1.21| Tasmiṃ pallaṅkamajjhamhi nisīdi sakyapuṅgavo mahāvessantaradhammaṃ desetvā bhagavā pitu caturāsītisahassānaṃ dhammābhisamayo ahu]. @Footnote: 1 Po. bhagavantaṃ nimantayi.

--------------------------------------------------------------------------------------------- page406.

|1.22| Na hete 1- jānanti sadevamanussā 2- buddho ayaṃ kīdisako naruttamo iddhibalaṃ paññābalañca kīdisaṃ buddhabalaṃ lokahitassa kīdisaṃ. |1.23| Na hete 3- jānanti sadevamanussā 4- buddho ayaṃ īdisako naruttamo iddhibalaṃ paññābalañca īdisaṃ 5- buddhabalaṃ lokahitassa īdisaṃ 6- |1.24| handāhaṃ dassayissāmi buddhabalaṃ anuttaraṃ caṅkamaṃ māpayissāmi nabhe ratanamaṇḍitaṃ. |1.25| Bhummā mahārājikā tāvatiṃsā yāmā ca devā tusitā ca nimmitā paranimmitā yepica brahmakāyikā ānanditā vipulamakaṃsu ghosaṃ. |1.26| Obhāsitā ca paṭhavī sadevakā puthū ca lokantarikā asaṃvutā tamo ca tibbo vihato tadā ahu disvāna accherakapāṭihīraṃ. |1.27| Sadevagandhabbamanussarakkhase ābhā uḷārā vipulā ajāyatha @Footnote: 1-3 Yu. na bho te. 2-4 Ma. Yu. sadevamānusā. 5-6 Ma. Yu. edisaṃ.

--------------------------------------------------------------------------------------------- page407.

Imasmiṃ loke parasmiṃ cūbhaye adhopi uddhaṃ tiriyañca vitthataṃ. |1.28| Sattuttamo anadhivaro vināyako satthā ahu deva manussa pūjito mahānubhāvo sata puñña lakkhaṇo dassesi accherakapāṭihīriyaṃ. |1.29| 1- [tasmiṃ samāgame satthā abbhuggantvā nabhe tale sinerupabbataṃ rammaṃ caṅkamaṃ māpayī jino. |1.30| Dasasahassilokadhātudevatā jinasantike tathāgataṃ namassitvā buddhapūjaṃ kariṃsu te]. |1.31| So yācito devavarena cakkhumā atthaṃ samekkhitvā tadā naruttamo caṅkamaṃ māpayi lokanāyako suniṭṭhitaṃ sabbaratananimmitaṃ. |1.32| Iddhi ca ādesanānusāsanī tipāṭihīre bhagavā vasī ahu caṅkamaṃ māpayi lokanāyako suniṭṭhitaṃ sabbaratananimmitaṃ. |1.33| Dasasahassilokadhātuyā sinerupabbatuttame thambheva dassesi paṭipāṭiyā caṅkame ratanāmaye. @Footnote: 1 Ma. Yu. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page408.

|1.34| Dasasahassaṃ 1- atikkamma caṅkamaṃ māpayī jino sabbasovaṇṇamayā passe caṅkame ratanāmaye. |1.35| Tulāsaṅghāṭānuvattā 2- sovaṇṇaphalakatthakā vedikā sabbasovaṇṇā dubhato passesu nimmitā. |1.36| Maṇimuttāvālukākiṇṇo nimmito ratanāmayo obhāseti disā sabbā sataraṃsīva uggato. |1.37| Tasmiṃ caṅkamane dhīro dvattiṃsavaralakkhaṇo virocamāno sambuddho caṅkame caṅkamī jino. |1.38| Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pārichattakaṃ caṅkamane okiranti sabbe devā samāgatā. |1.39| Passanti taṃ devasaṅghā dasasahassī samāgatā namassamānā nipatanti tuṭṭhahaṭṭhā pamoditā. |1.40| Tāvatiṃsā ca yāmā ca tusitā cāpi devatā nimmānaratino devā ye devā vasavattino udaggacittā sumanā passanti lokanāyakaṃ. |1.41| Sadevagandhabbamanussarakkhasā nāgā supaṇṇā athavāpi kinnarā passanti taṃ lokahitānukampakaṃ nabheva accuggatacandamaṇḍalaṃ. @Footnote: 1 Ma. Yu. ... dasasahassī. 2 Ma. Yu. ... nuvaggā.

--------------------------------------------------------------------------------------------- page409.

|1.42| Ābhassarā subhakiṇhā vehapphalā akaniṭṭhā ca susuddhasukka vatthavasanā tiṭṭhanti pañjalīkatā. |1.43| Muñcanti pupphaṃ pana pañcavaṇṇikaṃ mandāravaṃ 1- candanacuṇṇamissakaṃ 2- bhamanti celāni ca ambare tadā aho jino lokahitānukampako. |1.44| Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ parāyano patiṭṭhā ca dīpo ca dipaduttamo. |1.45| Dasasahassilokadhātuyā devatāyo mahiddhikā parivāretvā namassanti tuṭṭhahaṭṭhā pamoditā. |1.46| Devatā devakaññā ca pasannā tuṭṭhamānasā pañcavaṇṇikapupphehi pūjayanti narāsabhaṃ. |1.47| Passanti taṃ devasaṅghā pasannā tuṭṭhamānasā pañcavaṇṇikapupphehi pūjayanti narāsabhaṃ. |1.48| Aho acchariyaṃ loke abbhūtaṃ lomahaṃsanaṃ na medisaṃ bhūtapubbaṃ accheraṃ lomahaṃsanaṃ. |1.49| Sakasakamhi bhavane nisīditvāna devatā hasanti tā mahāhasitaṃ disvānaccherakaṃ nabhe. |1.50| Ākāsaṭṭhā ca bhummaṭṭhā tiṇosadhinivāsino 3- katañjalī namassanti tuṭṭhahaṭṭhā pamoditā. @Footnote: 1 Yu. mandāvaraṃ. 2 Ma. Yu. ..missitaṃ. ito paraṃ īdisameva. @3 Ma. Yu. tiṇapanthanivāsino.

--------------------------------------------------------------------------------------------- page410.

|1.51| Yepi dīghāyukā nāgā puññavanto mahiddhikā pamoditā namassanti pūjayanti naruttamaṃ. |1.52| Saṅgītiyo pavattanti ambare anilañjase cammanaddhāni vādenti disvānaccherakaṃ nabhe. |1.53| Saṅkhā ca paṇavā ceva athopi deṇḍimā bahū antalikkhasmiṃ vajjayanti disvānaccherakaṃ nabhe. |1.54| Abbhūto vata no ajja uppajji lomahaṃsano dhuvamatthasiddhiṃ labhāma khaṇo no paṭipāṭito. |1.55| Buddhoti tesaṃ sutvāna pīti uppajji tāvade buddho buddhoti kathayantā tiṭṭhanti pañjalīkatā. |1.56| Hiṅkāraṃ 1- sādhukārañca ukkuṭṭhisampanādanaṃ 2- pajā ca vividhā gagane vattanti pañjalīkatā. |1.57| Gāyanti seḷenti ca vādayanti ca bhujānipphoṭenti 3- ca naccayanti ca muñcanti pupphaṃ pana pañcavaṇṇikaṃ mandāravaṃ candanacuṇṇamissakaṃ. |1.58| Yathā tuyhaṃ mahāvīra pādesu cakkalakkhaṇaṃ dhajaṃ vajirapaṭākaṃ vaḍḍhamānaṅkusāpitaṃ. |1.59| Rūpe sīle samādhimhi paññāya ca asādiso vimuttiyā asamasamo dhammacakkappavattane. @Footnote: 1 Ma. hiṅkārā. Yu. bhiṅkāraṃ. 2 Ma. .. sampahaṃsanaṃ. Yu. .. sampasādanaṃ. @3 Ma. Yu. poṭhenti.

--------------------------------------------------------------------------------------------- page411.

|1.60| Dasanāgabalaṃ kāye tuyhaṃ pākatikaṃ balaṃ iddhibalena asamo dhammacakkappavattane. |1.61| Evaṃ sabbaguṇūpetaṃ sabbaṅga samupāgataṃ mahāmuniṃ kāruṇikaṃ lokanāthaṃ namassatha. |1.62| Abhivādanaṃ thomanañca vandanañca pasaṃsanaṃ namassanañca pūjañca sabbaṃ arahasī tuvaṃ. |1.63| Ye keci loke vandaneyyā vandanaṃ arahanti ye sabbaseṭṭho mahāvīra sadiso te na vijjati. |1.64| Sārīputto mahāpañño samādhijjhānakovido gijjhakūṭe ṭhitoyeva passati lokanāyakaṃ. |1.65| Suphullaṃ sālarājaṃva candaṃva gagane yathā majjhantikeva suriyaṃ oloketi narāsabhaṃ. |1.66| Jalantaṃ dīparukkhaṃva taruṇasuriyaṃva uggataṃ byāmappabhānurañjitaṃ passati lokanāyakaṃ. |1.67| Pañcannaṃ bhikkhusatānaṃ katakiccāna tādinaṃ khīṇāsavānaṃ vimalānaṃ khaṇena sannipātayi. |1.68| Lokappasādanaṃ nāma pāṭihīraṃ nidassayi amhepi tattha gantvāna vandissāma mayaṃ jinaṃ. |1.69| Etha sabbe gamissāma pucchissāma mayaṃ jinaṃ kaṅkhaṃ vinodayissāma passitvā lokanāyakaṃ.

--------------------------------------------------------------------------------------------- page412.

|1.70| Sādhūti te paṭissutvā nipakā saṃvutindriyā pattacīvaramādāya taramānā upāgamuṃ. |1.71| Khīṇāsavehi vimalehi dantehi uttame dame sārīputto mahāpañño iddhiyā upasaṅkami. |1.72| Tehi bhikkhūhi parivuto sārīputto mahāgaṇī liḷanto 1- devova gagane iddhiyā upasaṅkami. |1.73| Ukkāsitañca khipitañca ajjhupekkhitvāna subbatā sagāravā sappatissā sambuddhaṃ upasaṅkamuṃ. |1.74| Upasaṅkamitvā passanti sayambhuṃ lokanāyakaṃ nabhe accuggataṃ vīraṃ candaṃva gagane yathā. |1.75| Jalantaṃ dīparukkhaṃva vijjuva gagane yathā majjhantikeva suriyaṃ passanti lokanāyakaṃ. |1.76| Pañcabhikkhusatā sabbe passanti lokanāyakaṃ rahadamiva vippasannaṃ suphullaṃ padumaṃ yathā. |1.77| Añjaliṃ paggahetvāna tuṭṭhahaṭṭhā pamoditā namassamānā nipatanti satthuno cakkalakkhaṇe. |1.78| Sārīputto mahāpañño koraṇḍasamasādiso samādhijjhānakusalo vandati lokanāyakaṃ. |1.79| Gajjito kālameghova nīluppalasamasādiso iddhibalena asamo moggallāno mahiddhiko. @Footnote: 1 Ma. Yu. laḷanto.

--------------------------------------------------------------------------------------------- page413.

|1.80| Mahākassapatheropi uggatakanakasannibho dhūtaguṇe agganikkhitto thomito satthuvaṇṇito. |1.81| Dibbacakkhūna yo aggo anuruddho mahāgaṇī ñātiseṭṭho bhagavato avidūreva tiṭṭhati. |1.82| Āpattianāpattiyā satekicchāya kovido vinaye agganikkhitto upāli satthuvaṇṇito. |1.83| Sukhumanipuṇatthapaṭividdho kathikānaṃ pavaro gaṇī isi mantāniyā putto puṇṇo nāmāti vissuto. |1.84| Etesaṃ cittamaññāya opammakusalo muni kaṅkhacchedo mahāvīro kathesi attano guṇaṃ. |1.85| Cattāro te asaṅkheyyā koṭi yesaṃ na nāyati sattakāyo ca ākāso cakkavāḷā anantakā |1.86| buddhañāṇaṃ appameyyaṃ na sakkā ete vijānituṃ. Kimetaṃ acchariyaṃ loke yaṃ me iddhivikubbanaṃ |1.87| aññe bahū acchariyā abbhūtā lomahaṃsanā. Yadāhaṃ tusite kāye santusito nāmahaṃ tadā |1.88| dasasahassī samāgamma yācanti añjalī mamaṃ. Kāloyaṃ te mahāvīra uppajja mātukucchiyaṃ |1.89| sadevakaṃ tārayanto bujjhassu amataṃpadaṃ.

--------------------------------------------------------------------------------------------- page414.

Tusitā kāyā cavitvāna yadā okkami kucchiyaṃ |1.90| dasasahassī lokadhātu kampati 1- dharaṇī tadā. Yadāhaṃ mātukucchito sampajānova nikkhamiṃ |1.91| sādhukāraṃ pavattanti dasasahassī pakampatha. Okkanti me samo natthi jātito abhinikkhame |1.92| sambodhiyaṃ ahaṃ seṭṭho dhammacakkappavattane. Aho acchariyaṃ loke buddhānaṃ guṇamahantatā |1.93| dasasahassī lokadhātu chappakāraṃ pakampatha obhāso ca mahā āsi accheraṃ lomahaṃsanaṃ. |1.94| Bhagavā ca tamhi samaye lokajeṭṭho narāsabho sadevakaṃ dassayanto iddhiyā caṅkamī jino. |1.95| Caṅkame caṅkamantova kathesi lokanāyako antarā na nivatteti catuhatthe caṅkame yathā. |1.96| Sārīputto mahāpañño samādhijjhānakovido paññāya pāramippatto pucchati lokanāyakaṃ. |1.97| Kīdiso te mahāvīra abhinīhāro naruttama kimhi kāle tayā vīra patthitā bodhimuttamā. |1.98| Dānaṃ sīlañca nekkhammaṃ paññāviriyañca kīdisaṃ khantisaccamadhiṭṭhānaṃ mettūpekkhā ca kīdisā. @Footnote: 1 Ma. Yu. kampittha.

--------------------------------------------------------------------------------------------- page415.

|1.99| Dasapāramī mahāvīra kīdisā lokanāyaka kathaṃ upapāramī puṇṇā paramatthapāramī kathaṃ. |1.100| 1- [katikammaadhiṭṭhāya adhipati ca kīdisā kīdisā pāramī honti dhīrā lokasmi kīdisā. |1.101| Mettā karuṇā muditā upekkhā cāpi kīdisā kīdisaṃ buddhadhammānaṃ kevalaṃ paripūraya] |1.102| tassa puṭṭho viyākāsi karavīkamadhuragiro nibbāpayanto hadayaṃ hāsayanto sadevakaṃ. |1.103| Atītabuddhāna jināna desitaṃ nikīḷitaṃ buddhaparamparāgataṃ pubbe nivāsānugatāya buddhiyā pakāsayī lokahitaṃ sadevake. |1.104| Pītipāmojjajananaṃ sokasallavinodanaṃ sabbasampattipaṭilābhaṃ cittaṃ katvā suṇātha me. |1.105| Madanimmadanaṃ sokanudaṃ saṃsāraparimocanaṃ sabbadukkhakkhayaṃ maggaṃ sakkaccaṃ paṭipajjathāti. Ratanacaṅkamanakaṇḍo niṭṭhito. @Footnote: 1 Ma. Yu. ime pāṭhā natthi.


             The Pali Tipitaka in Roman Character Volume 33 page 403-415. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=181&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=181&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=181&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=181&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=181              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=1              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :