ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                         Aṭṭhamaṃ jātipupphiyattherāpadānaṃ (458)
     [48] |48.49| Parinibbute bhagavati        padumuttare mahāyase
                       pupphacaṅkoṭake 1- gahetvā  sarīraṃ abhiropayiṃ.
         |48.50| Tattha cittaṃ pasādetvā      nimmānaṃ agamāsahaṃ
                       devalokaṃ gato santo         puññakammaṃ carāmahaṃ.
         |48.51| Ambarā pupphavasso me     sabbakālaṃ pavassati
                       sambhavāmi 2- manusse ve    rājā homi mahāyaso.
         |48.52| Tahiṃ kusumavasso me           abhivassati sabbadā
                       kāyesu 3- pupphapūjāya      vāhasā sabbadassino.
         |48.53| Ayaṃ pacchimako mayhaṃ          carimo vattate bhavo
                       ajjāpi pupphavasso me        abhivassati sabbadā.
@Footnote: 1 Ma. pupphavaṭaṃ sake katvā. 2 Ma. Yu. saṃsarāmi manusse ce. 3 Ma. tasseva.
@Yu. tāyeva.
         |48.54| Satasahasse ito kappe      yaṃ pupphaṃ abhiropayiṃ
                        duggatiṃ nābhijānāmi        dehapūjāyidaṃ phalaṃ.
         |48.55| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |48.56| Svāgataṃ vata me āsi         mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |48.57| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā jātipupphiyo thero imā gāthāyo abhāsitthāti.
                           Jātipupphiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 73-74. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=48&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=48&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=48&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=48&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=48              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :