ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [919]  Katame  dhammā saññojanā dasa saññojanāni kāmarāgasaññojanaṃ
paṭighasaññojanaṃ      mānasaññojanaṃ     diṭṭhisaññojanaṃ     vicikicchāsaññojanaṃ
sīlabbataparāmāsasaññojanaṃ         bhavarāgasaññojanaṃ        issāsaññojanaṃ
macchariyasaññojanaṃ           avijjāsaññojanaṃ          kāmarāgasaññojanaṃ
Aṭṭhasu   lobhasahagatesu   cittuppādesu   uppajjati   paṭighasaññojanaṃ   dvīsu
domanassasahagatesu    cittuppādesu    uppajjati    mānasaññojanaṃ    catūsu
diṭṭhigatavippayuttalobhasahagatesu    cittuppādesu    uppajjati   diṭṭhisaññojanaṃ
catūsu   diṭṭhigatasampayuttesu   cittuppādesu   uppajjati   vicikicchāsaññojanaṃ
vicikicchāsahagatesu    cittuppādesu    uppajjati   sīlabbataparāmāsasaññojanaṃ
catūsu        diṭṭhigatasampayuttesu        cittuppādesu        uppajjati
bhavarāgasaññojanaṃ    catūsu    diṭṭhigatavippayuttalobhasahagatesu    cittuppādesu
uppajjati   issāsaññojanañca  macchariyasaññojanañca  dvīsu  domanassasahagatesu
cittuppādesu       uppajjanti      avijjāsaññojanaṃ      sabbākusalesu
uppajjati   ime   dhammā   saññojanā  .  katame  dhammā  nosaññojanā
ṭhapetvā   saññojane   avasesaṃ   akusalaṃ   catūsu   bhūmīsu   kusalaṃ   catūsu
bhūmīsu    vipāko    tīsu    bhūmīsu    kiriyābyākataṃ   rūpañca   nibbānañca
ime dhammā nosaññojanā.
     [920]   Katame   dhammā   saññojaniyā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   saññojaniyā  .  katame  dhammā  asaññojaniyā  cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā asaññojaniyā.
     [921]    Katame    dhammā    saññojanasampayuttā   uddhaccasahagataṃ
mohaṃ   ṭhapetvā   avasesaṃ  akusalaṃ  ime  dhammā  saññojanasampayuttā .
Katame    dhammā    saññojanavippayuttā   uddhaccasahagato   moho   catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā saññojanavippayuttā.
     [922]    Katame   dhammā   saññojanācevasaññojaniyāca   tāneva
saññojanāni     saññojanācevasaññojaniyāca     .     katame    dhammā
saññojaniyācevanocasaññojanā      ṭhapetvā     saññojane     avasesaṃ
akusalaṃ   tīsu  bhūmīsu  kusalaṃ  tīsu  bhūmīsu  vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
sabbañca    rūpaṃ    ime    dhammā    saññojaniyācevanocasaññojanā  .
Asaññojaniyā    dhammā   na   vattabbā   saññojanācevasaññojaniyācātipi
saññojaniyācevanocasaññojanātipi.
     [923]     Katame    dhammā    saññojanācevasaññojanasampayuttāca
yattha    dve    tīṇi    saññojanāni    ekato    uppajjanti    ime
dhammā     saññojanācevasaññojanasampayuttāca     .    katame    dhammā
saññojanasampayuttācevanocasaññojanā        ṭhapetvā        saññojane
avasesaṃ   akusalaṃ   ime  dhammā  saññojanasampayuttācevanocasaññojanā .
Saññojanavippayuttā     dhammā     na     vattabbā     saññojanāceva-
saññojanasampayuttācātipi saññojanasampayuttācevanocasaññojanātipi.
     [924]    Katame    dhammā    saññojanavippayuttā    saññojaniyā
uddhaccasahagato    moho    tīsu   bhūmīsu   kusalaṃ   tīsu   bhūmīsu   vipāko
Tīsu  bhūmīsu  kiriyābyākataṃ  sabbañca  rūpaṃ  ime  dhammā  saññojanavippayuttā
saññojaniyā       .      katame      dhammā      saññojanavippayuttā
asaññojaniyā  cattāro  maggā  apariyāpannā  cattāri  ca  sāmaññaphalāni
nibbānañca    ime    dhammā    saññojanavippayuttā   asaññojaniyā  .
Saññojanasampayuttā     dhammā     na    vattabbā    saññojanavippayuttā
saññojaniyātipi saññojanavippayuttā asaññojaniyātipi.
                              -------------



             The Pali Tipitaka in Roman Character Volume 34 page 357-360. http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=919&items=6&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=919&items=6              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=919&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=919&items=6&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=919              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :