ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1116]    Pañcannaṃ    khandhānaṃ    kati    savitakkasavicārā   kati
avitakkavicāramattā   kati  avitakkaavicārā  .pe.  sattannaṃ  cittānaṃ  kati
savitakkasavicārā   kati   avitakkavicāramattā   kati   avitakkaavicārā  .
Rūpakkhandho    avitakkaavicāro   tayo   khandhā   siyā   savitakkasavicārā
siyā    avitakkavicāramattā    siyā    avitakkaavicārā   saṅkhārakkhandho
siyā   savitakkasavicāro  siyā  avitakkavicāramatto  siyā  avitakkaavicāro
siyā     na    vattabbo    savitakkasavicārotipi    avitakkavicāramattotipi
avitakkaavicārotipi.
     {1116.1}    Dasāyatanā    avitakkaavicārā    manāyatanaṃ   siyā
savitakkasavicāraṃ     siyā    avitakkavicāramattaṃ    siyā    avitakkaavicāraṃ
dhammāyatanaṃ    siyā    savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā
avitakkaavicāraṃ   siyā   na   vattabbaṃ  savitakkasavicārantipi  avitakkavicāra-
mattantipi    avitakkaavicārantipi   .   paṇṇarasadhātuyo   avitakkaavicārā
Manodhātu    savitakkasavicārā   manoviññāṇadhātu   siyā   savitakkasavicārā
siyā    avitakkavicāramattā   siyā   avitakkaavicārā   dhammadhātu   siyā
savitakkasavicārā    siyā    avitakkavicāramattā   siyā   avitakkaavicārā
siyā     na    vattabbā    savitakkasavicārātipi    avitakkavicāramattātipi
avitakkaavicārātipi     .    samudayasaccaṃ    savitakkasavicāraṃ    nirodhasaccaṃ
avitakkaavicāraṃ    maggasaccaṃ    siyā   savitakkasavicāraṃ   siyā   avitakka-
vicāramattaṃ   siyā   avitakkaavicāraṃ   dukkhasaccaṃ   siyā   savitakkasavicāraṃ
siyā   avitakkavicāramattaṃ   siyā   avitakkaavicāraṃ   siyā   na   vattabbaṃ
savitakkasavicārantipi avitakkavicāramattantipi avitakkaavicārantipi.
     {1116.2}     Navindriyā     avitakkaavicārā    domanassindriyaṃ
savitakkasavicāraṃ  upekkhindriyaṃ  siyā  savitakkasavicāraṃ  siyā  avitakkaavicāraṃ
ekādasindriyā    siyā    savitakkasavicārā   siyā   avitakkavicāramattā
siyā  avitakkaavicārā  .  tayo  akusalahetū savitakkasavicārā cha hetū siyā
savitakkasavicārā   siyā   avitakkavicāramattā   siyā  avitakkaavicārā .
Kabaḷiṅkāro    āhāro    avitakkaavicāro    tayo   āhārā   siyā
savitakkasavicārā   siyā   avitakkavicāramattā   siyā  avitakkaavicārā .
Pañca    phassā    avitakkaavicārā   manodhātusamphasso   savitakkasavicāro
manoviññāṇadhātusamphasso    siyā    savitakkasavicāro    siyā   avitakka-
vicāramatto  siyā  avitakkaavicāro  .  pañca  vedanā pañca saññā pañca
cetanā   pañca   cittā   avitakkaavicārā   manodhātu   savitakkasavicārā
Manoviññāṇadhātu    siyā    savitakkasavicārā   siyā   avitakkavicāramattā
siyā avitakkaavicārā.



             The Pali Tipitaka in Roman Character Volume 35 page 585-587. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=1116&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=1116&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1116&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1116&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1116              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :