ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
              Tatiyaṃ ukkāsatikattherāpadānaṃ (473)
     [63] |63.30| Kosiko nāma bhagavā      cittakūṭe vasī tadā
                       jhāyī jhānarato buddho      vivekābhirato muni.
         |63.31| Ajjhogahetvā 1- himavantaṃ  nārīgaṇapurakkhato
                       addasaṃ kosikaṃ buddhaṃ          puṇṇamāyeva candimaṃ.
         |63.32| Ukkāsate gahetvāna       parivāresahantadā
                       sattarattindivaṃ buddhaṃ 2-    aṭṭhamena agacchahaṃ.
         |63.33| Vuṭṭhitaṃ kosikaṃ buddhaṃ          sayambhuṃ aparājitaṃ
                       pasannacitto vanditvā     ekaṃ bhikkhaṃ adāsahaṃ.
         |63.34| Tena kammena dipadinda      lokajeṭṭha narāsabha
                       uppajjiṃ tusite kāye         ekabhikkhāyidaṃ phalaṃ.
@Footnote: 1 Ma. ajjhogāhetvā. 2 Ma. Yu. ṭhatvā.
         |63.35| Divasañceva rattiñca         āloko hoti me sadā
                       samantā yojanasataṃ           obhāsena pharāmahaṃ.
         |63.36| Pañcapaññāsakappamhi    cakkavatti ahosahaṃ
                       cāturanto vijitāvī           jambūmaṇḍassa issaro.
         |63.37| Tadā me nagaraṃ āsi           iddhaṃ phītaṃ sunimmitaṃ
                       tiṃsayojanaāyāmaṃ             vitthārena ca vīsati.
         |63.38| Sobhanaṃ nāma nagaraṃ             visukammena māpitaṃ
                       dasasaddā vivittantaṃ         sammatāḷasamāhitaṃ.
         |63.39| Na tasmiṃ nagare atthi          vallī kaṭṭhañca mattikā
                       sabbasoṇṇamayaṃyeva         jotate niccakālikaṃ.
         |63.40| Catupākāraparikkhittaṃ         tayo āsuṃ maṇimayā
                       vemajjhe tālapanti 1- ca   visukammena māpitā.
         |63.41| Dasasahassapokkharaṇī 2-     padumuppalachāditā
                       puṇḍarīkādisañchannā 3-  nānāgandhasameritā 4-.
         |63.42| Catunavute ito kappe        yaṃ ukkaṃ dhārayiṃ ahaṃ
                       duggatiṃ nābhijānāmi         ukkādhārassidaṃ phalaṃ.
         |63.43| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |63.44| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 tālapantī. Yu. tālapattī. 2 Ma. Yu. dasasahassā pokkharañño.
@3 Ma. Yu. puṇḍarikehi sañchannā. 4 Ma. nānāgandhasamīritā.
         |63.45| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā ukkāsatiko thero imā gāthāyo abhāsitthāti.
              Ukkāsatikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 90-92. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=63&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=63&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=63&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=63&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=63              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5517              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5517              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :