ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                       Saccavibhaṅgo
     [144]   Cattāri   ariyasaccāni   dukkhaṃ   ariyasaccaṃ   dukkhasamudayo
ariyasaccaṃ dukkhanirodho ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
     [145]   Tattha   katamaṃ   dukkhaṃ   ariyasaccaṃ  jātipi  dukkhā  jarāpi
dukkhā    maraṇampī    dukkhaṃ    sokaparidevadukkhadomanassupāyāsāpi   dukkhā
Appiyehi   sampayogo   dukkho   piyehi   vippayogo   dukkho   yampicchaṃ
na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā.
     [146]   Tattha   katamā   jāti  yā  tesaṃ  tesaṃ  sattānaṃ  tamhi
tamhi   sattanikāye   jāti   sañjāti   okkanti   abhinibbatti   khandhānaṃ
pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati jāti.
     [147]   Tattha   katamā   jarā  yā  tesaṃ  tesaṃ  sattānaṃ  tamhi
tamhi    sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā.
     [148]   Tattha   katamaṃ   maraṇaṃ  yā  tesaṃ  tesaṃ  sattānaṃ  tamhā
tamhā   sattanikāyā   cuti   cavanatā   bhedo   antaradhānaṃ  maccu  maraṇaṃ
kālakiriyā    khandhānaṃ    bhedo   kaḷevarassa   nikkhepo   jīvitindriyassa
upacchedo idaṃ vuccati maraṇaṃ.
     [149]   Tattha   katamo   soko   ñātibyasanena   vā   phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā   phuṭṭhassa   diṭṭhibyasanena   vā  phuṭṭhassa  aññataraññatarena  byasanena
samannāgatassa     aññataraññatarena     dukkhadhammena    phuṭṭhassa    soko
socanā   socitattaṃ   antosoko   antoparisoko  cetaso  parijjhāyanā
domanassaṃ sokasallaṃ ayaṃ vuccati soko.
     [150]   Tattha   katamo   paridevo   ñātibyasanena  vā  phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
Vā   phuṭṭhassa   diṭṭhibyasanena   vā  phuṭṭhassa  aññataraññatarena  byasanena
samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa    ādevo
paridevo  ādevanā  paridevanā  ādevitattaṃ  paridevitattaṃ vācā palāpo
vippalāpo lālapo lālapanā lālapitattaṃ ayaṃ vuccati paridevo.
     [151]   Tattha   katamaṃ   dukkhaṃ   yaṃ  kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ
kāyasamphassajaṃ   asātaṃ   dukkhaṃ   vedayitaṃ  kāyasamphassajā  asātā  dukkhā
vedanā idaṃ vuccati dukkhaṃ.
     [152]   Tattha   katamaṃ   domanassaṃ   yaṃ  cetasikaṃ  asātaṃ  cetasikaṃ
dukkhaṃ   cetosamphassajaṃ   asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā  asātā
dukkhā vedanā idaṃ vuccati domanassaṃ.
     [153]   Tattha   katamo   upāyāso  ñātibyasanena  vā  phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā   phuṭṭhassa   diṭṭhibyasanena   vā  phuṭṭhassa  aññataraññatarena  byasanena
samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa    āyāso
upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati upāyāso.
     [154]   Tattha   katamo  appiyehi  sampayogo  dukkho  idha  yassa
te   honti   aniṭṭhā   akantā  amanāpā  rūpā  saddā  gandhā  rasā
phoṭṭhabbā   ye   vā   panassa   te   honti  anatthakāmā  ahitakāmā
aphāsukāmā   ayogakkhemakāmā   yā  tehi  saṅgati  samāgamo  samodhānaṃ
missībhāvo ayaṃ vuccati appiyehi sampayogo dukkho.
     [155]  Tattha  katamo  piyehi  vippayogo  dukkho  idha  yassa  te
honti   iṭṭhā  kantā  manāpā  rūpā  saddā  gandhā  rasā  phoṭṭhabbā
ye   vā   panassa   te   honti   atthakāmā   hitakāmā   phāsukāmā
yogakkhemakāmā  mātā  vā  pitā  vā  bhātā  vā  bhaginī  vā  mittā
vā   amaccā  vā  ñātisālohitā  vā  yā  tehi  asaṅgati  asamāgamo
asamodhānaṃ amissībhāvo ayaṃ vuccati piyehi vippayogo dukkho.
     [156]  Tattha  katamaṃ  yampicchaṃ  na  labhati  tampi  dukkhaṃ  jātidhammānaṃ
sattānaṃ   evaṃ   icchā   uppajjati   aho   vata   mayaṃ  na  jātidhammā
assāma  na  ca  vata  no  jāti  āgaccheyyāti  na  kho  panetaṃ icchāya
pattabbaṃ    idampi    yampicchaṃ   na   labhati   tampi   dukkhaṃ   jarādhammānaṃ
sattānaṃ   .pe.   byādhidhammānaṃ   sattānaṃ  .pe.  maraṇadhammānaṃ  sattānaṃ
.pe.   sokaparidevadukkhadomanassupāyāsadhammānaṃ   sattānaṃ   evaṃ   icchā
uppajjati   aho   vata   mayaṃ   na   sokaparidevadukkhadomanassupāyāsadhammā
assāma     na    ca    vata    no    sokaparidevadukkhadomanassupāyāsā
āgaccheyyunti   na   kho   panetaṃ   icchāya   pattabbaṃ  idampi  yampicchaṃ
na labhati tampi dukkhaṃ.
     [157]   Tattha   katame   saṅkhittena   pañcupādānakkhandhā  dukkhā
seyyathīdaṃ    rūpūpādānakkhandho   vedanūpādānakkhandho   saññūpādānakkhandho
saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho      ime     vuccanti
Saṅkhittena pañcupādānakkhandhā dukkhā.
                 Idaṃ vuccati dukkhaṃ ariyasaccaṃ.
     [158]  Tattha  katamaṃ dukkhasamudayo ariyasaccaṃ yāyaṃ taṇhā ponobbhavikā
nandirāgasahagatā    tatratatrābhinandinī   seyyathīdaṃ   kāmataṇhā   bhavataṇhā
vibhavataṇhā.
     [159]  Sā  kho  panesā  taṇhā  kattha  uppajjamānā  uppajjati
kattha   nivisamānā   nivisati   .  yaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā    uppajjamānā    uppajjati   ettha   nivisamānā   nivisati  .
Kiñca   loke   piyarūpaṃ   sātarūpaṃ   .   cakkhuṃ   loke  piyarūpaṃ  sātarūpaṃ
etthesā    taṇhā    uppajjamānā    uppajjati   ettha   nivisamānā
nivisati   sotaṃ   .pe.   ghānaṃ   jivhā   kāyo   mano  loke  piyarūpaṃ
sātarūpaṃ    etthesā    taṇhā    uppajjamānā    uppajjati    ettha
nivisamānā nivisati.
     {159.1}   Rūpā   loke   piyarūpaṃ   sātarūpaṃ  etthesā  taṇhā
uppajjamānā   uppajjati   ettha   nivisamānā   nivisati   saddā  .pe.
Gandhā   rasā   phoṭṭhabbā   dhammā  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
     {159.2}  Cakkhuviññāṇaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā taṇhā
uppajjamānā    uppajjati    ettha   nivisamānā   nivisati   sotaviññāṇaṃ
.pe.     ghānaviññāṇaṃ     jivhāviññāṇaṃ    kāyaviññāṇaṃ    manoviññāṇaṃ
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati
Ettha nivisamānā nivisati.
     {159.3}  Cakkhusamphasso  loke  piyarūpaṃ  sātarūpaṃ etthesā taṇhā
uppajjamānā    uppajjati   ettha   nivisamānā   nivisati   sotasamphasso
.pe.    ghānasamphasso    jivhāsamphasso   kāyasamphasso   manosamphasso
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati
ettha nivisamānā nivisati.
     {159.4}  Cakkhusamphassajā  vedanā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā     uppajjamānā    uppajjati    ettha    nivisamānā    nivisati
sotasamphassajā  vedanā  .pe.  ghānasamphassajā  vedanā  jivhāsamphassajā
vedanā    kāyasamphassajā   vedanā   manosamphassajā   vedanā   loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivisamānā nivisati.
     {159.5}   Rūpasaññā  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā    uppajjati    ettha   nivisamānā   nivisati    saddasaññā
.pe.    gandhasaññā    rasasaññā   phoṭṭhabbasaññā   dhammasaññā   loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivisamānā nivisati.
     {159.6}  Rūpasañcetanā  loke  piyarūpaṃ  sātarūpaṃ etthesā taṇhā
uppajjamānā  uppajjati  ettha  nivisamānā  nivisati  saddasañcetanā .pe.
Gandhasañcetanā     rasasañcetanā    phoṭṭhabbasañcetanā    dhammasañcetanā
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati
ettha nivisamānā nivisati.
     {159.7}    Rūpataṇhā    loke   piyarūpaṃ   sātarūpaṃ   etthesā
taṇhā       uppajjamānā      uppajjati      ettha      nivisamānā
Nivisati    saddataṇhā    .pe.   gandhataṇhā   rasataṇhā   phoṭṭhabbataṇhā
dhammataṇhā   loke   piyarūpaṃ   sātarūpaṃ  etthesā  taṇhā  uppajjamānā
uppajjati ettha nivisamānā nivisati.
     {159.8}  Rūpavitakko  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā   uppajjati  ettha  nivisamānā  nivisati  saddavitakko  .pe.
Gandhavitakko  rasavitakko  phoṭṭhabbavitakko dhammavitakko loke piyarūpaṃ sātarūpaṃ
etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
     {159.9}  Rūpavicāro  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā   uppajjati  ettha  nivisamānā  nivisati  saddavicāro  .pe.
Gandhavicāro  rasavicāro  phoṭṭhabbavicāro dhammavicāro loke piyarūpaṃ sātarūpaṃ
etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā  nivisati.
               Idaṃ vuccati dukkhasamudayo ariyasaccaṃ.
     [160]   Tattha   katamaṃ   dukkhanirodho   ariyasaccaṃ  yo  tassāyeva
taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
     [161]   Sā   kho   panesā   taṇhā  kattha  pahīyamānā  pahīyati
kattha   nirujjhamānā  nirujjhati  .  yaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā   pahīyamānā   pahīyati   ettha   nirujjhamānā   nirujjhati  .  kiñca
loke   piyarūpaṃ   sātarūpaṃ  .  cakkhuṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā    pahīyamānā    pahīyati   ettha   nirujjhamānā   nirujjhati   sotaṃ
.pe.   Ghānaṃ  jivhā  kāyo  mano  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā   pahīyamānā   pahīyati   ettha   nirujjhamānā   nirujjhati  .  rūpā
loke   piyarūpaṃ   sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati  ettha
nirujjhamānā    nirujjhati    saddā   .pe.   gandhā   rasā   phoṭṭhabbā
dhammā    loke    piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
     {161.1}  Cakkhuviññāṇaṃ  loke  piyarūpaṃ  sātarūpaṃ  etthesā taṇhā
pahīyamānā   pahīyati   ettha   nirujjhamānā  nirujjhati  sotaviññāṇaṃ  .pe.
Ghānaviññāṇaṃ   jivhāviññāṇaṃ   kāyaviññāṇaṃ   manoviññāṇaṃ   loke  piyarūpaṃ
sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
     {161.2}  Cakkhusamphasso  loke  piyarūpaṃ  sātarūpaṃ etthesā taṇhā
pahīyamānā   pahīyati   ettha  nirujjhamānā  nirujjhati  sotasamphasso  .pe.
Ghānasamphasso    jivhāsamphasso    kāyasamphasso   manosamphasso   loke
piyarūpaṃ    sātarūpaṃ    etthesā   taṇhā   pahīyamānā   pahīyati   ettha
nirujjhamānā nirujjhati.
     {161.3}  Cakkhusamphassajā  vedanā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā   pahīyamānā  pahīyati  ettha  nirujjhamānā  nirujjhati  sotasamphassajā
vedanā   .pe.   ghānasamphassajā   vedanā   jivhāsamphassajā   vedanā
kāyasamphassajā    vedanā    manosamphassajā   vedanā   loke   piyarūpaṃ
sātarūpaṃ     etthesā     taṇhā     pahīyamānā     pahīyati    ettha
nirujjhamānā      nirujjhati      .     rūpasaññā     loke     piyarūpaṃ
Sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati  ettha  nirujjhamānā
nirujjhati    saddasaññā   .pe.   gandhasaññā   rasasaññā   phoṭṭhabbasaññā
dhammasaññā   loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
     {161.4}  Rūpasañcetanā  loke  piyarūpaṃ  sātarūpaṃ etthesā taṇhā
pahīyamānā    pahīyati    ettha   nirujjhamānā   nirujjhati   saddasañcetanā
.pe.       gandhasañcetanā      rasasañcetanā      phoṭṭhabbasañcetanā
dhammasañcetanā   loke   piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
     {161.5}   Rūpataṇhā  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
pahīyamānā    pahīyati    ettha    nirujjhamānā    nirujjhati    saddataṇhā
.pe.      gandhataṇhā     rasataṇhā     phoṭṭhabbataṇhā     dhammataṇhā
loke    piyarūpaṃ    sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati
ettha nirujjhamānā nirujjhati.
     {161.6}  Rūpavitakko  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
pahīyamānā   pahīyati   ettha   nirujjhamānā  nirujjhati  saddavitakko  .pe.
Gandhavitakko   rasavitakko   phoṭṭhabbavitakko   dhammavitakko  loke  piyarūpaṃ
sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati  ettha  nirujjhamānā
nirujjhati.
     {161.7} Rūpavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati saddavicāro  .pe. Gandhavicāro rasavicāro
phoṭṭhabbavicāro  dhammavicāro   loke  piyarūpaṃ  sātarūpaṃ  etthesā taṇhā
Pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
               Idaṃ vuccati dukkhanirodho ariyasaccaṃ.
     [162]  Tattha  katamaṃ  dukkhanirodhagāminī  paṭipadā ariyasaccaṃ. Ayameva
ariyo   aṭṭhaṅgiko  maggo  .  seyyathīdaṃ  .  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi.
     [163]   Tattha   katamā   sammādiṭṭhi   dukkhe  ñāṇaṃ  dukkhasamudaye
ñāṇaṃ    dukkhanirodhe    ñāṇaṃ    dukkhanirodhagāminiyā    paṭipadāya   ñāṇaṃ
ayaṃ vuccati sammādiṭṭhi.
     [164]    Tattha    katamo    sammāsaṅkappo    nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati sammāsaṅkappo.
     [165]   Tattha  katamā  sammāvācā  musāvādā  veramaṇī  pisuṇāya
vācāya   veramaṇī   pharusāya   vācāya   veramaṇī  samphappalāpā  veramaṇī
ayaṃ vuccati sammāvācā.
     [166]   Tattha   katamo   sammākammanto   pāṇātipātā  veramaṇī
adinnādānā   veramaṇī   kāmesu   micchācārā   veramaṇī   ayaṃ  vuccati
sammākammanto.
     [167]  Tattha  katamo  sammāājīvo  idha  ariyasāvako micchāājīvaṃ
pahāya sammāājīvena jīvitaṃ kappeti ayaṃ vuccati sammāājīvo.
     [168]   Tattha   katamo   sammāvāyāmo  idha  bhikkhu  anuppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati
viriyaṃ    ārabhati   cittaṃ   paggaṇhāti    padahati   uppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   .pe.   anuppannānaṃ  kusalānaṃ  dhammānaṃ
uppādāya   .pe.   uppannānaṃ   kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ayaṃ vuccati sammāvāyāmo.
     [169]   Tattha  katamā  sammāsati  idha  bhikkhu  kāye  kāyānupassī
viharati   ātāpi   sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ
vedanāsu    .pe.    citte   .pe.   dhammesu   dhammānupassī   viharati
ātāpī   sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  ayaṃ
vuccati sammāsati.
     [170]    Tattha   katamo   sammāsamādhi   idha   bhikkhu   vivicceva
kāmehi    vivicca    akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ
pītisukhaṃ    paṭhamaṃ   jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ   vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pitisukhaṃ   dutiyaṃ  jhānaṃ  upasampajja  viharati  pītiyā  ca  virāgā  upekkhako
ca   viharati   sato   ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ
ariyā    ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ
Upasampajja   viharati   sukhassa  ca  pahānā  dukkhassa  ca  pahānā  pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati sammāsamādhi.
          Idaṃ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 127-138. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=144&items=27              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=144&items=27&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=144&items=27              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=144&items=27              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=144              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=2078              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=2078              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :