ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [925]   Katame   dhammā   ganthā   cattāro   ganthā   abhijjhā
kāyagantho    byāpādo    kāyagantho    sīlabbataparāmāso   kāyagantho
idaṃsaccābhiniveso   kāyagantho  abhijjhā  kāyagantho  aṭṭhasu  lobhasahagatesu
cittuppādesu      uppajjati      byāpādo      kāyagantho     dvīsu
domanassasahagatesu      cittuppādesu     uppajjati     sīlabbataparāmāso
kāyagantho  ca  idaṃsaccābhiniveso  kāyagantho  ca  catūsu diṭṭhigatasampayuttesu
cittuppādesu      uppajjanti      ime     dhammā     ganthā    .
Katame   dhammā   noganthā   ṭhapetvā   ganthe   avasesaṃ  akusalaṃ  catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā noganthā.
     [926]   Katame   dhammā   ganthaniyā   tīsu   bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   ganthaniyā   .   katame   dhammā   aganthaniyā  cattāro

--------------------------------------------------------------------------------------------- page361.

Maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā aganthaniyā. [927] Katame dhammā ganthasampayuttā cattāro diṭṭhigatasampayuttā cittuppādā cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā etthuppannaṃ lobhaṃ ṭhapetvā dve domanassasahagatā cittuppādā etthuppannaṃ paṭighaṃ ṭhapetvā ime dhammā ganthasampayuttā. Katame dhammā ganthavippayuttā catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho dvīsu domanassasahagatesu cittuppādesu uppannaṃ paṭighaṃ vicikicchāsahagato cittuppādo uddhaccasahagato cittuppādo catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā ganthavippayuttā. [928] Katame dhammā ganthācevaganthaniyāca teva ganthā ganthācevaganthaniyāca . katame dhammā ganthaniyācevanocaganthā ṭhapetvā ganthe avasesaṃ akusalaṃ tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā ganthaniyācevanocaganthā . aganthaniyā dhammā na vattabbā ganthācevaganthaniyācātipi ganthaniyācevanocaganthātipi. [929] Katame dhammā ganthācevaganthasampayuttāca yattha diṭṭhi ca lobho ca ekato uppajjanti ime dhammā

--------------------------------------------------------------------------------------------- page362.

Ganthācevaganthasampayuttāca . katame dhammā ganthasampayuttācevanocaganthā aṭṭha lobhasahagatā cittuppādā dve domanassasahagatā cittuppādā etthuppanne ganthe ṭhapetvā ime dhammā ganthasampayuttā- cevanocaganthā . ganthavippayuttā dhammā na vattabbā ganthācevaganthasampayuttācātipi ganthasampayuttācevanocaganthātipi. [930] Katame dhammā ganthavippayuttā ganthaniyā catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho dvīsu domanassasahagatesu cittuppādesu uppannaṃ paṭighaṃ vicikicchāsahagato cittuppādo uddhaccasahagato cittuppādo tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā ganthavippayuttā ganthaniyā . katame dhammā ganthavippayuttā aganthaniyā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā ganthavippayuttā aganthaniyā . Ganthasampayuttā dhammā na vattabbā ganthavippayuttā ganthaniyātipi ganthavippayuttā aganthaniyātipi. ---------------- [931] Katame dhammā oghā .pe. katame dhammā yogā .pe. katame dhammā nīvaraṇā cha nīvaraṇāni kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ avijjānīvaraṇaṃ kāmacchandanīvaraṇaṃ aṭṭhasu lobhasahagatesu

--------------------------------------------------------------------------------------------- page363.

Cittuppādesu uppajjati byāpādanīvaraṇaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati thīnamiddhanīvaraṇaṃ sasaṅkhārikesu akusalesu uppajjati uddhaccanīvaraṇaṃ uddhaccasahagatesu cittuppādesu uppajjati kukkuccanīvaraṇaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati vicikicchānīvaraṇaṃ vicikicchāsahagatesu cittuppādesu uppajjati avijjānīvaraṇaṃ sabbākusalesu uppajjati ime dhammā nīvaraṇā . katame dhammā nonīvaraṇā ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nonīvaraṇā.


             The Pali Tipitaka in Roman Character Volume 34 page 360-363. http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=925&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=925&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=925&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=925&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=925              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :