ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                      Catutthaṃ cūḷabodhicariyaṃ
     [14] |14.26| Punāparaṃ yadā homi     cūḷabodhi susīlavā
                     bhavaṃ disvāna bhayato           nekkhammaṃ abhinikkhamiṃ.
       |14.27| Yā me dutiyikā āsi         brāhmaṇī kanakasannibhā
                     sāpi 2- vaṭṭe anapekkhā  nekkhammaṃ abhinikkhami.
       |14.28| Nirālayā chinnabandhu         anapekkhā kule gaṇe
                     carantā gāmanigamaṃ            bārāṇasiṃ upāgamuṃ.
       |14.29| Tattha vasāma nipakā           asaṃsaṭṭhā kule gaṇe
                     nirākule appasadde         rājuyyāne vasāmubho.
       |14.30| Uyyānadassanaṃ gantvā     rājā addasa brāhmaṇiṃ
                     upasaṅgamma 3- maṃ pucchi      tuyhesā kā kassa bhariyā.
       |14.31| Evaṃ vutte ahantassa         idaṃ vacanamabraviṃ
                     na mayhaṃ bhariyā esā         sahadhammā ekasāsanī.
       |14.32| Tassā 4- sāratta 5- gadhito   gāhāpetvāna ceṭake
                     nippīḷayanto balasā         antepuraṃ pavesayi.
       |14.33| Odapattikiyā 6- mayhaṃ     sahajātā 7- ekasāsanī
                     ākaḍḍhitvā nayantiyā    kopo me uppajjatha.
@Footnote: 1 Ma. Yu. neva sīlaṃ pabhindeyyaṃ. 2 Yu. sā vivaṭṭe. 3 Ma. Yu. upagamma.
@4 Ma. tissā. 5 Yu. sārattādhigato. 6 Ma. odapattakiyā. 2 Ma. Yu. sahajā.
       |14.34| Saha kope samuppanne       sīlabbatamanussariṃ
                     tattheva kopaṃ niggaṇhiṃ      nādāsiṃ vaḍḍhitūpari 1-.
       |14.35| Yadi taṃ brāhmaṇiṃ koci       koṭṭeyya tiṇhasattiyā
                     neva sīlaṃ pabhindeyyaṃ          bodhiyā yeva kāraṇā.
       |14.36| Na me sā brāhmaṇī dessā   napi me balaṃ na vijjati
                     sabbaññutaṃ piyaṃ mayhaṃ           tasmā sīlānurakkhissanti.
                                         Cūḷabodhicariyaṃ catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 571-572. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=222&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=222&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=222&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=222&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=222              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3447              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3447              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :