ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [931]   Katame   dhammā   oghā  .pe.  katame  dhammā  yogā
.pe.    katame    dhammā   nīvaraṇā   cha   nīvaraṇāni   kāmacchandanīvaraṇaṃ
byāpādanīvaraṇaṃ    thīnamiddhanīvaraṇaṃ    uddhaccakukkuccanīvaraṇaṃ    vicikicchānīvaraṇaṃ
avijjānīvaraṇaṃ        kāmacchandanīvaraṇaṃ       aṭṭhasu       lobhasahagatesu
Cittuppādesu    uppajjati    byāpādanīvaraṇaṃ    dvīsu   domanassasahagatesu
cittuppādesu    uppajjati    thīnamiddhanīvaraṇaṃ    sasaṅkhārikesu    akusalesu
uppajjati    uddhaccanīvaraṇaṃ    uddhaccasahagatesu   cittuppādesu   uppajjati
kukkuccanīvaraṇaṃ    dvīsu    domanassasahagatesu    cittuppādesu    uppajjati
vicikicchānīvaraṇaṃ   vicikicchāsahagatesu  cittuppādesu  uppajjati  avijjānīvaraṇaṃ
sabbākusalesu    uppajjati    ime    dhammā    nīvaraṇā    .   katame
dhammā    nonīvaraṇā    ṭhapetvā    nīvaraṇe   avasesaṃ   akusalaṃ   catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nonīvaraṇā.
     [932]   Katame   dhammā   nīvaraṇiyā   tīsu   bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   nīvaraṇiyā   .   katame   dhammā   anīvaraṇiyā  cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā anīvaraṇiyā.
     [933]  Katame  dhammā  nīvaraṇasampayuttā  dvādasa akusalacittuppādā
ime      dhammā      nīvaraṇasampayuttā      .     katame     dhammā
nīvaraṇavippayuttā    catūsu    bhūmīsu    kusalaṃ    catūsu    bhūmīsu    vipāko
tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā
nīvaraṇavippayuttā.
     [934]     Katame    dhammā    nīvaraṇācevanīvaraṇiyāca    tāneva
Nīvaraṇāni    nīvaraṇācevanīvaraṇiyāca    .    katame   dhammā   nīvaraṇiyā-
cevanocanīvaraṇā     ṭhapetvā    nīvaraṇe    avasesaṃ    akusalaṃ    tīsu
bhūmīsu    kusalaṃ    tīsu    bhūmīsu    vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
sabbañca   rūpaṃ   ime   dhammā   nīvaraṇiyācevanocanīvaraṇā  .  anīvaraṇiyā
dhammā na vattabbā nīvaraṇācevanīvaraṇiyācātipi nīvaraṇiyācevanocanīvaraṇātipi.
     [935]    Katame    dhammā   nīvaraṇācevanīvaraṇasampayuttāca   yattha
dve   tīṇi   nīvaraṇāni  ekato  uppajjanti  ime  dhammā  nīvaraṇāceva-
nīvaraṇasampayuttāca   .   katame   dhammā  nīvaraṇasampayuttācevanocanīvaraṇā
ṭhapetvā      nīvaraṇe      avasesaṃ      akusalaṃ     ime     dhammā
nīvaraṇasampayuttācevanoca    nīvaraṇā   .   nīvaraṇavippayuttā   dhammā   na
vattabbā       nīvaraṇācevanīvaraṇasampayuttācātipi       nīvaraṇasampayuttā-
cevanocanīvaraṇātipi.
     [936]   Katame   dhammā   nīvaraṇavippayuttā  nīvaraṇiyā  tīsu  bhūmīsu
kusalaṃ    tīsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca
rūpaṃ   ime   dhammā   nīvaraṇavippayuttā   nīvaraṇiyā   .   katame  dhammā
nīvaraṇavippayuttā     anīvaraṇiyā     cattāro    maggā    apariyāpannā
cattāri   ca   sāmaññaphalāni   nibbānañca  ime  dhammā  nīvaraṇavippayuttā
anīvaraṇiyā     .     nīvaraṇasampayuttā     dhammā     na     vattabbā
nīvaraṇavippayuttā nīvaraṇiyātipi nīvaraṇavippayuttā anīvaraṇiyātipi.
                                ---------------



             The Pali Tipitaka in Roman Character Volume 34 page 362-364. http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=931&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=931&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=931&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=931&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=931              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :