ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [942]   Katame   dhammā   sārammaṇā  catūsu  bhūmīsu  kusalaṃ  akusalaṃ
catūsu    bhūmīsu    vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   ime   dhammā
sārammaṇā    .    katame   dhammā   anārammaṇā   rūpañca   nibbānañca
Ime dhammā anārammaṇā.
     [943]    Katame    dhammā   cittā   cakkhuviññāṇaṃ   sotaviññāṇaṃ
ghānaviññāṇaṃ    jivhāviññāṇaṃ   kāyaviññāṇaṃ   manodhātu   manoviññāṇadhātu
ime     dhammā     cittā     .     katame     dhammā    nocittā
vedanākkhandho    saññākkhandho    saṅkhārakkhandho    rūpañca   nibbānañca
ime dhammā nocittā.
     [944]   Katame   dhammā  cetasikā  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   ime   dhammā  cetasikā  .  katame  dhammā  acetasikā
cittañca rūpañca nibbānañca ime dhammā acetasikā.
     [945]  Katame  dhammā  cittasampayuttā vedanākkhandho saññākkhandho
saṅkhārakkhandho    ime   dhammā   cittasampayuttā   .   katame   dhammā
cittavippayuttā   rūpañca   nibbānañca   ime   dhammā  cittavippayuttā .
Cittaṃ na vattabbaṃ cittena sampayuttantipi cittena vippayuttantipi.
     [946]  Katame  dhammā  cittasaṃsaṭṭhā  vedanākkhandho  saññākkhandho
saṅkhārakkhandho  ime  dhammā  cittasaṃsaṭṭhā  .  katame dhammā cittavisaṃsaṭṭhā
rūpañca      nibbānañca      ime     dhammā     cittavisaṃsaṭṭhā    .
Cittaṃ na vattabbaṃ cittena saṃsaṭṭhantipi cittena visaṃsaṭṭhantipi.
     [947]  Katame  dhammā  cittasamuṭṭhānā vedanākkhandho saññākkhandho
saṅkhārakkhandho     kāyaviññatti    vacīviññatti    yaṃ    vā    panaññampi
atthi   rūpaṃ   cittajaṃ   cittahetukaṃ   cittasamuṭṭhānaṃ   rūpāyatanaṃ  saddāyatanaṃ
Gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   ākāsadhātu  āpodhātu  rūpassa
lahutā   rūpassa   mudutā   rūpassa   kammaññatā   rūpassa  upacayo  rūpassa
santati    kabaḷiṃkāro    āhāro   ime   dhammā   cittasamuṭṭhānā  .
Katame   dhammā   nocittasamuṭṭhānā  cittañca  avasesañca  rūpaṃ  nibbānañca
ime dhammā nocittasamuṭṭhānā.
     [948]  Katame  dhammā  cittasahabhuno  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   kāyaviññatti   vacīviññatti  ime  dhammā  cittasahabhuno .
Katame       dhammā      nocittasahabhuno      cittañca      avasesañca
rūpaṃ nibbānañca ime dhammā nocittasahabhuno.
     [949]  Katame dhammā cittānuparivattino vedanākkhandho saññākkhandho
saṅkhārakkhandho      kāyaviññatti      vacīviññatti      ime     dhammā
cittānuparivattino   .   katame   dhammā   nocittānuparivattino   cittañca
avasesañca rūpaṃ nibbānañca ime dhammā nocittānuparivattino.
     [950]    Katame   dhammā   cittasaṃsaṭṭhasamuṭṭhānā   vedanākkhandho
saññākkhandho   saṅkhārakkhandho   ime   dhammā   cittasaṃsaṭṭhasamuṭṭhānā .
Katame   dhammā   nocittasaṃsaṭṭhasamuṭṭhānā   cittañca   rūpañca   nibbānañca
ime dhammā nocittasaṃsaṭṭhasamuṭṭhānā.
     [951]   Katame  dhammā  cittasaṃsaṭṭhasamuṭṭhānasahabhuno  vedanākkhandho
saññākkhandho  saṅkhārakkhandho  ime  dhammā  cittasaṃsaṭṭhasamuṭṭhānasahabhuno .
Katame        dhammā       nocittasaṃsaṭṭhasamuṭṭhānasahabhuno       cittañca
Rūpañca nibbānañca ime dhammā nocittasaṃsaṭṭhasamuṭṭhānasahabhuno.
     [952]  Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino vedanākkhandho
saññākkhandho  saṅkhārakkhandho ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
Katame            dhammā           nocittasaṃsaṭṭhasamuṭṭhānānuparivattino
cittañca rūpañca nibbānañca ime dhammā nocittasaṃsaṭṭhasamuṭṭhānānuparivattino.
     [953]   Katame  dhammā  ajjhattikā  cakkhāyatanaṃ  .pe.  manāyatanaṃ
ime   dhammā   ajjhattikā   .   katame   dhammā   bāhirā   rūpāyatanaṃ
.pe. Dhammāyatanaṃ ime dhammā bāhirā.
     [954]   Katame   dhammā  upādā  cakkhāyatanaṃ  .pe.  kabaḷiṃkāro
āhāro   ime   dhammā  upādā  .  katame  dhammā  noupādā  catūsu
bhūmīsu   kusalaṃ   akusalaṃ   catūsu   bhūmīsu  vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
cattāro ca mahābhūtā nibbānañca ime dhammā noupādā.
     [955]   Katame   dhammā   upādinnā  tīsu  bhūmīsu  vipāko  yañca
rūpaṃ   kammassa   katattā   ime   dhammā  upādinnā  .  katame  dhammā
anupādinnā   tīsu   bhūmīsu   kusalaṃ   akusalaṃ   tīsu   bhūmīsu   kiriyābyākataṃ
yañca   rūpaṃ   na   kammassa   katattā   cattāro   maggā  apariyāpannā
cattāri ca sāmaññaphalāni nibbānañca ime dhammā anupādinnā.
                                 ------------



             The Pali Tipitaka in Roman Character Volume 34 page 366-369. http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=942&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=942&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=942&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=942&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=942              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :