ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [810]   Katame   dhammā   dassanenapahātabbā   tīṇi  saññojanāni
sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.
     [811]   Tattha   katamā   sakkāyadiṭṭhi   idha  assutavā  puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ     adassāvī    sappurisadhammassa    akovido    sappurisadhamme
avinīto   rūpaṃ   attato   samanupassati   rūpavantaṃ   vā   attānaṃ  attani
vā    rūpaṃ   rūpasmiṃ   vā   attānaṃ   vedanaṃ   .pe.   saññaṃ   .pe.
Saṅkhāre    .pe.    viññāṇaṃ    attato    samanupassati    viññāṇavantaṃ
vā    attānaṃ    attani   vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ
yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.  vipariyesaggāho  ayaṃ  vuccati
sakkāyadiṭṭhi.
     [812]  Tattha  katamā  vicikicchā  satthari  kaṅkhati  vicikicchati  .pe.
Thambhitattaṃ cittassa manovilekho ayaṃ vuccati vicikicchā.
     [813]  Tattha katamo sīlabbataparāmāso ito bahiddhā samaṇabrāhmaṇānaṃ
sīlena     suddhi     vatena     suddhi     sīlabbatena    suddhīti    yā
evarūpā    diṭṭhi    diṭṭhigataṃ   .pe.   vipariyesaggāho   ayaṃ   vuccati
sīlabbataparāmāso.
     [814]   Imāni   tīṇi   saññojanāni   tadekaṭṭhā   ca   kilesā
taṃsampayutto    vedanākkhandho    .pe.    viññāṇakkhandho    taṃsamuṭṭhānaṃ
kāyakammaṃ   vacīkammaṃ   manokammaṃ   ime   dhammā   dassanenapahātabbā .
Katame   dhammā   nadassanenapahātabbā   te  dhamme  ṭhapetvā  avasesā
kusalākusalābyākatā    dhammā    kāmāvacarā   rūpāvacarā   arūpāvacarā
apariyāpannā     vedanākkhandho    .pe.    viññāṇakkhandho    sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā nadassanenapahātabbā.
     [815]   Katame   dhammā   bhāvanāyapahātabbā   avaseso  lobho
doso   moho   tadekaṭṭhā   ca   kilesā  taṃsampayutto  vedanākkhandho
.pe.    viññāṇakkhandho    taṃsamuṭṭhānaṃ   kāyakammaṃ   vacīkammaṃ   manokammaṃ
ime  dhammā  bhāvanāyapahātabbā  .  katame  dhammā  nabhāvanāyapahātabbā
te      dhamme      ṭhapetvā      avasesā     kusalākusalābyākatā
dhammā  kāmāvacarā  rūpāvacarā  arūpāvacarā  apariyāpannā vedanākkhandho
.pe.    viññāṇakkhandho    sabbañca    rūpaṃ    asaṅkhatā    ca    dhātu
ime dhammā nabhāvanāyapahātabbā.
     [816]  Katame  dhammā  dassanenapahātabbahetukā  tīṇi  saññojanāni
sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.
     [817]   Tattha   katamā   sakkāyadiṭṭhi   idha  assutavā  puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ     adassāvī    sappurisadhammassa    akovido    sappurisadhamme
Avinīto   rūpaṃ   attato  samanupassati  rūpavantaṃ  vā  attānaṃ  attani  vā
rūpaṃ   rūpasmiṃ   vā   attānaṃ   vedanaṃ   .pe.  saññaṃ  .pe.  saṅkhāre
.pe.    viññāṇaṃ   attato   samanupassati   viññāṇavantaṃ   vā   attānaṃ
attani    vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   yā   evarūpā
diṭṭhi diṭṭhigataṃ .pe. Vipariyesaggāho ayaṃ vuccati sakkāyadiṭṭhi.
     [818]   Tattha   katamā   vicikicchā   satthari   kaṅkhati   vicikicchati
.pe. Thambhitattaṃ cittassa manovilekho ayaṃ vuccati vicikicchā.
     [819]    Tattha    katamo    sīlabbataparāmāso   ito   bahiddhā
samaṇabrāhmaṇānaṃ   sīlena   suddhi   vatena  suddhi  sīlabbatena  suddhīti  yā
evarūpā    diṭṭhi    diṭṭhigataṃ   .pe.   vipariyesaggāho   ayaṃ   vuccati
sīlabbataparāmāso.
     [820]   Imāni   tīṇi   saññojanāni   tadekaṭṭhā   ca   kilesā
taṃsampayutto  vedanākkhandho  .pe.  viññāṇakkhandho  taṃsamuṭṭhānaṃ  kāyakammaṃ
vacīkammaṃ    manokammaṃ    ime    dhammā    dassanenapahātabbahetukā  .
Tīṇi    saññojanāni   sakkāyadiṭṭhi   vicikicchā   sīlabbataparāmāso   ime
dhammā   dassanenapahātabbā  .  tadekaṭṭho  lobho  doso  moho  ime
dhammā   dassanenapahātabbahetū   .  tadekaṭṭhā  ca  kilesā  taṃsampayutto
vedanākkhandho     .pe.     viññāṇakkhandho    taṃsamuṭṭhānaṃ    kāyakammaṃ
vacīkammaṃ    manokammaṃ    ime    dhammā    dassanenapahātabbahetukā  .
Katame    dhammā    nadassanenapahātabbahetukā   te   dhamme   ṭhapetvā
Avasesā    kusalākusalābyākatā    dhammā    kāmāvacarā    rūpāvacarā
arūpāvacarā    apariyāpannā    vedanākkhandho   .pe.   viññāṇakkhandho
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nadassanenapahātabbahetukā.
     [821]    Katame    dhammā   bhāvanāyapahātabbahetukā   avaseso
lobho  doso  moho  ime  dhammā  bhāvanāyapahātabbahetū . Tadekaṭṭhā
ca    kilesā    taṃsampayutto   vedanākkhandho   .pe.   viññāṇakkhandho
taṃsamuṭṭhānaṃ     kāyakammaṃ     vacīkammaṃ     manokammaṃ     ime    dhammā
bhāvanāyapahātabbahetukā   .   katame   dhammā  nabhāvanāyapahātabbahetukā
te      dhamme      ṭhapetvā      avasesā     kusalākusalābyākatā
dhammā  kāmāvacarā  rūpāvacarā  arūpāvacarā  apariyāpannā vedanākkhandho
.pe.      viññāṇakkhandho      sabbañca     rūpaṃ     asaṅkhatā     ca
dhātu ime dhammā nabhāvanāyapahātabbahetukā.
     [822]   Katame   dhammā   savitakkā   savitakkabhūmiyaṃ   kāmāvacare
rūpāvacare   apariyāpanne  vitakkaṃ  ṭhapetvā  taṃsampayutto  vedanākkhandho
.pe.    viññāṇakkhandho    ime    dhammā    savitakkā    .   katame
dhammā   avitakkā   avitakkabhūmiyaṃ   kāmāvacare   rūpāvacare  arūpāvacare
apariyāpanne    vedanākkhandho   .pe.   viññāṇakkhandho   vitakko   ca
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā avitakkā.
     [823]   Katame   dhammā   savicārā   savicārabhūmiyaṃ   kāmāvacare
Rūpāvacare   apariyāpanne  vicāraṃ  ṭhapetvā  taṃsampayutto  vedanākkhandho
.pe.   viññāṇakkhandho   ime   dhammā   savicārā   .  katame  dhammā
avicārā  avicārabhūmiyaṃ  kāmāvacare  rūpāvacare  arūpāvacare apariyāpanne
vedanākkhandho    .pe.    viññāṇakkhandho    vicāro    ca    sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā avicārā.
     [824]   Katame   dhammā   sappītikā   sappītikabhūmiyaṃ   kāmāvacare
rūpāvacare   apariyāpanne   pītiṃ   ṭhapetvā  taṃsampayutto  vedanākkhandho
.pe.    viññāṇakkhandho    ime    dhammā    sappītikā    .   katame
dhammā   appītikā   appītikabhūmiyaṃ   kāmāvacare   rūpāvacare  arūpāvacare
apariyāpanne    vedanākkhandho    .pe.    viññāṇakkhandho    pīti   ca
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā appītikā.
     [825]  Katame  dhammā  pītisahagatā  pītibhūmiyaṃ kāmāvacare rūpāvacare
apariyāpanne     pītiṃ     ṭhapetvā     taṃsampayutto     vedanākkhandho
.pe.   viññāṇakkhandho   ime   dhammā   pītisahagatā  .  katame  dhammā
napītisahagatā  napītibhūmiyaṃ  kāmāvacare  rūpāvacare  arūpāvacare apariyāpanne
vedanākkhandho     .pe.     viññāṇakkhandho     pīti    ca    sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā napītisahagatā.
     [826]  Katame  dhammā  sukhasahagatā  sukhabhūmiyaṃ kāmāvacare rūpāvacare
apariyāpanne      sukhaṃ     ṭhapetvā     taṃsampayutto     saññākkhandho
saṅkhārakkhandho   viññāṇakkhandho   ime   dhammā   sukhasahagatā  .  katame
Dhammā   nasukhasahagatā   nasukhabhūmiyaṃ   kāmāvacare   rūpāvacare  arūpāvacare
apariyāpanne     vedanākkhandho     .pe.    viññāṇakkhandho    sukhañca
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nasukhasahagatā.
     [827]  Katame  dhammā  upekkhāsahagatā  upekkhābhūmiyaṃ kāmāvacare
rūpāvacare   arūpāvacare   apariyāpanne  upekkhaṃ  ṭhapetvā  taṃsampayutto
saññākkhandho        saṅkhārakkhandho        viññāṇakkhandho       ime
dhammā  upekkhāsahagatā  .  katame dhammā naupekkhāsahagatā naupekkhābhūmiyaṃ
kāmāvacare    rūpāvacare   arūpāvacare   apariyāpanne   vedanākkhandho
.pe.   viññāṇakkhandho   upekkhā   ca   sabbañca   rūpaṃ   asaṅkhatā  ca
dhātu ime dhammā naupekkhāsahagatā.
     [828]  Katame  dhammā  kāmāvacarā  heṭṭhato  avīcinirayaṃ  pariyantaṃ
karitvā   uparito  paranimmitavasavattī  deve  anto  karitvā  yaṃ  etasmiṃ
antare   etthāvacarā   ettha   pariyāpannā   khandhadhātuāyatanā  rūpā
vedanā   saññā   saṅkhārā   viññāṇaṃ   ime   dhammā  kāmāvacarā .
Katame   dhammā   nakāmāvacarā   rūpāvacarā   arūpāvacarā  apariyāpannā
ime dhammā nakāmāvacarā.
     [829]  Katame  dhammā  rūpāvacarā  heṭṭhato  brahmalokaṃ  pariyantaṃ
karitvā  uparito  akaniṭṭhe  deve  anto  karitvā  yaṃ  etasmiṃ antare
etthāvacarā    ettha    pariyāpannā   samāpannassa   vā   upapannassa
vā   diṭṭhadhammasukhavihārissa   vā   cittacetasikā   dhammā   ime  dhammā
Rūpāvacarā   .   katame   dhammā  narūpāvacarā  kāmāvacarā  arūpāvacarā
apariyāpannā ime dhammā narūpāvacarā.
     [830]  Katame  dhammā arūpāvacarā heṭṭhato ākāsānañcāyatanupage
deve     pariyantaṃ    karitvā    uparito    nevasaññānāsaññāyatanupage
deve  anto  karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā
samāpannassa      vā      upapannassa     vā     diṭṭhadhammasukhavihārissa
vā   cittacetasikā   dhammā   ime   dhammā   arūpāvacarā   .  katame
dhammā   naarūpāvacarā   kāmāvacarā   rūpāvacarā   apariyāpannā   ime
dhammā naarūpāvacarā.
     [831]  Katame  dhammā  pariyāpannā  sāsavā  kusalākusalābyākatā
dhammā    kāmāvacarā    rūpāvacarā   arūpāvacarā   rūpakkhandho   .pe.
Viññāṇakkhandho    ime    dhammā    pariyāpannā   .   katame   dhammā
apariyāpannā   maggā   ca   maggaphalāni   ca  asaṅkhatā  ca  dhātu  ime
dhammā apariyāpannā.
     [832]  Katame  dhammā  niyyānikā  cattāro  maggā apariyāpannā
ime   dhammā   niyyānikā  .  katame  dhammā  aniyyānikā  te  dhamme
ṭhapetvā  avasesā  kusalākusalābyākatā  dhammā  kāmāvacarā  rūpāvacarā
arūpāvacarā    apariyāpannā    vedanākkhandho   .pe.   viññāṇakkhandho
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā aniyyānikā.
     [833]   Katame   dhammā   niyatā   pañca  kammāni  ānantarikāni
Yā   ca   micchādiṭṭhi   niyatā   cattāro   maggā  apariyāpannā  ime
dhammā   niyatā   .   katame   dhammā   aniyatā  te  dhamme  ṭhapetvā
avasesā  kusalākusalābyākatā  dhammā  kāmāvacarā rūpāvacarā arūpāvacarā
apariyāpannā     vedanākkhandho    .pe.    viññāṇakkhandho    sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā aniyatā.
     [834]   Katame   dhammā  sauttarā  sāsavā  kusalākusalābyākatā
dhammā  kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho
ime     dhammā     sauttarā     .    katame    dhammā    anuttarā
apariyāpannā   maggā   ca   maggaphalāni   ca  asaṅkhatā  ca  dhātu  ime
dhammā anuttarā.
     [835]   Katame  dhammā  saraṇā  tīṇi  akusalamūlāni  lobho  doso
moho   tadekaṭṭhā   ca   kisesā   taṃsampayutto  vedanākkhandho  .pe.
Viññāṇakkhandho    taṃsamuṭṭhānaṃ    kāyakammaṃ    vacīkammaṃ   manokammaṃ   ime
dhammā   saraṇā   .   katame   dhammā   araṇā   kusalābyākatā  dhammā
kāmāvacarā    rūpāvacarā   arūpāvacarā   apariyāpannā   vedanākkhandho
.pe.   viññāṇakkhandho   sabbañca   rūpaṃ   asaṅkhatā   ca   dhātu   ime
dhammā araṇā.
                                   ---------



             The Pali Tipitaka in Roman Character Volume 34 page 319-326. http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=810&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=810&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=810&items=26              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=810&items=26              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=810              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11062              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11062              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :